________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsur Gyanmandir
कल्पसमर्थन ॥१०॥
आश्चर्याणि नीचगोत्र
बंध
mmaa
वपुः पादं, मुश्चन्नालोक्य तं शशम् । सशस्त्वं तथैवास्थाः, शशकस्यानुकम्पया ।।१९।। सार्द्धदिनद्वयाच्छान्ते, दवे प्रचलिने शशे । त्रुटित्वेव गिरेः कूट, धरित्र्यामपतः क्षणात् ॥२०॥ ततो दिनत्रयीं क्षुत्तवाधितोऽपि कृपापरः । आयुरब्दशतं क्षिप्त्वाभूस्त्वमत्र नृपात्मजः॥२१॥ तदा कृपा कृता तेन, वत्स! स्वच्छात्मना त्वया। तथा स्वस्य व्यथाऽत्यन्तं, नागण्यत मनागपि। ॥२२॥ इदानीं तु जगद्विद्वान् , सर्वसावद्यवर्जकः। साधुभिः समचित्तस्त्वं,घयमानोऽपि यसे ॥२३॥ स्वाम्याख्यातमिति श्रुत्वा, स्मृत्वा पूर्वभवौ निजौ । पुनरायातसंवेगो, मेघो नत्वाऽभ्यधात् प्रभुम् ॥२४॥ जीयाचिरं यदेवं मामुत्पथप्रस्थितं पथि। पुनः प्रावीतः क्षिप्रं, रथ्याविव सुसारथिः ॥२५॥ मुनयोऽमी महात्मानोऽमीषां पादरजोऽपि हि । वन्य मेऽतः प्रभृत्येतद्, व्युत्सृष्ट। स्वं शरीरकम् ॥२६॥ मुक्त्वा नेत्रे शरीरेऽत्र,कुर्वतां घडनादिकम् । मनसाऽपि न दुष्यामीत्यत्रार्थ मेऽस्त्वमिग्रहः।।२७॥ एवं स्थिरीकृतो मेषस्तत्वा तीवं तपश्चिरम् । कृत्वा संलेखना मास, विजये त्रिदशोऽजनि ॥२८॥ ततश्युत्वा विदेहेषु, लप्स्यते पदमव्ययम् । तदेवं भगवन्तोऽमी, धर्मसारथयो मताः ॥२९॥ इति मेघकुमारज्ञातं ॥ ..
(सूत्रं२२)(आश्चर्यदशक)लोगच्छेरयभूएत्ति उवसग्गगब्भहरण२ इत्थी तित्थं३ अभाविया परिसा४। कण्हस्स अवरकंकाय अवयरणं चंदसराणंद॥१॥ हरिवंसकुलुप्पत्तीचमरुप्पाओ य८ अट्ठसय सिद्धा९। अस्संजयाण पूया१०दसवि अणंतेण कालेण (नीचगोत्रवन्धः)नामगुत्तस्स वा कम्मस्स अक्खीणस्सत्ति,भरतश्चक्री प्राह-आइगरु दसाराणं तिविनामेण पोअणाहिवई। पिअमित्तचकवट्टी मूआइ विदेहवासंमि ॥१॥ नवि ते पारिव्वजं वदामि अहं इमं च ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥२॥ तं वयणं सोऊणं तिवई अप्फोडिऊण तिक्खुत्तो। अमहियजायहरिसो तत्थ मरिई इमं भणइ ॥३॥ जइ वासुदेव
SHIP
॥१०॥
For Private And Personal Use Only