Book Title: Mahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Author(s): Mahavir Jain Vidyalaya Mumbai
Publisher: Mahavir Jain Vidyalay
View full book text
________________
224 : SHRI MAHAVIRA JAINA VIDYALAYA GOLDEN JUBILEE VOLUME
Incidentally, we may add that deśa and vişaya have been used synonymously as seen in early Jaina literature itself :
1. Jinasena of the 8th Vikrama century says in Harivamsa-Purana (1. 2):
" अथ देशोऽस्ति विस्तारी जम्बूद्वीपस्य भारते । विदेह इति विख्यातः स्वर्गखण्डसमः श्रियः ॥१॥ तत्राखण्डलनेवालीपमिनीखण्डमण्डनम् ।
सुखाम्भःकुण्डमाभाति नाम्ना कुण्डपुरं पुरम् ॥५॥" 2. Gunabhadra of the 10th Vikrama century says in his Uttara-Purana (74) :
"तस्मिन्षण्मासशेषायुष्यानाकादागमिष्यति । भरतेऽस्मिन्विदेहाख्ये विषये भवनाङ्गणे ॥२५१ ।। राज्ञः कुण्डपुरेशस्य वसुधारापतत्पृथुः सप्तकोटिमणिः सार्धा सिद्धार्थस्य दिनम्प्रति ॥२५२॥"
-Page 460, Bharatiya Jnanapitha ed. The same writer says later in that book (75) :
" विदेहविषये कुण्डसज्ञायां पुरि भूपतिः ॥७ ।। नाथो नाथकुलस्यैकः सिद्धार्थाख्यस्त्रिसिद्धिमाक। तस्य पुण्यानुभावेन प्रियासीप्रियकारिणी ॥८॥"
---Page 482, Bharatiya Jñānapīțha ed. 3. Sakalakirti (who died in A. D. 1464) says in his VardhamānaCaritra (VII):
"अथेह भारते क्षेत्रे विदेहाभिध ऊर्जितः । देशः सद्धर्मसङ्घाद्यैः विदेह इव राजते ॥२॥ इत्यादिवर्णनोपेतदेशस्याभ्यन्तरे पुरम् । राजते कुण्डलामिख्यं.........
॥१०॥"
9 Of these, No. 2 (second part) is quoted by Vijayendra Sūri in his
Vaisali, 2nd ed. (Bombay, 1958), p. 40 and Tirthankara Mahavira, Vol. 1 (Bombay, 1960), p. 81; the remaining quotations are collected by K. Bhujbali Sastri in Jaina-Siddhanta-Bhaskara, 10 (December, 1943), pp. 60-61, footnotes.
by K. Bhuway, 1960), p.81208), p. 40
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org