Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Sh Mavi Jin Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailasagarsur Gyanmandir
कल्पसमर्थन
सर्पस्य मण्डूकश्चपेटां दातुमुद्यतः। मृषो स्दैश्च मार्जारदंष्ट्रापाताय सादरः ।।२९।। वृषभः स्वर्गजं शृङ्गैः, प्रहत्तुं कासति द्रुतम् । द्विपः
गणधरपर्वतपाताय, दन्ताभ्यां यतते सदा ॥३०॥ शशकः केसरिस्कन्धकेमरान् ऋष्टुमीहते । मदृष्टौ यदसौ सर्वविच ख्यापयते जने
वादः |॥३१॥ IAL॥३१॥ विशेषकम् ।। समीराभिमुखस्थेन, दावाग्नि,लितोऽमुना। कपिकच्छलता देहसुखायालिङ्गिता ननु ॥३२।। शेषशीर्षमणि IN
लातुं, हस्तः स्वीयः प्रसारितः। सर्वज्ञाटोपतोऽनेन, यदहं परिकोपितः ॥३३॥ युग्मं ।। तावद्गर्जति खद्योतस्तावद्गर्जति चन्द्रमाः । | उदिते तु सहस्रांशी, न खद्योतो न चन्द्रमाः॥३४॥ ताबद्गजः प्रसतदानगल्ला, करोत्यकालाम्युदगर्जितानि । यावन सिंहस्य गुहा- 10
स्थलीपु, लागूलविस्फोटरवं शृणोति ।।३।। मम भाग्यभराद् यद्वा, वाद्ययं समुपस्थितः । दुर्भिक्षे क्षुधितस्यान्नलाभश्चिन्तातिगो | यथा ॥ ३६ ।। यमस्य मालवो दूरे, किं स्यात? को वा वचस्विनः । अपोषितो रसो नूनं १, किमजेयं तु चक्रिणः ॥ ३८॥ सुधियां किममेयं स्यात् ?, किं वाऽसाध्यं तु योगिनाम् । क्षुधितस्य न कि सायं, न किं वाच्यं खलस्य च ||३८।। कल्पद्रणामदेयं किं, निर्वर्णानां किमत्यजम् । गच्छामि तर्हि तस्यान्ते, पश्याम्येतत्पराक्रमम् ॥ ३९ ॥ लक्षणे मम दक्षत्वं, साहित्ये |संहता मतिः। तर्के कर्कशता नित्यं, कशाखे नास्ति मे श्रमः? ॥४०|| काउं हयप्पयावं पुरओ देवाण दाणवाणं च । नासेहं नीसेसं खणेण सबन्नुवायं से ॥४१॥ इत्युदीर्य त्वरापूर्णो, ययौ वादस्य लिप्सया । पञ्चच्छाशी पठ्यमानोऽसौ विरुदैरिति ॥४२।। सरस्वतीकण्ठाभरण ? वादिविजयलक्ष्मीशरण २ ज्ञातसर्वपुराण ३ वादिकदलीकपाण ४ विज्ञश्रेणिशिरोमणि ५ कुमतान्धकारनभोमणि ६ जितवादिवृन्द७(धारितवादस्कन्ध)८ वादिघटमुद्गर ९ वादिघूकभास्कर१० वादिसमुद्रागस्ति ११ वादिवृक्षहस्ति १२ | वादिमुखभजन १३ कुवादिखण्डन १४ वादिसिंहशार्दूल १५ वचोबात्याविक्षिप्तवादितूल १६ षड्भाषावल्लिमूल १७परवादिमस्तक- |
॥३१॥
Ni RAMPINET t ania hindhimaithimarathi
R AILERIALNIROIN
maraTOP
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54