Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir उपसर्गाः कल्पसमर्थनं ॥२५॥ | उप्याङिसु ३, सिदि वा वचंति, अरिहंता सएण उड्डाणवलवीरिअपुरसकारपरकमेणं केवलनाणं उप्याडिसु ३, सिद्धिं वा वचंति, मरणान्तोपसर्गस्य वारणार्थ विडोजसा सिद्धार्थः स्थापितः स्वामिमातृष्वस्रयो व्यन्तरः, सो भयवं दिव्वेहिं गोसीसाइएहिं चन्दणेहिं चुहि अ पुप्फेहि अवासेहि अवासिअदेहो निक्खमणमिसेएण य अहिसित्तो विसेसेण इंदेहिं चंदणाइगंधेण वासिओ, तस्स पव्वइअस्स चत्तारि साहिए मासे गंधो न फेडिओ, अओ से सुरहिगंधेण भमरा बहवे दूराओवि पुप्फिरवि कुंदाइवणसंडे चहत्ता दिब्वेहि गंधेहिं आगरसिआ भगवओ देहमागम्म विधति, केह मग्गओ गुमगुमायंता समुल्लिअंति, जया पुण न किंचिविपाविति तया आरुसिआ तुण्डेहि भिंदिऊण तयं खायंति, जे केवि अजिइंदिया तरुणपुरिसा तेऽवि गंधे अग्घाइऊण गंधमुच्छिया भयवंतं मिक्खायरियाए हिंडतं गामाणुगाम दूहर्जतं अणुगच्छता अणुलोमं जायंति-देहि अम्हवि एवं गंधजुत्ति, तओ भयवंते तुसिणीए | अच्छमाणे पडिलोमे उवसग्गे करिंति, तहा इत्थिाओऽवि भयवो देहं सेअमलरहिअं निस्साससुगंधमुहं अच्छीणि अ निसग्गेण | चेव नीलुप्पलपलासोवमाणि दट्टुं बहुविहमणुलोममुवसग्गं करिति, तथापि भगवान् मेरुरिव निष्प्रकम्प एव । विहरनथ मोराके, सभिवेशे ययौ प्रभुः। प्राज्यदुइअंतकाख्यतापसाश्रमशालिनि ॥१॥ पितुर्मित्रं कुलपतिस्तत्र प्रभुमुपस्थितः। AI पूर्वाभ्यासात् स्वामिनाऽपि, तस्मिन् बाहुः प्रसारितः ॥२॥ तस्य प्रार्थनया स्वामी, तत्रैकां रात्रिमावसन् । स्थेयं वर्षास्विहेत्यूचे, प्रस्थितं स पुनः प्रभुः ॥ ३॥ नीरागोऽप्युपरोधेन, प्रतिश्रुत्यान्यतो ययौ । अष्टौ मासान् विहृत्याथ, तत्र वर्षार्थमागमत् ॥४॥ कुलपत्यर्पिते वर्षास्तस्थौ स्वामी तृणौकसि । गावो बहिस्तृणानात्या, वर्षारंभे क्षुधातुराः ॥५॥ अधावन् खादितुं वेगात्तापसानों तणोटजान् । निष्कपास्तापसास्ते ताऽताडयन् यष्टिमिभृशम् ॥६॥ ताडितास्तैश्वखादुस्ताः,श्रीवीरालङ्कतोटजम् । स्थितः प्रतिमया ॥२५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54