Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 20
________________ Shil Mahavir Jain Aradhana Kendra www.kobaturm.org Acharya Shri Kailasagarsur Gyarmandie कल्पसमर्थन ॥१८॥ प्रभोरन्तिमदेवस्य, करिष्ये जननोत्सवम् ॥३७॥ भेतव्यं देवि ! तबैवेत्युक्त्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्ब, जिनाम्बा- जन्म| सन्निधौ न्यधात् ॥३८॥ भगवन्तं तीर्थकर, गृहीत्वा करसम्पुटे । विचक्रे पञ्चधारूपं, सर्वश्रेयोऽर्थिकः स्वयम ॥३२॥ एको गृहीत- महोत्सव तीर्थेशः, पार्श्वे द्वौ चात्तचामरौ । एको गृहीतातपत्रः,एको वज्रधरः पुनः॥४०॥ अग्रगः पृष्ठगस्तौति,पृष्ठस्थोऽप्यग्रग पुनः। नेत्रे पश्चात् समीहन्ते, केचनातनाः सुराः॥४१ ।। शक्रः सुमेरुशृङ्गस्थं, गत्वाऽथो पण्डकं वनम् । मेरुचूला दक्षिणेनातिपाण्डुकंवलासने ॥ ४२ ॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, स्वामिपादान्तमैयरुः ॥४३॥ मृन्मणीस्वर्णरूप्यादिनिर्मितैर्योजनाननैः। अष्टोत्तरसहस्रेस्तैः, शुमैः कुम्भैः पृथक् पृथक् ।। ४४ ॥ क्षीरनीरभृतैर्वक्षःस्थलस्थैखिदशा बभुः। संसारौघं तरीतुं किं, धृतकुम्भा इव स्फुटम् ॥४५॥ सिश्चिन्त इव भावदु, क्षिपन्तं वा निजं मलम् । कलशं स्थाप-10 यन्तो वा, धर्मचैत्ये वभुः सुराः॥४६॥ संशयं त्रिदशेशस्य, मत्वा वीरोऽमराचलम् । वामाङ्गुष्ठानसम्पर्कात् , समन्तादप्यचीचलत् ॥४७॥ कम्पमाने गिरौ तत्र, चकम्पेऽथ वसुन्धरा | शृङ्गाणि सर्वतः पेतुश्चक्षुभुः सागरा अपि ॥४८॥ ब्रह्माण्डस्फोट| सदृशे, शब्दाद्वैते प्रसर्पति । रुष्टः शक्रोऽवधेर्जावा, क्षमयामास तीर्थपम् ।। ४९ ॥ सङ्ख्यातीताऽर्हतां मध्ये,स्पृष्टः केनापि नाङ्गिणा । | मेरुः कम्पमिषादित्यानन्दादिव नन सः ॥५०॥ शैलेषु राजता मेऽभूत् , स्नात्रनीराभिषेकतः। तेनामी निर्जरा हाराः, स्वर्णा| पीडो जिनस्तथा ॥ ५१ ।। अच्युतेन्द्रस्तत्र पूर्व, विदधात्यभिषेचनम् । ततोऽनुपरिपाटीतो, यावच्चन्द्रार्यमादयः ॥५२॥ चतुर्वृषभ| रूपाणि, शक्रः कृत्वा वयं ततः। शृङ्गाष्टकक्षरत्क्षीरैरकरोदमिषेचनम् ॥५३।। सत्यं ते विषुधा देवा, पैरन्तिमजिनेशितुः। सृजद्भिः | सलिलैः स्नानं, स्वयं नैर्मल्यमाददे ॥५४॥ समङ्गलप्रदीपं ते, विधायारात्रिकं पुनः। सनृत्यगीतवाद्यादि,व्यधुर्विविधमुत्सवम् ।।५।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54