Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsur Gyanmandir कल्पसमर्थन ॥१०॥ आश्चर्याणि नीचगोत्र बंध mmaa वपुः पादं, मुश्चन्नालोक्य तं शशम् । सशस्त्वं तथैवास्थाः, शशकस्यानुकम्पया ।।१९।। सार्द्धदिनद्वयाच्छान्ते, दवे प्रचलिने शशे । त्रुटित्वेव गिरेः कूट, धरित्र्यामपतः क्षणात् ॥२०॥ ततो दिनत्रयीं क्षुत्तवाधितोऽपि कृपापरः । आयुरब्दशतं क्षिप्त्वाभूस्त्वमत्र नृपात्मजः॥२१॥ तदा कृपा कृता तेन, वत्स! स्वच्छात्मना त्वया। तथा स्वस्य व्यथाऽत्यन्तं, नागण्यत मनागपि। ॥२२॥ इदानीं तु जगद्विद्वान् , सर्वसावद्यवर्जकः। साधुभिः समचित्तस्त्वं,घयमानोऽपि यसे ॥२३॥ स्वाम्याख्यातमिति श्रुत्वा, स्मृत्वा पूर्वभवौ निजौ । पुनरायातसंवेगो, मेघो नत्वाऽभ्यधात् प्रभुम् ॥२४॥ जीयाचिरं यदेवं मामुत्पथप्रस्थितं पथि। पुनः प्रावीतः क्षिप्रं, रथ्याविव सुसारथिः ॥२५॥ मुनयोऽमी महात्मानोऽमीषां पादरजोऽपि हि । वन्य मेऽतः प्रभृत्येतद्, व्युत्सृष्ट। स्वं शरीरकम् ॥२६॥ मुक्त्वा नेत्रे शरीरेऽत्र,कुर्वतां घडनादिकम् । मनसाऽपि न दुष्यामीत्यत्रार्थ मेऽस्त्वमिग्रहः।।२७॥ एवं स्थिरीकृतो मेषस्तत्वा तीवं तपश्चिरम् । कृत्वा संलेखना मास, विजये त्रिदशोऽजनि ॥२८॥ ततश्युत्वा विदेहेषु, लप्स्यते पदमव्ययम् । तदेवं भगवन्तोऽमी, धर्मसारथयो मताः ॥२९॥ इति मेघकुमारज्ञातं ॥ .. (सूत्रं२२)(आश्चर्यदशक)लोगच्छेरयभूएत्ति उवसग्गगब्भहरण२ इत्थी तित्थं३ अभाविया परिसा४। कण्हस्स अवरकंकाय अवयरणं चंदसराणंद॥१॥ हरिवंसकुलुप्पत्तीचमरुप्पाओ य८ अट्ठसय सिद्धा९। अस्संजयाण पूया१०दसवि अणंतेण कालेण (नीचगोत्रवन्धः)नामगुत्तस्स वा कम्मस्स अक्खीणस्सत्ति,भरतश्चक्री प्राह-आइगरु दसाराणं तिविनामेण पोअणाहिवई। पिअमित्तचकवट्टी मूआइ विदेहवासंमि ॥१॥ नवि ते पारिव्वजं वदामि अहं इमं च ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥२॥ तं वयणं सोऊणं तिवई अप्फोडिऊण तिक्खुत्तो। अमहियजायहरिसो तत्थ मरिई इमं भणइ ॥३॥ जइ वासुदेव SHIP ॥१०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54