Book Title: Kalp Samarthanam Author(s): Purvatanacharya Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir HODA कल्पसमर्थन ॥ ४ ॥ पर्वमहिमा नागकेतुकथा MIN ADMINISTRIED ANDRANIRAMMARRITAMIN ततो अ अर्णतगुणो अत्यो इकस्स मुत्तस्स ॥५॥ (प्राकृतगुणाः) बालखीमन्दमूर्खाणां, नृणां चारित्रकाविणाम् । अनुग्रहार्थ | सर्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः॥६॥ पाइअ अमिय विपेक्खणह, इअरह गरल गहिल्लि । धवलिय चंदह कुकडी वायस वासि समिल्हि ॥७॥ नेच्छन्ति प्राकृतं मूर्खा, मक्षिकाचन्दनं यथा । क्षीराचं शूकरा यद्, घूका इव रविप्रभाम् || ___(वार्षिकमहिमा)मत्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो,दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम्। सन्तोपो नियमे तपस्सु च शमस्तक्वेषु सदर्शन,सर्वोदितसर्वपर्वसु परं स्याद्वार्षिकं पर्व च ।।९।। सम्प्राप्ते च महापर्वण्यस्मिन् विस्मेरभावनैः। विधेयं विघिना नागकेतुनेवाष्टमं तपः॥१०॥ तपःप्रभावाजन्तूना, जायते किल शाश्वतम् । निर्वाणपदमप्याशु, नागकेतोरिख भुवम् ॥११॥ (नागकेतुकथा)अस्ति पूचन्द्रकान्ताख्या,यत्र चन्द्रोदये सति। चन्द्रकान्तगृहप्रोवत्सुधास्नानसुखी जनः।।१२।। राजा विजयसेनाख्यस्तत्रास्ते यस्य सेनया । उन्मूल्य द्विषतः क्षिप्ता,दुमा नद्येव पूर्णया॥१३॥ तत्र चास्ति वषिमुख्या,श्रीकान्ताख्यः समृद्धिभार । श्रीसखीनाम भार्याऽस्य, पतिव्रता व्रतप्रिया ॥१४॥ उपयाचितानां लक्षैस्तस्या जातः सुतः क्रमात् । बभूव च तदास, पर्व पर्युषणामिषम् ॥१५॥ करिष्यामोऽष्टमतपोवं कुटुम्बभाषितम् । श्रुत्वा स बालको जातिस्मृत्या प्रत्यशृणोदिति::१६।। उपवासा मया कार्यालयः पेयं पयोऽपिन । इति निश्चित्य स स्तन्यं, नास्वादति न रोदति ॥१७॥ साश्रुमात्रा ततः पत्युः,कथिते सोऽप्यचीकरत् । चालचिकित्सावेदिभ्यः उपचारान् बहूनपि ॥१८॥ ततोऽपि नैप जग्राह, स्तन्यं कृततपोविधिः। ततव मूर्छया बालो, निष्टोऽसौ क्रमादभूत् ॥१९॥ मूर्च्छया छमजीवं तं, मृतमित्यवधार्य च । न्यसदन भुवि तद्वंश्या, निधानमिव दुर्धियः ॥२०॥ | ततश्रावधिनाऽपश्यत्, धरणेन्द्रः शिशुं तथा । ज्ञातवानस्य वृत्तान्तं, प्रारभ्य प्राग्भवादपि ।। २१॥ तथा स्वयं भवे पूर्वे, कस्यापि ॥ ४ ॥ For Private And Personal use onlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54