Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 19
________________ Shanavan Abhana Kendra www.kobatrm.org Acharya Shri Kalassage sur Gyanmand कल्पसमर्थन ॥१७॥ जन्ममहोत्सवः प्रयुज्याथावधि ज्ञात्वा, जन्मान्तिमजिनेशितुः ॥ १९॥ वज्रयेकयोजनां घण्टा, सुघोषां नैकमैषिणा। अवादयत् ततो घण्टारेणुः सर्वविमानगा ॥२०॥ शक्रादेशं ततः सोचैः, सुरेभ्योऽज्ञापयत् स्वयम्। तेन प्रमुदिता देवाश्चलनोपक्रम व्यधुः ॥२१॥ पाल| कारख्यामरकृतं, लक्षयोजनसम्मितम् । विमानं पालकं नामाध्यारोहत्रिदशेश्वरः ॥२२॥ पुरतोऽग्रमहिष्योऽष्टी, वामे सामानिकाः सुराः । दक्षिणे त्रिसभा देवाः, सप्तानीकानि पृष्ठतः ॥२३ अन्यैरपि घनैर्देवैर्वृतः सिंहासनस्थितः । गीयमानगुणोऽचालीदपरेडप्यमरास्ततः ॥२४॥ देवेन्द्रशासनात केचित , केचिन्मित्रानुवर्तनात । पत्नीभिः प्रेरिताः केचित , केचिदात्मीयभावतः ॥२५॥ | केपि कौतुकतः केपि, विस्मयात् केपि भक्तितः । चेलुरेवं सुराः सर्वे, विविधैर्वाहनैर्युताः ॥२६॥ विविधैस्तूर्यनिर्घोषघण्टानां | कणितैरपि । कोलाहलेन देवानां, शब्दाद्वैतं तदाऽजनि ॥२७॥ सिंहस्थो वक्ति हस्तिस्थं, दूरे स्वीयं गजं कुरु । हनिष्यत्यन्यथा | नूनं, दुर्द्धरो मम केसरी ॥२८॥ वाजिस्थं केसरारूदो, गरुडस्थो हि सर्पगम् । छागस्थं चित्रकस्थोऽथ, बदन्त्येवं तदादरात् ॥२९॥ | सुराणा कोटीकोटीभिर्विमानैर्वाहनधनैः । विस्तीर्णोऽपि नभोमार्गोऽतिसङ्कीर्णोऽभवत्तदा ॥ ३०॥ मित्रं केऽपि परित्यज्य, | दक्षवेनाग्रतो ययुः। प्रतीक्षस्व क्षणं भ्रातर्मामोत्यपरोऽवदत् ॥ ३१ ॥ केचिद्वदन्ति भो देवाः!, संकीर्णाः पर्ववासराः। | भवन्त्येवंविधा नूनं, तस्मान्मौनं विधत्त भोः ।। ३२ ।। नभस्यागच्छतां तेषां, शीर्षे चन्द्रकरैः स्थितैः । शोभन्ते निर्जरास्तच्च, सजरा इव निर्जराः ॥ ३३॥ मस्तके घटिकाकाराः, कण्ठे ग्रैवेयकोपमाः। स्वेदबिन्दुसमा देहे, सुराणां तारका वभुः ॥३४॥ नन्दीश्वरे विमानानि, संक्षिप्यागात् सुराधिपः। जिनेन्द्रं च जिनाम्बां च, त्रिः प्रादक्षिणयत्ततः ॥ ३५ ॥ वंदित्वा नमसित्वा चेत्येवं देवेश्वरोऽवदत् । नमोऽस्तुते रत्नकुक्षिधारिके विश्वदीपिके!!३६॥ अहं शक्रोऽस्मि देवेन्द्रः,कल्पादाद्यादिहागमम् । RIANIMAmerimenuMORE AIIMAR For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54