Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्पसमर्थनं
॥ ३३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वयपयाण-य अत्थं न याणसी तेसिमो अत्थो ॥५२॥ समुद्रो मध्यमानः किं १, गङ्गापूरोऽथवा किमु ? । आदिब्रह्मध्वनिः किं वा ?, वीरवेदध्वनिर्बभौ ॥५३॥ वेदपदानि, 'स वै अयमात्मा ज्ञानमय' इत्यादि, तथा 'ददद' 'दमो दानं दया' इति दकारत्रयं यो बेति स जीवः, उताहो नास्ति, 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविश्यति, न प्रेत्यसंज्ञाऽस्ति' इत्यादि, विद्यमानभोक्तृकमिदं शरीरं भोग्यत्वादोदनादिवत्, अतोऽस्ति जीवः १, श्रीवीरमुखतो वेदपदार्थमवगत्य च। प्रव्रज्य स क्रमात् प्राप, पर|मानन्दसम्पदम् ||२४|| तं पवइयं सोउं बीओ आगच्छई अमरिसेणं । वच्चामि णमाणेमी पराजिणित्ताण तं समणं ॥ ५५ ॥ छलिओ छलाइणा सो मने माइदंजालिओ वावि । को जागड़ कह वतं इत्ताहे वट्टमाणीं से १ ॥ ५६ ॥ सो पक्वंतरमेगंपि जायह जइ मे तओ मि तस्सेव । सीसतं हुअ गओ बुत्तुं पत्तो जिणसगासं ॥ ५७ ॥ आभट्ठो य जिणेणं जाइजरामरणविप्पमुकेणं । नामेण य गुचेण य सबन्नूसइदरिसीणं ॥ ५८ ॥ हे अग्गिभृह गोअम साग०, जइ वा हिययगयं मे०, किं मन्त्रि अस्थि कम्मं०, 'पुण्यः पुण्येन कर्म्मणा, पापः पापेन कर्म्मणा' इत्यादि, उताहो नास्ति, 'पुरुष एवेदं प्रिं सर्वे यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदनेनातिरोहति यदेजति यजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत इति, शरीरान्तरपूर्वकं बालशरीरं इन्द्रियादिमच्चाद् युवशरीरवत्, एवं कर्म्मसत्ता स्फुटैब २ । एवं जिनमुखाच्छ्रुत्वा, वेदार्थं द्वितीयादयः । द्विजोत्तमाः परिव्रज्य, सम्प्रापुः परमं पदम् ।। ५९ ।। एवं ४४०० द्विजाः प्रत्रजिताः, ११ गणधराणां त्रिपद्या १४ पूर्वरचना गणधरपदप्रतिष्ठा च । इति गणधरवादः सम्पूर्णः ॥
(सू० १२६) 'जिट्ठस्स गोयमस्स 'त्ति श्रीगौतमोऽप्रतिमरूपकान्तिसौभाग्यगजगतिप्रथम संहनन संस्थानषष्ठादितपःक्षा
For Private And Personal Use Only
गणधराः
॥ ३३ ॥

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54