Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ ११ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पढमो मूआइ विदेह चकवहितं । चरिमो तित्थयसणं अहो कुलं इतियं मज्झ ॥ ४ ॥ अहयं च दसाराणं आइमो ( जणओ मे ) चक्कपट्टिवंसस्स | अजो तित्थयराणं अहो कुलं उत्तमं मज्झ ॥ ५ ॥ पुच्छंताण कहेई उबट्ठिए देइ सामिणो सीसे । गेलने पडअरणं कविला इत्थंपि इहयंपि ॥ ६ ॥ दुब्भासिएण इकेण मरीई दुक्खसागरं पत्तो । भमिओ कोडाकोडी सागरसरिनामधिजाणं ॥ ७ ॥ तंमूलं संसारो नीआगुत्तं च कासि तिवईमि । अप्पडिकंतो बंभे कविलो अंतद्धिओ कहर || ८ || जाइकुलरूवचलसुअतत्रलाभिस्सरियअट्ठमयमत्तो । एयाई चिय बंधइ असुहाई बहुं च संसारे ॥ ९॥ (सूत्रं ३६) तुर्ये लक्ष्मीखमे 'उच्चागये'त्यत्र हिमवति, यो० १०० उच्च, १०५२-१२ पृथु, पद्मद्रहो यो० १००० आयामः यो० ५०० पृथुर्वज्रतलः, तन्मध्ये पद्ममेकं जलान्तर्दशयोजननालं तदुपरि २ क्रोशोच्चं यो० १० पृथुलं, तत्परित आभरणभृतपद्मानि | १०८, तत्परितः सामानिकपद्मसहस्र ४, मह०४ सभ्यसहस्र ८ - १०-१२ अनीक७ तत्परितोऽङ्गरक्ष० स० १६, तत्परित आभ्यन्तरामियोग ल० ३२ तत्परितो मध्याभियोग ल० ४० तत्परितो बाह्याभियोग० ल० ४८, एवं६ लवयैः सह कमलानि को ० १ ल० २० सहस्र ५० शत १२० सङ्ख्यानि । (सूत्रं ६७) (स्वशास्त्राणि) स्वमशास्त्रपाठकेषु - एणयओ मिलंतित्ति, न पुनरबद्धाः, राज्ञो मन्त्रिपरीक्षितशय्यैकशाय्य वलगकपञ्चशतीवत् । अणुभूय दिट्ठ चिन्तिय सुय पयइ विआर देवयाणूआ । सुमिणस्स निमित्ताई पुण्णं पावं च णाभावो ॥ १॥ अनूक आ स्मृत आयुषोऽशे, शेषेऽन्त्यभाग्ये गतिजः प्रदिष्टः। धातुप्रकोपग्रहपाकचिन्तादृष्टामिचारोद्भवगुह्यकोत्थाः॥२॥ गतैष (त्यैव) जात्यन्तरसच्चसङ्गः, स्वप्ने ह्यनूके गतिजे च नित्यं । धातुप्रकोपादनिलेऽधिके स्युः तर्वद्रितुङ्गांबरलङ्घनानि ॥३॥ पितेऽधिके काञ्चनरक्त For Private And Personal Use Only हिमवान् स्वनाश्व ॥ ११ ॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54