Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailassagerul Gyanmandit
समर्थन
श्रीपार्श्वस्य विवाहः सपेरक्षा च
जाने किं करिष्यति? ॥४ा परं तवोपरोधेन, पार्श्वनाथं वलादपि । विवाह कारयिष्याम्यनिच्छन्तमपि बाल्यतः॥५॥ इत्युक्त्वा | सह तेनैव, पार्श्वपार्श्व गती नृपः । इमां प्रसेनजित्पुत्रीमुदहेति जगाद च ।। ६ ॥ श्रीपाश्वोऽप्यब्रवीत् तात', कलत्रादिपरिग्रहः । अपि प्रक्षीणपापस्य, जीवातुर्भवशाखिनः॥७॥ पुनः पितृवचः पाश्वोऽप्युल्लङ्घयितुमक्षमः । भोग्यकर्म क्षपयितुमुदुवाह प्रभावतीम् ।।८॥ अधिप्रासादमन्येयुः, स्वामी वातायनस्थितः। पुरी वाणारसी द्रष्टुं, प्रावर्तत कुतूहलात् ॥ ९॥ बहिश्च नियंत:IV पुष्पोपहारपटलीकृतः। ससंत्रमानागराँच, नागरीवैक्षत प्रभुः॥१०॥ ततस्वरूपं कोऽप्याहवं-सनिवेशे क्वचिदभूत, रोरे द्विजकुले सुतः। कृपया जीवितो लोकः, कठ इत्युदितच तैः ।।११॥ अन्येधुरीश्वरान् पश्यन् , रत्नालङ्कारधारिणः। देवा इवामी तन्मन्ये, lal प्राग्जन्मतपसः फलम् ।।१२।। एवं विचिन्त्य संवेगादग्रहीत्तापसव्रतम् । पञ्चाग्यादि तपस्तेपे, कन्दमूलादिभोजनः ॥१३॥ सोऽयं ।। नाथ ! तपस्व्यद्य,बहिः पुर्या इहागतः। पञ्चाम्यादितपास्तं चाचितुं पौरा ब्रजन्त्यमी ॥१४॥ तद्रष्टुं कौतुकं स्वामी,जगाम सपरिच्छदः । ज्ञानत्रयधरोऽपश्यद्दह्यमानं महोरगम् ॥१५।। तदृष्ट्वा करुणाम्भोधिर्भगवानभ्यधादिदम् । अहो अज्ञानमज्ञानं,न दया यत् तपस्थपि॥१६॥ कृपानदीमहातीरे,सर्वे धास्तृणाकुराः। तस्यां शोषमुपेतायां,कियन्नन्दन्ति ते पुनः? ॥१७।। अहो तपस्विनतिमूढतैव ते, धर्मस्य तवं न हि वेत्सि सर्वथा । इत्थं महारम्भरतो निरन्तरं, कष्टं वृथा किं कुरुषे दयां विना ? ॥१८॥ तदाकर्ण्य कठोऽवोचद्राजपुत्रा हि जानते। गजाश्वायेव धर्म तु, वयमेव तपोधनाः ॥ १९ ॥ काष्ठकुण्डादथाकृष्टे, कुठारेण द्विधाकृते । सहसा निर्जगामोच्चैः, पन्नगस्तापविह्वलः ॥२०॥ तस्य दंदह्यमानस्य, महाऽहेर्भगवानपि । अदापयनमस्कारान् , प्रत्याख्यानं च तत्क्षणम् | ।।२१।। नमस्कारप्रभावेण, स्वामिनो दर्शनेन वा । विपद्य धरणो नाम, नागराजो बभूव सः ॥२२॥ अहो ज्ञानमतिरेवं, स्तुतः |
॥३५॥
For Private And Personal use only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54