Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailasagarsur Gyanmandir
ARIES
कल्पसमर्थन ॥३४॥
श्रीगौतमकेवलं
Prama
नत्यादियतिधर्मातेजोलेश्यामषांपध्यादिसर्वलब्धिमत्यादिचतुर्ज्ञानसमस्तद्वादशाङ्गधारकसङ्ख्यातीतपृच्छकभवकथनप्रभृतिसर्वगुणैः सम्पूर्णः। केवलज्ञानिना स स्वनिर्वाणसमये देवशर्मणः प्रतिबोधनाय कापि ग्रामे स्वामिना प्रेषितः, तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव शून्यः क्षणं तस्थौ. बभाण च-पसरइ मिच्छत्ततम गजंति कुतिथिकोसिआ अन्ज । दुब्भिक्खडमरवेराई निसिअरा इंति सप्पसरा ॥१॥ अथमिए जयसूरे मउलेइ तुमम्मि संघकमलवणं । उल्लसह कुमयतारानिअरोऽविहु अब्ज जिण वीर ! ॥२॥ तमगसिअससि व नहं विज्झायपईवयं व निसि भवणं । भरहमिणं गयसोहं जायमणाहं व पहु! अज ॥३॥ तथा हा हा! वीर! किं कृतं? यदीडशेऽवसरेऽहं दूरीकृतः,किमहं मांडकं मण्डयित्वा बाल इव तव वस्त्राञ्चलेऽलगिष्यं? किं केवलभागममार्गयिष्य ? किं त्वयि कृत्रिममना अभवं ? किं मुक्तो सङ्कीर्ण? किं तव रणरण ककारकोऽभवं? किंवा तव भारोऽभूवं? हा वीर! | कथं विस्मारितोऽहं ? कस्याने सन्देहान प्रक्ष्ये?,हा वीर! विरहं कुर्वाणेन महान् विरामः कृतः,कस्याग्रे कथयामि? “वीर वीर"इति, वी वी मे लग्नाऽभवत् , हुं हुं ज्ञात-चीतरागा अस्नेहा भवन्ति, धिग् मां येन निर्वाणविषये श्रुतोपयोगोऽपि न ददे, घिग्मामेकपाक्षिकस्नेह, अलं स्नेहेन, एकोऽम्मि, नास्ति कश्चन मम,एवं सम्यक् साम्यभावापनस्य केवलमुत्पेदे । मुखमग्गपवनाणं सिणेहो वजसंखला। वीरे जीवंतए जाओ गोयमो न केवली ॥१॥ प्रातरिन्द्राद्यैर्महिमा कृतः, सर्वेषां प्रमोदः सम्पन्नः।।श्रीवीरवृत्तं ।।
(सू०१५४) 'पासे नामेणं'ति, धात्रीभिरिन्द्रादिष्टाभिाल्यमानो जगत्पतिः। नवहस्तप्रमाणाङ्गः,क्रमादाप च यौवनम् ॥१॥ | तादृगरूपं प्रभुं दृष्ट्वा, चिन्तयामासुरगनाः । यासां पतिरयं भावी, धन्यास्ता एव भूतले ।।२।। कुशस्थलपुरखामी, प्रसेनजिन्महीपतिः । स्वकन्यां स्फीतलावण्यरूपां लात्वा समाययौ ॥३॥ अश्वसेनोऽप्युवाचैवं, कुमारः पार्श्व एष नः । सदा विरक्तः संसारान्न
For Private And Personal use only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54