Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
She Mahavir Jain Aradhana Kendra
www.kobalrmorg
Acharya Sh Kalasagar
Gyanmandir
कल्प
समर्थन ॥ ३८॥
रूवं विही विनिम्मविय रंभरूवहरं । न करिज दइअमिअसं हविज ता नूणमजसभरं ॥ ४॥ चंदाणणा पश्चाद्विलोक्य सौत्सुक्यं श्रीनेमिमृगलोचने! माइहरडिआ-मंगलतूरमाइनिऊण दइअदंसणुकंठिया पिअसही राइमई इहागया, राजीमती सामिलार्ष-सहीओ!" । विवाहः इमस्स कस्स य महसवस्स दसणदाणेण मावि अणुग्गहं करेह, सख्यौ-जह किंपि पारिओसि देसि, राजीमती बलात्तदन्तरे | स्थित्वा नेमिमवलोक्य साश्चर्यमात्मगतं-किं पायालकुमारो ? किं वा मयरद्धओ? अह सुरिंदो । मह चेव मुत्तिर्मतो अह एसो पुनपब्भारो ? ॥१॥ किं तस्स करोमि अहं अप्पाणविहु निउंछणं विहिणो । निरुवमसोहग्गनिही एस पई जेण मह वि.हेओ।।५।। चंदाणणा सहासं-मिअलोअणे ! पिच्छ पिच्छ-अवरं जणं न पिच्छइ इमम्मि दिद्वेवि पिअसही अहुणा । परिणीया एएणं ओल. |क्खिस्सइ न उण अम्हे ।।६।। मृगलोचना-उवलक्खउ मा एसा इत्तियमित्तेण अम्ह परितोसो । जइ एस पिअसहीए पाणिग्गहणं | कुणइ नेमी ॥७॥ अथ पशूनामार्गस्वरं श्रुत्वा नेमीः सोत्कण्ठं-हंहो दारुक! श्रवणदारुणः कोऽयं दारुणः स्वरः-स्वजनस्य तवोद्वाहे, गौरवं कर्तुमामिषैः । अत्रैते मीलिताः सन्ति, भीरवः पशवः प्रभो ! ८नेमिरात्मगतं-अहह श्रोतुमशक्यं चरित्रमपवित्रचित्तवृत्तीनाम् । ये कुर्वन्ति निजोत्सवमनुस्सवरपरजन्तूनाम् ॥९॥ राजीमतीद्धो सहीओ! किं निमितं मे वामं चक्खु परिप्फुरइ ?, सख्यौ-पडिहयममंगलं, थुथुकारं कुर्वतः, नेमिः-सारथे! स्थमित एवाभिवर्तय, तावता तत्रैको हरिणो नेमिं पश्यन् स्वग्रीवया हरिणीग्रीवां.पिधाय सभयौत्सुक्यं ब्रने-मा पहरसु मा पहरसु एवं मह हिययहारिणि हरिणिं । सामी! अम्हं मरणावि दुस्सहो पिय-TVA तमाविरहो ॥१॥ हरिणी नेमिमुखं निर्वर्ण्य हरिणं प्रति-एसो पसन्भवयणो तिहुयणसामी अकारणे बंधू । ता विष्णवेसु वल्लह ! रक्खत्थं सबजीवाणं ॥२॥ हरिणः स्वमुखमूर्वीकृत्य-निझरणनीरपाणं अरण्णतिणभक्खणं च वणवासो । अम्हाण निरवराहाण जीवियं D॥३८॥
For Private And Personal use only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54