Book Title: Mahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Author(s): Mahavir Jain Vidyalaya Mumbai
Publisher: Mahavir Jain Vidyalay
View full book text
________________
44 : SHRI MAHAVIRA JAINA VIDYALAYA GOLDEN JUBILEE VOLUME
धारयिष्यन्ति । तत् कस्य हेतोः। सर्वतथागतानां ह्येतद् वाक्यं सर्वतथागतैरेषा धारिणी भाषिता अधिष्ठिता स्वमुद्रिकया मुद्रिता प्रभाविता प्रकाशिता प्रकीर्तिता अनुमोदिता प्रशस्ता संवर्तिता विवृतोत्तानीकृता आरोचिता10 स्वाख्याता सुनिर्दिष्टा च सर्वसत्वानां दरिद्राणां नानाव्याधिपरिपीडितानांत सर्वदृष्टभयोपद्रवाणां12 चार्थायेति ।
आनन्द आह । उद्गृहीता मे भगवन्नियं वसुधारा नाम धारिणी13 धारिता वाचिता ग्राहिता देशिता प्रवर्त्तिता प्रकीर्तिता15 अनुमोदिता मनसा सुपरिचिंतिता ।
अथ खल्वायुष्मान् आनंद उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणम्य तस्यां वेलायां कृतकरपुटो भूत्वा इदमुदानयति स्म ।
अचिंतियो भगवान् बुद्धो बुद्धधर्मोऽप्यचिंतय18 । अचितयो हि2ऽत्र सत्तानां विपाकश्चाप्यचिंतय21 ।। शास्त्राय22 नेहि सर्वज्ञ जरामरणपारग23 । धर्मराज फलप्राप्ता24 बुद्धवीरं 25 नमोस्तु ते ॥
1 C -ष्यति।
14 Bafter देशिता । 2 C वाक्यैः ।
15 A प्रकीर्तता। BC प्रकीकृता । 3 C -गतर् एषा।
16 A सुपरिश्चितिता। BC सुपरिचिंतिता । 4 A अध्यक्षिता। BC अधिष्ठिता।
17 B-धर्मा । 5 BC स्वमुद्रया।
18 C अचिंतया । 6 A प्रकीर्तता। BC प्रकीकृता ।
19 C अचिंत्ये। 7 A अप्रशस्ता । BC प्रशस्ता ।
20-20 BC प्रसन्नानां (instead of ऽत्र 8 C सम्प्रवर्तिता।
सत्तानां)। 9 C विधृतो-।
21 B–अचिंतयः । C आसेविता।
22 C स्म(?)स्ताय । C-व्याधिमारिपरि-!
23 BC -पारगः। C -सर्वदुष्टोपद्रवाणां ।
24 B फलप्राप्त । C फलं प्राप्त । 13 C धारणीं।
25 B-विरं । C वीर । The Nepalese Ms. seems to preserve a better reading :
अचिन्तयो भगवान् बुद्धो बुद्धधर्माप्यचिन्तयो। अचिन्तयोऽभिप्रसन्नानां विपाकश्चाप्यचिन्तया । शास्ताऽऽजानय सर्वश धर्मराजपरम्परा ।
पारगामिफलप्राप्तो बुद्धवीर नमोस्तु ते ॥ The Divyāvadāna has preserved parts of these two verses :
एवं ह्यचिन्तिया बुद्धा बुद्धधर्माप्यचिन्तिया ॥ १० ॥ अचिन्तियः प्रसन्नानामप्रतिहतधर्मचक्रप्रवर्तिनाम् । सम्यक्संबुद्धानां नालं गुणपारमधिगन्तुम् ॥ ११ ॥ (P. L. Vaidya's edition XXXI, p. 306)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org