Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shui Mahavir Jain Aradhana Kendra
www.kobatrm.org
Acharya Shri Kailassagersurt Gyanmandie
कल्पसमर्थन
॥५०॥
AVI केचन एकाशनादौ प्रत्याख्याने भोजनादुत्थिता अपि इक्षुरससितादिजलं खर० तक्रं च आश्चल• जलस्थाने स्वयं पिवन्ति श्राद्ध-IV
मिथ्यादु| जनयोजितघृतं भक्तं गुरुयोजितघृतं चूरिमकपिण्डः साधोनिर्विकृतिके कल्प्य कल्पयंति परकीयमवश्रावणादिपानमतिनीरस
स्कृते क्षुल्ल: | मपि यदशनाहारतया वर्णयन्ति काञ्जिकं चानन्तकायं वदन्ति तत्वेषामेवाहारलांपटचं धागमनिरपेक्षतां दुर्गतेरभीरुतां केवलं
Wमृगावतीच व्यनक्ति, अस्तु वा परं किमपि, उष्णमपि जलं पवित्रं, जन्मनि मात्रा पानात् , अङ्गारजलयोगेन मलिनभाजनादिशुद्धः सूतकयोरते उष्णोदकेनैव स्नानाच्च ।। आपः स्वभावतो मेध्या:, किं पुनर्वहितापिताः। ऋषयस्तत् प्रशंसन्ति, शुद्धमुष्णेन वारिणा ॥१॥ गीतायां, उष्णं च त्रिदण्डोत्कलितमेव ग्राह्यं, न कोष्णं, मिश्रत्वात् , अगलितेऽपि मध्यपिण्डे पारीस्थिततप्तघृतवत् इत्यादि ।
(सू० ५९) उवसमसारं खु सामन्नं० मित्ति मिउमद्दवत्ते छत्तिा दोसाण छायणे होइ। मित्ति अ मेराइ ठिओ दुत्ति दुगुं| छामि अप्पाणं ॥१॥ कत्ति कडं मे पावं डत्ति अ डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेण ।।२।। जं दुकरंति | मिच्छा तं चेव निसेवए पुणो पावं । पञ्चक्खमुसावाई माया नियडी पसंगोय ॥३॥ ज्ञातं विपर्यये क्षुल्लकुम्भकारकयोर्यथा। काणीकुर्वन् कुलालेन, क्षुल्लो भाण्डानि करैः वारितो वक्ति भो भद्र!, मिथ्या दुष्कृतमस्तु मे ॥१॥ पुनः पुनस्तथाकारे, कुलालेन स | शिक्षितः एवं मिथ्यादुष्कृतं न देयम् ॥ एवं तु देयं-अन्यदा श्रीमहावीरः, कौशाम्ब्यां समवासरत् । वन्दितुं तत्र चन्द्राकौं, सविमानौ समीयतुः॥१॥ तथापि चन्दना ज्ञात्वा, दक्षाऽस्तसमयं ततः निर्गत्यागानिजे स्थाने, तत्रैवास्थान्मृगावती ।।२।। स्वस्थानं गतयोश्चन्द्रसूर्ययोरथ विस्तृते । तमस्यगाद् द्रुतं भीता, सा साध्वीनां प्रतिश्रये ॥३॥ तत्रेर्यापथिकी साऽथ, प्रतिक्रम्य प्रवर्तिनीम् । शयनस्थां प्रणम्योचे, मातमें क्षम्यतामयम् ॥४॥ चन्दना चन्दनाभाभिर्वाणीमिस्तामथाभ्यधात । भद्रे! भद्रकुलोत्पन्ने! किं ते ॥
For Private And Personal Use Only

Page Navigation
1 ... 50 51 52 53 54