Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir उपसर्गाः समर्थन ॥२६॥ MAHANUSARAIMARATHI स्वामी, नानन्तीस्ता न्यषेधयत् ।।७|| उटजस्वामिना रावाथके कुलपतेः पुर। प्रभु सोऽप्यशिषबीड, रक्षन्ति न वयोऽपि किम् ? Mil॥८॥ अग्रीतिर्मयि सत्येषां, तन्न स्थातुमिहोचितम् । विचिन्त्येति प्रभुः पञ्चाभिग्रहानग्रहीदिमान् ॥९॥ नाप्रीतिमद्गृहे वासः, स्थेयं प्रतिमया सदा २। न गेहिविनयः कार्यो ३,मौनं ४ पाणौ च भोजनम् ।।१०।। शुचिराकाचतुर्मास्या, अर्द्धमासादनन्तरम् । प्रावृष्यप्यस्थिकग्राम, जगाम त्रिजगद्गुरुः ॥१५॥ (सू० ११५)'चीवरधारी हुस्थति,पिउणो मित्तं सोमो आजम्मं चेव निद्धणो भट्टो। धणलाभत्थी पत्तो आयं काउंजिणसगासे ||१|| सो पुण दाणावसरे जिणस्स देसंतरे गओ आसि । लाभत्थमेव रडिओ भजाए आगओ संतो ॥२॥ एवं जिणेण दिन सबस्स ढणकए तुमं देसि । तो निल्लक्खण ! अञ्जवि गंतूण तमेव मग्गेसु ॥ ३ ॥ भणियं च तेण भयवं ! दीणोऽहं दुत्थिओ अभग्गो अ। मग्गंतममंतस्सवि न किंचि मे सामि ! संपडियं ।। ४ । किं किं न कयं १ को को न पत्थिओ' कह कह न नामि सीसं ? । दुब्भरउअरस्स कए नि कय? किं न काय ? ॥५॥ दिवं च तए दाणं सबस्स जहिच्छियं चिरं कालं। नासि | तया इत्थाहं ता सामि! करेह कारुनं ॥ ६ ॥ देसु मह किंचि दाणं सवस्स जयस्स तंसि कारुणिओ । अविनत्तो भयवं करुणिक्करसोऽणुकंपाए ।। ७॥ वियरइ सुरसळू अन्नं मह नत्थि किंचि जं भणिउं। सोऽवि गओ पणमित्ता महप्पसाउत्ति तं गहिउं ।। ८॥ तुनागस्सुवणीयं दसियाकजम्मि तेण सो भणिओं। भमसु जिणमग्गओ तं खंधाओ पडिस्सइ तमद्धं ॥९॥नय पिच्छिइ सो भयवं निस्संगो तो तुमं तमाणिज । दोवि अहं तुन्नेस्सं अद्धे सयलं करिस्सामि ॥१०॥ दीणारसयसहस्सं लहिहामो विक्कियंमि तो तुज्झ । मज्झं च अद्भूमद्धं होही भणिओ इअ गओ सो॥१शावचंतस्स य पडियं खंधाइ सुवनवालुआ[नई]पुलिणे। ARINEPATIALA FAISALTIMADI M For Private And Personal use only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54