Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ १२ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir माल्यदिवाकराग्निप्रभृतीनि पश्येत् । श्लेष्माधिकवेन्दु भशुक्षुष्पसरित्सरोम् भोनिधिलङ्घनानि ॥ ४ ॥ जघन्यमध्यप्रथमे निशांशे, प्रावृट्शरन्माधवसंज्ञिते च । काले मरुत्पित्तकफप्रकोपः, साधारणः स्यात् खलु सन्निपातः || २ || दशासु प्रोक्तं ग्रहपाकजातं, चिन्तासु दृष्टं च यथा तथैव । बीभत्ससन्वामिभवोऽमिचारो, विश्वोद्भवो गुहाकजः प्रदिष्टः॥६॥ अनूकचिन्तागतिदोषदृष्टा, अभीक्ष्णकर्माणि च निष्फलानि । द्युर्दष्टदीर्घाः कथितास्तु तद्वदनन्यपाकाः कथिता विशेषाः ||७|| (सूत्रं९०) “धन्नेणं वड्ढामो" इत्यत्र सालि१ जव२ वीहि३ कंगू४ रालयः तिल६ मुग्ग७ मास८ चवल९ चणा १० | तुवरि११ मसूर १२ कुलत्था १३ गोधुम१४ निष्फाव १५ अयसि १६ सणा १७ ॥ १ ॥ सप्तदश धान्यनामानि (सू९२) 'हडे मे से गन्भे' यदि सत्यमिदं जज्ञे, गर्भस्यास्य कथंचन । तदा नूनमभाग्याऽहं भूमौ निष्पुण्यकावधिः ॥ १॥ यद्वा न ह्यभाग्यस्य निकेतने चिन्तारत्नमवतिष्ठते, न हि दरिद्रस्य गृहे निधिः प्रकटीभवति, न हि कल्पपादपो मरौ चिरायावतरति, न हि निष्पुण्यानां पिपासितानाममृतपानेच्छा पूर्यते, हा घिग् दैवं, तदेतत् किञ्चक्रे वक्रेण तेन यत् समूलमुन्मूलितो मन्मनोरथकल्पशाखी, दुःखानि निखातीकरणेन, तदद्य गृहीते दच्चाऽपि लोचने, उद्दालितो निधिः प्रदर्श्यापि, पातिताऽहं मेरोः शिखरमारोप्यापि, यद्वा मया किमपराद्धमस्य दैवस्यास्मिन् भवे भवान्तरे वा, अथवा किं करोमि? क गच्छामि, कस्याग्रे वा वदाम्यहम् । दुर्विदग्वेन दैवेन, जग्धा दग्धा च पातकैः ॥ १ ॥ किं चानेन राज्येन १ किंवा सुखेनायतिविमुखेन ? किं वा मङ्गलीकल्पनाक| ल्पितेन सखीजनजल्पितेन ? किं वा मनःसुखातिरिक्तेन भुक्तेन ? किंवा कल्पितसुखोन्नयनेन दुकूलशय्याशयनेन, तत्तथाविधचतुर्दशस्वमनूचितं त्रैलोक्षपूजोचितं निरतिशयानन्तगुणोचितं त्रिभुवनासपत्नं पुत्ररत्नं विना, तदरे दैव ! किमुपस्थितोऽसि दुःख For Private And Personal Use Only धान्य मेदा गर्भहरणचिन्ता चः ॥ १२ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54