Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्पसमर्थनं ॥ ३२ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
शूल १८ वादिगोधूमघरट्ट १९ मर्द्दितवादिमरदृ२० वादिकन्दकुद्दाल२१ वादिवृन्द भूमीपाल २२ वादिमौनसत्रागार २३ वादिदुर्भिक्षाकार२४ वादिगजसिंह २५ वादीश्वरलीह२६ वादिहृदयसालु२७ वादियुद्धमालु२८ वादिमदज्वरधन्वन्तरि२९ वादिहरिणहरि ३० वादिवेश्याभुजङ्ग ३१ शब्दलहरीगङ्गातरङ्ग ३२ सरस्वती भण्डार३३ चऊदविद्याअलङ्कार ३४ षड्दर्शनपशुग्रामगोपाल ३५ कलारञ्जितानेकभूपाल ३६ सर्वशास्त्राधार ३७ बहोत्तरिकलाभर्त्तार३८ बहुराजसमाजमुकुट३९ बहुबुद्धिविकट ४० ज्ञानरत्नरत्नाकर ४१ महाकवीश्वर ४२ शिष्यीकृतवृहस्पति ४३ निर्जितशुक्रमति ४४ कूर्चालसरस्वती ४५ प्रत्यक्षभारती४६ जितानेकवाद ४७ सरस्वतीलब्धप्रसाद ४८ इत्यादीनि, वीरं निरीक्ष्य सोपानस्थितो दध्यौ स विस्मितः । किं ब्रह्मा शङ्करः किं वा, किं विष्णुर्ब्रह्मवा किमु १ ||४३|| चन्द्रः किं १ स न यत् कलङ्करहितः सूर्योऽथवा ? नो स यत्, तीक्ष्णांशुः किमु वासवो ? न स सहस्राक्षो यतो | गीयते । किं वा स्वर्णगिरि ? र्न सोऽतिकठिनः ख्यातः सुरदु ? र्नवा, नो स्याचिन्तितमात्रदः सहि जने हुं वर्द्धमानो धमौ ॥४४॥ आदित्यमिव दुष्प्रेक्ष्यं, समुद्रमिव दुस्तरम् । बीजाक्षरमित्रातयं, महावीरं नमो दयेम् ( स दृष्टवान् ) ॥ ४५ ॥ कथं मया महत्वं हा, रक्षणीयं पुरार्जितम् । प्रासादं कीलिकाहेतोर्भक्तुं को नाम वाञ्छति १ ||४६ ॥ सूत्रार्थी पुरुषो हारं, कस्त्रोटयितुमीहते ? । कः कामकलशं शस्यं, स्फोटयेद्वीकिरे (च्छर्करा) कृते ? ||४७ || भस्मने चन्दनं को, वा दहेद् दुष्प्रापमप्यथः । लोहार्थी को महाम्भोधौ, नौभङ्गं कर्तुमिच्छति ? ।।४८ ॥ हे इंदभूइ ! गोयम सागयमुत्ते जिणेण चिंतेह। नामपि मे वियाणइ अहवा को मंन याणेइ १ ॥ ४९ ॥ स्वागते पृच्छिते दध्यौ, मिष्टैर्वाक्यैः कथं प्रिये १। कपित्थं तन्न यच्छीघ्रं, वातेन पतति द्रुमात् ॥५०॥ जइवा हिययगमं मे संसयमुनिअ अहव छिंदिज । तो हुआ विम्हओ मे इअ चिंतंतो पुणो भणिओ ॥ ५१ ॥ किं मन्नि अस्थि जीवो उआहु नत्थिति संसओ तुज्झ ।
For Private And Personal Use Only
गणधरवादः
॥ ३२ ॥

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54