Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagerul Gyanmandit
कल्पसमर्थन ॥४९॥
आरनालपावित्र्यचर्चा
सम्भवे मत्स्यादिमरणेऽपि च नद्यादिजलवत पवित्रैव,मृगनामिपोहीसकगोरोचननखाजणीपंकजवाधिचमरहस्तिदन्तनखधूपपाणिग्रहणार्थसघाखलितवस्त्रमलिनकृतखजूरसेल्लरकपूगीफलदीवाईगुलकोरकवस्खटिप्पनकपट्टकूलरागकुतपादिघृतनाहरनसाबद्धसूर्पकोपानहकरपत्रिकापट्टसूत्रकम्बलमायूरच्छत्रकेतकीपरिमलोत्पत्तिः भक्षिताशुचिगोदुग्धादिवस्तुनामुच्छिष्टशिशूनां तच्छुप्तेरव्यवहारात , सेकितचणकपृथकपप्पंटादिभक्षिणां च, उक्तश्च-बुहद्दय घुग्घरी ब(उल)वकला य अपि अद्धसिन वा । जह होइ इह न छुत्ती तजलमवसावणाइ तहा ॥१॥ तथा "तहेवुचावयं पाणं० ॥जंजाणिज चिराधोअं० ॥१॥ अजीवं परिणयं नचा० ॥ थोव-| मासायणट्ठाए॥१॥ तं च अचंबिलं पूअं॥१॥ दशवकालिके । आयावणट्टमेणं जिट्टामूलम्मि धम्मरुइणो उ। गमणऽनगाम || | मिक्खडया य देवस्स अणुकंपा ||३|| कुंकुणरूवविउवण अंबिल छडेमऽहं पिअसु पाणं । छडेहित्ति अ बिइओ तं गिण्हसु णेत्ति || | उवओगं ॥४ा ओघनिर्युक्ती, कंजियआयामासह संस० निशीथभा० पी० पत्र ३६, आयामगं व जवोदगं च, सीय सोवीरें च जवोदणं च । नो हीलए पिंडं नीरसं तु, पंतकुलाई परिवए जे स भिक्कू ॥१।। उत्तराध्ययने । उस्सेइम संसेइम चाउलउदगं तिलतुसजवाणं । आयामं सोवीरं सुद्धवियडं जलं नवहा ।।३।। श्रीकल्पे, इत्यादिसिद्धान्तोक्तात् 'अंबं तंबच्छीए अपुफियं पुष्फदंतपंतीए । नवसालिकंजिय नवबहूइ कडुएण मे दिन्नं ॥१॥ गुरुपृटैरिदं वाक्यं, श्रीपादलिप्तसरिमिः । विहृत्याम्बां गतः क्षुल्लाव| स्थायामुक्तमञ्जसा ॥१॥ आरनालगलदाहशङ्कया, मन्मुखादपगता सरस्वती। तेन वैरिकमलाकचग्रहव्यग्रहस्त! न कवित्वमस्ति
मे ॥३॥ श्रीजयसिंहदेवस्य, सभायां सिद्धचक्रिणः। श्रीहेममुनिना राज्ञा, पृष्टेनोचे वचो ह्यदः ॥४।। इत्यादिना पूर्वाचार्यप्रणीतत्विाच, तथा-जह य पसूया नारी जरिआई मल्लिगेवि पीअंती। उण्होदयं न दूसइ किं पुण को(घ मधवणाई ॥१॥ एवं च स्थिते
॥४९॥
For Private And Personal use only

Page Navigation
1 ... 49 50 51 52 53 54