Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्पसमर्थनं
॥ ४२ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
||| १५ || अगणिस्स य उड्डाणं वणधंसा ददट्ट भीय परिकहणा । पासेसुं परिछिंदह गिण्हह पागं च तो कुणह ||१६|| पक्खेव डहणमोसहि कहणं निग्गमण हत्थिसीसम्मि । पयणारंभपवित्ती ताहे कासी य ते मणुया ॥ १७ ॥ पंचैव य सिप्पाई घड १ लोहं२ चित्त ३५ कासव५ । इक्किस्स य इत्तो वीस वीसं भवे मेया || १८ || लेहं लिवीविहाणं जिणेण गंभीड़ दाहिणकरेणं । गणियं संखाणा६ सुन्दरी वामेण उवइ ||१९|| भरहस्स रूवकम्मं नराइलक्खणमहोइअं बलिणो ॥
(सू० २१२) एगं वाससहस्सं० उसभी वरखसभगई घेत्तण अभिग्गहं परमघोरं । वोसट्टचतदेहो विहरइ गामाणुगामं तु ||| १ || बहली अडंबइल्ला जोणगविसओ सुवन्नभूमी अ । आहिंडिया भगवया उसभेण तवं चरंतेण ||२|| नवि ताव जणो जागइ का भिक्खा केरिसा व भिक्खयरा ? । ते भिक्खमलभमाणा वणमज्झे ताबसा जाता ||३|| नमिविनमीणं जायण नागिंदो वेजदाण वेढे | उत्तरदाहिणसेढी सट्ठी पन्नास नगराणि ॥४। भयवंपदीणमणसो संवृच्छरमणसिओ विहरमाणो । कन्नाहि निमंतिअड़ वत्थाभरणासहिंच || ५ || अथ गजपुरे बाहुबलेः सोमयशाः सुतः । श्रेयांसस्तत्सुतः स्वझे, मेरुं सुधोज्ज्वलं व्यधात् ॥ १॥ कोऽपि श्रेयांससाहाय्यात्, शत्रुकान्तो महाभटः । जयी जात इति स्वप्नेऽपश्यत् सोमयशा नृपः ||२|| रविमण्डलतः स्रस्तः, करौघो घटितः पुनः । श्रीश्रेयांसकुमारेण, स्वयं श्रेष्ठीति लब्धवान् ॥ ३ ॥ प्रातरन्तः समं भावी, श्रेयांसस्योदयो महान् । कोऽपीति मन्त्रयित्वा ते, स्वस्ववेश्म त्रयोऽप्यः || ४ || लाति श्रीऋषभः किञ्चिन्नेति कोलाहलं नृणाम् । श्रुत्वा गत्राक्षतोऽधावद्, युवराजः प्रभुं प्रति ||५| प्रभोदर्शनतो जातिस्मृतिं प्राप स भाग्यतः । तस्येक्षुरसकुम्भौघं, ढोकयामास कोऽप्यथ | ६ || स प्राह भगवन् ! प्रसारय करो, निस्तारय मां गृहाण योग्यममुं, अत्र कविघटना - स्वाम्याह दक्षिणं हस्तं कथं मिक्षां न लासि ? भोः ! । स प्राह दाहस्तस्याधो
For Private And Personal Use Only
जिनान्तराणि
॥ ४२ ॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54