Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailassagerul Gyanmandit
कल्पसमर्थन ॥४०॥
| सइत्ति संकित्तणं इति, निजोत्तरीयाञ्चलमुत्तारयसि, राजी-सहीओ न सकुणोमि इत्थ बहुजणे चिट्ठिउं, इय धवलहरं पविसह, जिनान्तसमुद्रविजयः-वत्स ! पूरयास्मन्मनोरथान् , नाभेयाद्याः कृतोद्वाहा, मुक्तिं जग्मुजिनेश्वराः। ततोऽप्युचैः पदं ते स्यात् , कुमारब्रह्म- राणि चारिणः ॥१॥ नेमिः-क्षीणभोगफलकाऽहं, किश्च-एकखीसञ्चहेऽनन्तजन्तुसन्तानघातके । भवतां भवतांतेऽस्मिन् , विवाहे कोऽयमाग्रहः ? ॥१॥ ततो जय निर्जितकन्दर्प!, जन्तुजाताभयप्रद ! | नित्योत्सवावतारार्थ, नाथ! तीथे प्रवर्तय ।। १।। इति विज्ञपयन्तो लोकान्तिका देवाः स्वामिनं प्रणम्य श्रीसमुद्रविजयं राजानं शिवादेवीं च भाषन्ते-कोऽयमानन्दस्थाने विषादः, स्वामी || | वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यति, सर्वेऽपि तुष्टाः॥ श्रीनेमिनाथचरित्रम् ॥
श्रीमहावीरनिर्वाणानु२५० वर्षे:२३ पार्श्वनाथनिर्वाणम् ,श्रीपार्थात८३ वर्षसहस्रः७५० वर्षेः २२नेमिः,श्रीनेमे पश्चलक्षवर्षः २१श्री| नमिः, श्रीनमः षड्वर्षलक्षः२०श्रीसुव्रतः, श्रीसुबतात्५४ लक्षवर्षे: १९श्रीमल्लिः,श्रीमल्ले: एककोटिसहस्रवर्षेः १८श्रीअरः, श्रीअरात्
एककोटिसहस्रवर्षोनपल्यचतुर्थांशेन १७श्रीकुन्थुः,श्रीकुन्योः पल्योपमार्द्धन १६श्रीशान्तिः,श्रीशान्तेः त्रिभिः पल्यभागैरूनसागरत्रयेण |१५ श्रीधर्मः,श्रीधर्माच्चतुःसागरैः१४ श्रीअनन्तः,श्रीअनन्तानवसागरः१३श्रीविमला,श्रीविमलात त्रिंशत्सागरैः १२श्रीवासुपूज्यः, श्रीवासुपूज्यात्५४ सागरैः११श्रीश्रेयांसः,श्रीश्रेयांसात् सागर१०० वर्षलक्ष६६ वर्षसहस्र२६ न्यूनः एककोटिसागरैः१०श्रीशीतलः, श्रीशीतलात९ कोटिसागरैः ९श्रीसुविधिः,श्रीसुविधेः१९ कोटिसागरैः ८श्रीचन्द्रप्रभः,श्रीचन्द्रप्रभात् नवशतकोटिसागरैः ७श्रीसुपा
वः,श्रीसुपाश्र्वानवसहस्रकोटिसागरः ६श्रीपमप्रभः, श्रीपप्रभान्नवतिसहस्रकोटिसागरैः५श्रीसुमतिः,श्रीसुमतेर्नवकोटिलक्षसागरैः ४श्रीअभिनन्दनः, श्रीअभिनन्दनाशकोटिलक्षमागरैः ३श्रीसम्भवः, श्रीसम्भवात् त्रिंकत्कोटिलक्षसागरैः २श्रीअजितः, श्रीअजितात् ||॥४० ।।
For Private And Personal use only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54