Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Sh Mavi Jin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarri Gyanmandir
कल्पसमर्थन ॥५१॥
साम्प्रतमीदृशम् ? ।।५।। साऽप्यूचे मयका पार्प, कृतं दुष्कृतमेतकम् । करिष्ये नेशं भूय, इत्युक्त्वा न्यपत्पदोः॥६॥ निद्राऽधागात्
मिथ्या| प्रवचिन्या, मृगावत्याः स्वभावतः। मिध्यादृष्कतकारिण्या, जज्ञे केवलमुज्ज्वलम् ॥७॥ सर्पव्यतिकरेणाथ, प्रबुद्धा चन्दना तदा।IDI दुष्कृते | अवाप केवलज्ञानं, क्षमयन्ती मृगावतीम् ॥८॥ न मुञ्चति क्रुधं योऽपि, श्रीमद्वार्षिकपर्वणि । अपाङ्केयः स सके स्यान्महास्थाने मृगावती यथा द्विजः ॥९।। तथा हि खेडवास्तव्यो, रुद्रो नाम द्विजः पुरा । वर्षाकाले हलं लात्वा, केदारान् ऋष्टुमभ्यगात् ॥१०॥बलीवदों गलिस्तस्य, कर्पतः समुपाविशत् । तोत्रेण ताडयामास, ततस्तं निर्दयो द्विजः ॥११॥ तथाऽप्यनुत्थिते तसिँस्तोत्रे भग्ने | क्रुधा ज्वलन् । केदारमृत्तिकाखण्डैराजघान समंततः ।।१२।। केदारमयमृत्खण्डैराहत्याहत्य सर्वथा। विधाय मृत्तिकाकूट, मुख
श्वासं रुरोध सः॥१३॥ तावत्कदर्थयामास, मृतो यावदयं गलिः। मृतं मत्वा द्विजः पश्चात्पश्चात्तापं भृशं व्यधात् ।।१४।। महा-| सा स्थानेषु गत्वाऽसौ, निजवृत्तमचीकथत् । अनुपशान्तकोपत्वादपांक्तेयः कृतच तैः ॥७॥ यथा स विप्रः किल तीवकोपाव, कच्छ-1 रशोध्यो बहिरेव चक्रे । कोपं न यः पर्वदिनेऽपि जह्यात् , स सङ्घचाह्यो जिनवाक्यमेतत् ॥ ८॥ इति श्रीकल्पान्तराश्रितं किश्चिदलेखीति ॥१॥ ग्रन्थानं ९७७ ।। अनाभोगात् किञ्चित् किमपि मतिवैकल्यवशतः, किमप्यौत्सुक्येन स्मृतिविरहदोपेण किमपि । यदुत्सूत्रं सूत्रे कथमयि मयाऽऽख्यातमखिलं, क्षमन्तां धीमन्तस्तदु मम दयापूर्णहृदयाः ॥१॥ वाचयित्वाचकयो म ग्राह्यं । नगररहचक्कपउमे० सो संघरयणायरो जयउ ॥२॥ उर्वी गुर्वी तदनु जलदः सागरः कुम्भजन्मा, व्योमोद्योतौरविहिमकरौ तौ च यस्यातिपीठे। स प्रौढः श्रीजिनपरिवृद्धः सोऽपि यस्य प्रणन्ता, स श्रीसङ्घः त्रिभुवनगुरुः कस्य न स्यात्रमस्यः॥२॥ नक्षत्राक्षतपूरितं मरकतस्थालं विशालं नभः,पीयूषद्युतिनालिकेरकलितं चन्द्रप्रभाचन्दनम् । यावन्मेरुकरे गभस्तिकटके धचे धरित्री
mararamPAAR
For Private And Personal Use Only

Page Navigation
1 ... 51 52 53 54