Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्पसमर्थनं
॥ १३ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
दावाग्निगहने दहनायैतां निरागसं निराशां मां प्रति, यत्तथाविध १४ स्वमलाभलम्भितानन्तसुखप्रकर्षोऽपि अमर्षेण पुनरपकर्षयसि तदनन्तगुणदुःखदान दुर्ललितेनाभिमां, धिग् संसारं असारं, धिग् पर्यन्तदुःखाभिमुखं कामसुखं, अलमनेन मधुलिप्तखङ्गधारालेहनतुलितेन विषयललितेन किं वा मया पूर्वजन्मसु कृतं सुदुष्कृतं यत आर्षम् - पसुपक्खिमाणुसाणं बाले जोविहु विओआए पावो । सो अणवच्चो जायइ अह जायइ तो विवजिजा || १|| तत् किं मया पड्डुकास्त्यक्ताः त्याजिता वा? किंवा लघुवत्सानां मात्रा वियोगः कृतः कारितो वा? किं वा तेषां दुग्धान्तरायः स्वयं परेण वा विहितः ? किंवा सबालकोन्दरचिलानि पूरितानि खानितानि वा, किं वोष्णनीराणि नकुलकोलाचालकाकुलविलेषु क्षिप्तानि ? किं कीटिकासाण्डकविवराणि प्लावितानि तदण्डकानि वा मोचितानि ?, किं वा शुकसारिकाहंसकुकुटादीनां शिशुभिर्वियोगो दत्तः १ किं वा नीडानि साण्डकानि सशिशूनि वा पातितानि १ किंवा स्फोटितानि धर्म्मबुद्धया काण्डानि? किंवा बालहत्या विहिता ? किं सपत्नीपुत्राद्युपरि दुष्टं चिन्तितं कृतं वा, गर्भस्तम्भनशातनपातनानि समाचरितानि ?, तन्मन्त्रा वा प्रयुक्ताः १, किं वा शिशवस्त्यक्ता मया त्याजिता वाऽन्यसत्काः १ किं शप्ता विराद्धेन केनापि ऋषिणा १, अथवा अन्यद्वा किमपि महापापं शीलखण्डनादि समाचरितं यदीदृग्विधानंतदुःखखानिर्वि हिताऽहं अनेन दुर्दैवेन, तदरे दैव ! निर्घृण ! निर्दय ! निष्करुण ! पापिष्ट ! दुष्ट ! धृष्ट ! अशिष्ट ! निष्ठुर ! क्लिष्टकर्म्मकारक ! निरपराधजनमारक ! मूर्तिमत्पातक विश्वस्तघातक ! अकार्यसञ्ज ! निर्लज ! किं मे निष्कारणं वैरी भवसि एवंविधदुःखसागरावतारन १ किंवाsरे दैव ! मया तवापराद्धं यन्न निवेदयसि प्रकटीभूय दुष्टानि मच्चेष्टितानि ?, किं वाऽन्तर्गडुरिव विडम्बयसि ? अलं वाऽलीकै दैवोपालम्मैः किं वा परिदेवितेन ?, पर्याप्तं जीवितव्येन, करोमि वा प्राणव्यपरोपणेनैतदुःखकाण्डपरिसमाप्तिमित्युन्मनायते,
For Private And Personal Use Only
गर्मनिथलत्वादि
॥ १३ ॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54