Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्पसमर्थनं
|| 28 ||
www.kobatirth.org.
Acharya Shri Kallassagarsuri Gyanmandir
ततोऽप्यनीकं, रथानीकं, तदनन्तरमाकाशतलमुल्लिखन् लघुपताकासहरू परिमण्डितो भोजनसहसोच्छ्रयो रत्नमयोऽतिमहान् महेन्द्रध्वजः, तदनन्तरं हवः खड्गग्राहाः कुन्तग्राहाः पीठफलकग्राहाः, तदनन्तरं हासकारकाः नर्मकारकाः कान्दर्थिकाः जयजयशब्द प्रयुञ्जानाः, तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियाः तलवरा माटम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहाः, बहवो देवा देव्यश्च स्वामिनः पुरतः पृष्ठतः पार्श्वतो व्यवस्थिताः संस्थिताः, तदनन्तरं भगवान् शिविकारूढो गच्छति, भगवतश्च पृष्ठतो हस्तिस्कन्धवरगतः सकोरिण्टमाल्यदाम्ना प्रियमाणेन छत्रेण श्वेतवरचामराम्यां वीज्यमानश्रतुरङ्गि न्याासेनया परिकलितो नन्दिवर्द्धनो राजाऽनुगच्छति ।
(सू० ११४) पंचमुट्ठियं लोयं करेइ'त्ति जिणवरमणुभवित्ता अंजणघणरुअगविमलसंकासा। केसा खणेण नीआ खीरसरिनामयं उदहिं ॥ १ ॥ काऊण नमुक्कारं सिद्धाणममिग्गहं तु सो गण्हे । सव्वं मे (पि) अकरणिअं पावंति चरितमारूढो || २ || एवमागमोक्तविधिना भगवान् प्रब्रजितः । तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडिवन्नम्मि चरिते चउनाणी जाव छउमत्था ॥ १ ॥ 'अणगारियं पव्बइए'त्ति, सकाईआ देवा भगवंतं वंदिउं सपरितोसा । कयनंदीसरजत्ता नियनियठाणाई संपत्ता ॥२॥ वीरोऽवि बंधुवग्र्ग आपुच्छिय पत्थिओ विहारेण । सोवि य विसन्नचितो बंदिअ वीरं पडिनिअत्तो ॥ ३ ॥
(सू० ११५) दिवसे मुहुचसे से कुमारगामं पवरमणुपत्तो । रयणीह तत्थ सामी पडिमा ठिओ अ निकंपो ||४|| गोवनिमित्तं सकस्स आगमो वागरेह देविंदो । कुल्लागबहुलछट्ठस्स पारणे पयस वसुधारा ॥५॥ अद्ध तेरसकोडी उकोसा तत्थ होइ वसुहारा । अद्धत्ते| रसलक्खा जहभिआ होड़ वसुधरा ||६|| देविंदा ! न एयं भूअं ३ जनं अरिहंता देविंदस्स व असुर्रिदस्स व निस्साए केवलनाणं
For Private And Personal Use Only
दीक्षामहोत्सवः
॥ २४ ॥

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54