Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्पसमर्थनं
॥ ३९ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
रक्ख रक्ख पहो ! || १॥ इति सर्वेऽपि पशवः कुर्वन्ति, नेमिः पशूनां प्राहरिकान् प्रति भवत्स्वामी ममोद्वाहे, तावदेतान् हनिष्यति । तन्नैवाहं करिष्ये तन् मृगान् मुञ्चत मुञ्चत ||१|| प्राहरिकास्तथा कुर्वन्ति, नेमिः सारथिं प्रति-पशूनां रुधिरैः सिक्तो, यो दत्ते दुर्गतिं फलम् । विवाहविषवृक्षेण, कार्य मे नामुनाऽधुना ॥ १४ ॥ सारथिर्देवादेशः प्रमाणमिति तथाऽकरोत् राजा समुद्रविजयः शिवा देवी च तत्क्षणम् । स्थित्वाऽग्रे स्वजनैः साकं, शीघ्रं स्खलति तद्रथम् ॥ १६ ॥ राजीमती - हा दिव ! किमुवट्ठिअंति मूर्च्छति, सख्यौ चन्दनद्रवैरभिषिञ्चतः, राजीमती आश्वस्य सवाष्पमुञ्चैः स्वरं - हा जायवकुलदिणयर ! हा निरुवमनाण ! हा जगस्सरणं ! हा करुणायर ! सामी मं मुत्तूणं कहिं चलिओ १ ॥ १ ॥ शिवा देवी बाष्पाण्यवधूय सगद्गदं - पत्थेमि जणणिवच्छल ! वच्छ ! तुमं पढमपत्थणं किंपि । काऊण पाणिगहणं मह दंसे निअवद्द्वयणं ||२|| चन्द्रा० आकण्णय कण्णरसायणं जणणिभणियस्स पडिवयणं, राजीसावहाणा म्हि, नेमिः - मुञ्चाग्रहमिमं मातर्मानुषीषु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठमुत्कण्ठमिव तिष्ठते ॥ १ ॥ राजी - दीर्घं निःश्वस्य सुअं ताव सोअवं हा हियय ! धिट्ट निठुर अअवि निल्लज ! जीवियं वहसि । अन्नत्थ बद्धराओ जह नाहो अत्तणो जाओ ॥१॥ इति मूर्च्छति, पुनर्निःश्वस्योपालम्भगर्भम् - जइ सयलसिद्धभुत्ताइ धुत्त ! रत्तो सि मुत्तिगणियाए। तो एवं परिणयणारंभेण विडंबिया किमहं ? || १ || सख्यौ सरोषं पिम्मर हियम्मि पियसहि ! एयंमिवि किं करेसि पियभावं ? । पिम्मपरं कंपि वरं अन्नयरं ते करिस्सामा || २ || राजी कराभ्यां कर्णौ पिधाय -सहि ! इअसं असोअवं तुमपि जंपेसि-जइ कहवि पच्छिमाए उदयं पावेइ दिणयरो तहवि । मुत्तृण नेमिनाहं करेमि नाहं वरं अभं || ३|| जइविहु एयस्स करें मज्झ करो नासि (सहिउ ) परिणयणे । तहवि सिरे मह सुच्चिय दिक्खासमए करो होही ||४|| चंदा० - साहु पियमहि! साहु, सुलद्धं जंमु, वह हवउ तिहुयणरञ्जाओवि हुदुल्लाहं,
For Private And Personal Use Only
श्रीनेमिविवाह :
॥ ३९ ॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54