Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्प
समर्थनं ॥ १४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तचिकीर्षुरितस्ततो यूथभ्रष्टमृगीव च बंभ्रमीति, दृष्टा च तथारूपा स्वरूपनिरूपणचतुरेण सखीपरिकरेण, पृष्टा च दौर्मनस्यकारणं, उवाच साश्रुनिःश्वासं यथा किमरे वदामि मन्दभाग्या १ यजगाम मे जीवितं सख्यो जगुः सखि ! शान्तममङ्गलं, वर्त्तते गर्भस्य कुशलं १, सा प्रोचे - हे सख्यो ! गर्भकुशलेऽपि किं परं परिदेवनीयमस्ति तत् ? हा हता हताशेन दैवेन सर्वखापहारेणेत्युक्त्वा भूमौ मूर्च्छिता पतिता, पुनः सखीविहितशीतलोपचारलब्धचैतन्या विलपति, शून्यचित्ता चिरं तिष्ठति, बहु पृष्टा च सगद्गदं गर्भस्वरूपं कथयति, पुनर्मूच्छिता भवति, पुनः कृतोपचारा समुत्तिष्ठत्ति, विलपति च तच्छ्रुत्वा विलपति सखीप्रमुखः सकलोऽपि परिकरः, यथा हा हा किं चक्रे वक्रेण दैवेनास्मदस्वामिन्याः ? हा हा कुलदेव्यो यूयं क्व गताः यदुदासीनास्तिष्ठथ ! इत्यादि, तथा च कारयन्ति कुलवृद्धा उपयाचितमन्त्रतन्त्र शान्तिकपौष्टिकादीनि शिष्टकार्याणि, पृच्छन्ति च निमित्तज्ञान्, निषेधयन्ति नाटकादीनि, निराकुर्वन्ति गाढशब्देनापि वचनानि, राजापि जज्ञे सलोकः सशोकः किंकर्तव्यतामूढा मन्त्रिणः, राजभवनमपि सकलं शून्यमिव शोकस्य राजधानी इव श्रिया त्यक्तमिव दुःखस्य भाण्डागारमिव उद्वेगस्याकर इव सर्वदुःखानां संकर इव विस्मृतभोजनाच्छादनसम्भाषणशयनादिव्यवहारमिव सर्वशोभाविहितपरिहारमिव, किश्च तत्र निःश्वासैरेवोत्तरदानं अश्रुपातैरेव मुखधावनं शून्यचिचोपवेशनैरेव शरीरस्थितिर्वेलातिवाहनं चेत्यादि, तं तथा व्यतिकरमवधिनाऽवधार्य किं कुर्म्मः १ कस्य वा ब्रूमो ?, मोहस्य गतिरीदृशी । दुषेर्धातोरिवास्माकं, दोपनिष्पत्तये गुणः ॥ १ ॥ इति सञ्चित्य त्रिभुवनगुरुणा श्रीवीरेण किञ्चित् स्पन्दितं, ततः ज्ञातस्वगर्भकुशला अमन्दानन्दपेशलं दध्यौ त्रिशला - कल्याणं मे गर्भस्य, हा धिग्, हा मयाऽज्ञयाऽनुचितं चिन्तितं, किं वाऽकल्पितं विकल्पितं ?, सन्ति मम भाग्यानि धन्याऽहं पुण्याऽहं त्रिभुवनमान्याऽहं, श्लाध्यं मे जीवितं, कृतार्थं मे जन्म,सुप्रसन्ना मे जिनपादाः,
For Private And Personal Use Only
गर्भनिश्वलत्वादि
॥ १४ ॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54