Book Title: Mahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Author(s): Mahavir Jain Vidyalaya Mumbai
Publisher: Mahavir Jain Vidyalay
View full book text
________________
VASUDHARA-DHARANI : 37
श्री वसुधाराधारणी ।*
ॐ नमः । श्री जिनशासनाय । संसारद्वयदैन्यस्य प्रतिहन्तृ दिनावहे ।
वसुधारे सुधाधारे नमस्तुभ्यं कृपामहे ॥१॥ एवं मया श्रुतमेकस्मिन् समये भगवान् कोशाम्ब्यां महानगर्यो कण्टकसंज्ञके महावनवरे घोसितारामे महाभिक्षुसंघेन सार्धं पञ्चमात्रैर्भिक्षुशतैस्संवरबहुलैश्च तपोधनैर्बोधिसत्वैर्महासत्वैः' सर्वशुद्धधर्मगुणसमनुगतैः परिवृतः पुरस्कृतो धर्म देशयति स्म ।
तेन पुन:10 खलु समयेन कौशाम्ब्यां महानगर्या सुचन्द्रो11 नाम गृहपतिः प्रतिवसति स्म । उपशान्तेन्द्रिय उपशान्तमानसो12 बहुपोष्यो बहुपुत्रो बहुदुहितृको13 बहुभृत्यपरिजनसम्पन्न! 4: श्राद्धो महाश्राद्धः कल्याणाशयः [येन] भगवांस्तेनोपसंक्रान्तः15। उपसंक्रम्य भगवतः16 पादौ शिरसाभिवन्द्य भगवन्तं अनेकशतसहस्रप्रदक्षणीकृत्यैकान्ते न्यषीदत्18। एकान्ते19 निषण्णश्च20 सुचन्द्रो गृहपतिर्लब्धावसरो भगवन्तमेतदवोचत ।
पृच्छेयमहं भगवन्तं तथागतं अर्हन्तं सम्यक्संबुद्धं किञ्चित् प्रदेशं सचेत्22 मे भगवानवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय। एवमुक्ते भगवान् सुचन्द्रं गृहपतिमेतदवोचत् । पृच्छ23 त्वं गृहपते यद्यदेवाकांक्षसि24. अहं ते यथाप्रश्नव्याकरणाय चित्तमाराधयिष्ये। एवमुक्ते सुचन्द्रो गृहपतिः साधु भगवन्निति कृत्वा भगवतः प्रतिश्रुत्य भगवन्तमेतदवोचत् ।
* A refers to MS. No. 3322 used here as our text.
__ B refers to MS. No. 2848. ___C refers to MS. No. 5730. 1 C नमो । 2A -यः । B श्री निनाय । C श्री वीतरागाय । 3 B दिनामये। C दिवामहे । 4 BC कृपामये । 5 BC महानगयौं विहरति स्म । 6 A -नै। 7 A -त्वै। 8 A -श्रुद्ध-I C-सुद्धर्म- । 9 Aधर्म | BC धर्म । 10 B खलु पुनः । 11 A सुचन्द्रौ । 12 B-मना । C मान । 13 B -त्रिको। 14 B बहुभृत्यपरिजनः । 15 B-तेनोपक्रान्तः । 16A भगवत । 17 ABC follow here a faulty MS.
tradition and read: -भगवन्तं
गृहपतिर्दरिद्रताया प्रश्नं परिपृच्छति। अथ सुचन्द्रो गृहपतिभंगवन्तमेतदवोचत् । दरिद्रोऽहं भगवन्...upto...कुटुम्बाश्च भवेयुः। एवमुक्ते भगवान् सुचन्द्रगृहपतिमेतदवोचत् । अस्ति गृह [ here there is a gap] मनेकशतसहस्रकृत्व: प्रदक्षिणीकृत्यैकान्ते निषीदत्... upto ...किमिति त्वं [here there is agap] तेष्वसंख्येयेषु कल्पेष्वतीतेषु प्रमाणेषु यदासीत्...। We have rearranged the sequence of the text with the help of Brough's Nepalese
MS. No.41. 18 A निषीदत् । BC न्यषीदत् । 19 A
एकान्ति | BC एकान्ते ।। 20 A निषिण्णश्च | BC निषिन्नस्य । 21 A पृच्छैकमहं । B पृच्छेयं । C पृच्छेहं । 22 B सचेन्। C सचेत् । 23 A पपृच्छ। B पृच्छ। C पृच्छ । 24 A-काक्षसि। BC-काक्षसि ।
एका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org