Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailasagarsur Gyanmandir
N
कल्पसमर्थन ॥४३॥
जिनान्त
राणि
E
भवामि कथं यतः॥१॥ पूजाभोजनदानशान्तिककलापाणिग्रहस्थापनाचोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहं । इत्युक्त्वा स्थिते | दक्षिणकरे वामहस्तो ब्रूते-वामोऽहं रणसम्मुखाङ्कगणनावामागशय्यादिकद्द्यूतादिव्यसनी त्वसौ,स तु जगौ चोक्षोऽसि,न त्वं शुचिः ॥२॥ राज्यश्रीर्भवताऽर्जिताऽर्थिनिवहस्त्यागैः कृतार्थीकृतः, सन्तुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु । इत्यन्दं प्रतिबोध्य हस्तयुगलं श्रेयांसतः कारयन् , प्रत्यग्रेचरसेन पूर्णमृषभः पायात सवः श्रीजिनः ॥३॥ माइज घडसहस्सं अहवा माइज सागरा सके। एयारिसलद्धीओ सो पाणिपडिग्गही होइ ॥ ४॥ भुवणं जसेण भयवं रसेण भवणं धणेण पडिहत्थो। अप्पा निरुवमसुस्खे सुपत्तदाणं महग्धविअं॥५॥ रिसहेससमं पत्तं निरवशं इक्खुरससमंदाणं । सेअंससमो भावो हविज जइ मग्गियं हुआ ॥६॥ उसभस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमनं अमयरसरसोवमं आसि ॥७॥ कल्लं सविड्ढीए पूएमऽह दट्ट धम्मचकं तु | विहरइ सहस्समेगं छउमत्थो भारहे वासे ।।दा बाससहस्सं उग्गं तवमाइगरस्म आयरंतस्म । जो किर पमायकाली अहरित तं तु संकलिअंदा विनीतायाः शाखापुरे पुरिमताले ज्ञानोत्पत्तिः।
(सू०२१२)पासमाणे तेहिं परिवदिएणं बूढातु, यमकशमकाभ्यां केवलचक्रोत्पच्या वर्धापितो भरतः,पूआवसरे सरिसो. २|| तायम्मि पूइए चक पूड पूअणारिहो ताओ । इहलोइअंतु चकं परलोअसुहावओ ताओ ॥ ३॥ भरतेन समं हस्त्यारूढा | देवजयध्वनिम् । दुन्दुभि देशनां श्रुत्वा, हशा श्रीमरुदेव्यभूत् ।।शा हर्षाश्रुभिः समं नीलपटलः क्षपितः क्षणात् । वप्रच्छत्रत्रयादि| श्रीदर्शनादित्यचिन्तयत् ।।५।। धिग् मोहविह्वलान् जीवान , स्वार्थे स्निह्यन्ति जन्तवः। मोहोऽयं परमं दुःखं, मोहान् मे चक्षुषी गते ॥६॥ वत्सोऽयमीदृशीमृद्धि, प्राप्तो मां न स्मरत्यपि । प्रेषयत्यपि सन्देश, नेत्यमोहाऽऽप केवलम् ॥६॥ सूनुयुगादीशसमो न
RIANDERABARIANDISEALTHMAA
॥
३
॥
For Private And Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54