Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वीरसंवत् 2464 विक्रमसं. 1994 अर्हम् । पूर्वतनाचार्य श्रीकल्पसमर्थनम् । (कल्पसूत्रान्तरगताधिकारबोधकं) श्रीमालव देशान्तर्गतरत्न पुरीय श्रेष्ठिऋषभदेव केशरीमलजी जैन श्वेतांम्बरसंस्थया sUryapurIya'mohanalAla मगनलाल बदामी' इत्यस्य स्वायत्ते 'श्रीजैन आनंद मुद्रालये' मुद्रापितं । पण्यम् 0-8-0 For Private And Personal Use Only 5 krAiSTasan 1993 prataya : 850 Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailassagerul Gyanmandit shriiklpsmrthnsyopkrmH| उपादीयतामुभाकर्णिमूर्धन्याः! कल्पसमर्थनाख्योऽयं ग्रन्थो भवद्भिः, एतस्य रचनाकालः वैक्रमीयत्रयोदशशताब्द्याः परतः सप्तदशवैक्रमीयशताब्द्याश्चार्वागभूदिति ज्ञायते, यतः श्रीमन्तस्तपोगच्छीयाः काञ्जिकं पानकाहारे जगृहुः, शास्त्रोक्तं च तद्ब्रहणं तथापि शास्त्रोत्तीर्णपथमूला जिनप्रभाद्याः खरतरा आंचलिकाश्च तबिराचस्तत्समाधानं शास्त्रोक्तिपुरस्सरं कुर्वन्तः अच्छुत्तिरूपं तत्कल्पितदोषमपि निराचक्रुः, नायं ग्रन्थः श्रीपर्युषणाकल्पस्य सूत्राणां व्याख्यानपरः,ततो नास्य पर्युषणाकल्पस्य चूर्ध्या टीप्पनेन च गतार्थता, कल्पवृत्तयः किरणावल्यादयस्तु परस्तादेवास्मादाविर्भूता इति मिथः तुलनाकर्तृणां न नवीनं,मूलसूत्राणामेषां सुगमतामाकलय्य अन्तरधिकारा एव ग्रथिता ग्रन्थकारैः, के एते इति प्रश्नसमाधानं तु तथाविधस्यात्रान्यत्र चोल्लेखस्याभावान कथयितुं शक्यते, परं शासनधुरन्धरस्य या कांजिकविषया सामाचारी पोषिता सेति निर्विवादमेव श्रीमतामतपोगच्छीयत्वं,ग्रन्थकाराश्चेमे यथार्थसंधा इति न किमपि सूत्रं व्याख्यातवन्तः, किंच नेते संमृछिमाचार्यवत्परम्परानुगतयावञ्जम्बूकसमा मिथ्याख्यातिसंतोषिणः, न च शास्त्रानुसारिपरपरागतमतलोपकाः, यथेदानींतना उपस्थापनोत्थापकपानकाकारपलापिपवित्रतमसौराष्ट्रानार्यताप्रतिपादकयोगोत्थापनाप्रवीणात्मारामानुगताः शास्त्रानुसारिपरंपरागततिथिमर्यादालोपलोलुपा अष्टमाटामेदवादिनी दानप्रेमरामजम्बकाद्याः, किंतु शास्त्रानुसारितपोगछसामाचारीसमाचरणचतुराः, अत एव कांजिकपक्षं समर्थयामासुः सामाचार्या, विशेषस्त्वेतदीयो ग्रन्थावलोकनबललभ्य एवेति सुधियः स्वयमेवावभोत्स्यन्ते इति विलोकनयाचनं तस्माद्वरमित्यर्थयते शास्त्रानुगं श्रीसंघमिति । जामनगर वि. सं. 1994 मार्गशीर्षशुक्ला तृतीयायां आनन्दसागरः For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ S ave Archana Kenda Acharya S amsun Gyarmast श्री देवचंद लालभाइ जैन पुस्तकोद्धारे श्रीवीतरागाय नमः shriiklpsmrthnm| पूर्वाचार्यप्रणीतं कल्पान्तर्वाच्यम् ॥ नमः श्रीवर्धमानाय । / (वाच्यानि) पुरिमचरिमाण कप्पो मंगलं वद्धमाणतिथम्मि । इह परिकहिआ जिण1 gaNaharAitheOrAvali2 critN3||1|(klpdshkN) आपलक्कु1 देसियर सिजायर3 रायपिण्ड4 किह्क्म्मेप्। वय6 ji7 पतिकमणे8 मासं9 पोस्व्न्न्क्प्पे10॥2॥आलुको धम्मो पुरिमस्स य पछिमस्सय जिणस्स । मज्झिमगाण जिणाणं होइ सचेलो अबेलो y1॥shaaspaaduddesennN ओघाइहिं समणाइ अहिगच । कडमिह सोसि चिय न कप्पई पुरिमचरिमाणं था मजिसमगाणं तु इर्मजं कडमुदिस्स तस्स वेवत्ति । नो कप्पइ सेसाण उ कप्पा तं एस मेरतिर ॥ 5 ॥ सिजायरत्ति भन्नै आलयसामी य तस्स जो पिण्द्दो। सो सोसि न कप्पइ पसंगगुरुदोसमाचाओ ॥ 6 ॥ जै जग्गति सुविहिया करिति आवस्सयं च अमत्थ । सिआयरोन होई सुत्तेव कए व सो होइ ॥ 7 ॥ त्न्न्द्द्ग्ल्छार्म्ल्ल्ग्सिजास्ण्थार्पीद्ध्लेवाई। सिखायरपिंडो सो न होइ सेहो असोव्हिओ3॥8॥ मुदियाइगुणो राया अडविहो । तस्स होइ पिंडत्ति । पुरिमेअराण एसो वाघायाईहिं पडिकुट्टो ॥ 9 ॥ ईसरपमिईहिं तर्हि वाघाओ खद्धलोहु दाराणं । दसण संगो गरहा इअरेसिं न अप्प्मायाओ॥10॥ असणाईण चौकं वत्थं तह पत्त पायपुंछणए । निवपिंडम्मि न कप्पर पुरिमंतिमजिणज For Private And Personal use only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpa samarthanaM // 2 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ईणं tu4 ॥ 11 ॥ कीकम्मंपि य दुविहं अब्भ्रुद्वाणं तहेव वंदणयं । समणेहिं समणीहि य जहारिहं होइ कायां ॥ 12 ॥ सङ्घाहिं संजईहिं कीकम्मं संजयाण कायवं । पुरिसुतमुत्ति धम्मो सबजिणापि तित्थेसुं5 ॥ 13 ॥ पंचवओ खलु धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं चउद्दओ होइ विभेओ ॥ 14 ॥ नो अपरिग्गहियाए इत्थीए जेण होइ प्रिभोगो। ता तष्बिरई - इचिअ अबंभविरैत्ति पत्राणं । / 15 / / दुण्हवि दुविहोवि ठिओ एसो आजम्ममेव चिनेओ । इअ वयमेया दुविहो एगविहो चैव तत्ते6 ॥16॥ उवठावणार जिट्ठो विनेओ पुरिमपच्छिमजिणाणं । पञ्चजाए उ तहा मज्झिमगाणं निरइयारो7 ॥ 17 ॥ सपडिकमणो धम्मो पुरिमस्स0 / मज्झिमगाण0 कारणजाए पडिकमणं 8 / / 18 / / पुरिमंतिमतित्थगराण मासकप्पो ठिओ मुणेयहो । मज्झिमाण जिणाणं अडियओ एस विन्नेओ9 ॥19॥ पजोसवणाकप्पो चेवं पुरिमेइअराइमेएणं । उक्कोसेअरमेओ सो नवरं होइ विन्नओ ॥ 20 ॥ चाउम्मासुकोसो सत्तरि राईदिया जहन्नो य । थेराण जिणाणं पुण नियमा उक्कोसओ चैव ॥ 21 ॥ काऊण मासकप्पं तत्थेव ठिण तीस मग्गसिरे । सालंबणयाणं पुण छमासिओ होइ जिठुगहो ॥ 22 ॥ इत्थ य अणभिग्गहियं वीसैराई सवीसई मासो । तेण परममिग्गहिअं गिहिनायं कत्तिओ जाव ॥23॥ काहाभूमी संधारए अ संसत्त दुल्लहे मिक्खे। एएहिं कारणेहिं अप्पत्ते होइ निग्गमणं ॥ 24 ॥ राया सप्पे कुंथू अगणि गिलाणे अ thaMDilassa'saI / एएहिं0 ॥ 25 ॥ वासं वा नोवरमद पंथा वा दुग्गमा सचिखिल्ला । एएहिं0 ऐकंते होइ निग्गमणं ॥26॥ असिवे ओमोयरिए रायडुट्टे भए व गेलने । एएहिं अप्पत्ते0 / 27 / / दोसासह मज्झिमगा अच्छंति अ जाव पुढकोडीवि । इहरा उ न मासंपि हु एवं खु विदेहजिणकप्पी 10॥28॥ (स्थितास्थित भेदौ) आचेलक्कु 1 देसिय 2 पडिकमणे 3 रायपिंड मासेसु5 / पज्जुमणाकप्पम्मि ya6 अट्ठियकप्पो मुणेयो ॥29॥ सिजायरपिंडंमि ya1 चाउञ्जामे2 य पुरिसजिट्ठे a3 / For Private And Personal Use Only kalpadazaka // 2 //
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir kalpa samarthana तृतीयौषधसाम्यादि कीकम्मस्स य करणे ठियकप्पो मज्झिमाणपि ॥ 30 ॥ (तृतीयौषधसमानता) वाहिमवणेइ भावे कुणै अभावे तयं तु प्द्म्ति। वीअमवणेइ न कुणै2 तैयं तु रसायणं होई॥31॥ एवं एसो कप्पो दोसाभावेऽवि कजमाणो a। सुंदरभावाओ खलु चारित्तरसायणं होइ ॥ 32 / / एवं कप्पविभागो तइओसहनायओ मुन्नेय्हो। भावत्थजुओ इत्थ उ सबथवि कारणं एयं ॥ 33 ॥ (जीवविशेषः)पुरिमाण दुबिसुज्झो चरिमाणं दुरणुपालओ क्प्पो। मज्झिमगाण जिणाणं सुविसुज्झो सुहणुपालो ॥ 34 ॥ उज्जुजडा पुरिमा खलु नडाइनायाओ हुंति नायचा । वकजडा पुण चरिमा उजुपना मज्झिमा भणिया ॥ 35 ॥ (क्षेत्रगुणाः)चिक्खल्ल1 पाण2 थंडिल3 वसही गोरस5 जणाउले6 विजे7 ओसह8 निचया9'हिवई10 पासंडा11 मिक्ख12 सज्झाए13 ॥ 36 ॥ सुलहा विहारभूमी1 विआरभूमीर य मुल्ह्स्ज्झाओ3| सुलहा मिक्खा य जहिं 4 जहन्नयं वासखित्तं तु ॥ 37 ॥ चउग्गुणोववेयं तु, सित्तं होइ जहन्नयं । तेरसगुणमुक्कोसं, | दुहं मज्झम्मि मज्झिमयं ॥ 38 ॥ कामं तु सबकालं पंचसु समिईसु होइ जइयत्वं । वासासु अ अहिगारो बहुपाणा मेइणी जेण ॥ 39 ॥ अयं च श्रीकल्पो दशाश्रुतस्कन्धस्याष्टममध्ययनं, स च नवमपूर्वादधृतः, पूर्वाणि च 1,1 ॥ 2,2 / 3,44,85,16 / / 6,32 // 7,64 / 8,128 // 9,256 / 10,512 / 11,1024 / 12,20481 13,4096 // 14,8192 / सर्वसङ्ख्या 16383 / एतावद्धस्तिप्रमाणमषीपुञ्जलेख्यानि । (कल्पमहिमा) आचारात्तपसा कल्पः,कल्पः कल्पद्रुरीप्सिते । कल्पोरसायनं सम्यक्,कल्पस्तवार्थदीपकः ॥ 1 ॥ तवेण बंभचेरेण, कणयदाणेण भावओ । कम्मं खवेइ जं तित्थे, तं कप्पसवणेण य ॥ 2 ॥ आजम्म जस्स सड्ढस्स,सम्मत्तस्स निसेवणा । जं पुन्नं भावओ होइ, तं कप्पसवणेण य । / 3 / / एगग्गचित्ता जिणसासणम्मि,पभावणापूअपरायणा जे । तिसत्तवारं निसुणंति कप्पं, भवनवं ते लहुसा तरंति ॥ 4 ॥ (अनन्तार्थता) सबनईणं जा हुञ्ज वालुया सब्बोदहीण जं उदयं । 3 ॥ For Private And Personal use only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir HODA kalpasamarthana // 4 // पर्वमहिमा नागकेतुकथा MIN ADMINISTRIED ANDRANIRAMMARRITAMIN ततो अ अर्णतगुणो अत्यो इकस्स मुत्तस्स ॥ 5 ॥ (प्राकृतगुणाः) बालखीमन्दमूर्खाणां, नृणां चारित्रकाविणाम् । अनुग्रहार्थ । सर्वज्ञैः, सिद्धान्तः प्राकृतः स्मृत्ः॥6॥ पाइअ अमिय विपेक्खणह, इअरह गरल गहिल्लि । धवलिय चंदह कुकडी वायस वासि समिल्हि ॥ 7 ॥ नेच्छन्ति प्राकृतं मूर्खा, मक्षिकाचन्दनं यथा । क्षीराचं शूकरा यद्, घूका इव रविप्रभाम् ॥ ___(वार्षिकमहिमा)मत्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो,दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्र्त्म्। सन्तोपो नियमे तपस्सु च शमस्तक्वेषु सदर्शन,सर्वोदितसर्वपर्वसु परं स्याद्वार्षिकं पर्व च । / 9 / / सम्प्राप्ते च महापर्वण्यस्मिन् विस्मेर्भाव्नैः। विधेयं विघिना नागकेतुनेवाष्टमं tpH॥10॥ तपःप्रभावाजन्तूना, जायते किल शाश्वतम् । निर्वाणपदमप्याशु, नागकेतोरिख भुवम् ॥ 11 ॥ (नागकेतुकथा)अस्ति पूचन्द्रकान्ताख्या,यत्र चन्द्रोदये स्ति। चन्द्रकान्तगृहप्रोवत्सुधास्नानसुखी ज्ञ्ः॥12॥ राजा विजयसेनाख्यस्तत्रास्ते यस्य सेनया । उन्मूल्य द्विषतः क्षिप्ता,दुमा नद्येव पूर्न्न्या॥13॥ तत्र चास्ति वषिमुख्या,श्रीकान्ताख्यः समृद्धिभार । श्रीसखीनाम भार्याऽस्य, पतिव्रता व्रतप्रिया ॥ 14 ॥ उपयाचितानां लक्षैस्तस्या जातः सुतः क्रमात् । बभूव च तदास, पर्व पर्युषणामिषम् ॥ 15 ॥ करिष्यामोऽष्टमतपोवं कुटुम्बभाषितम् । श्रुत्वा स बालको जातिस्मृत्या prtyshRnnoditi::16|| उपवासा मया कार्यालयः पेयं पयोऽपिन । इति निश्चित्य स स्तन्यं, नास्वादति न रोदति ॥ 17 ॥ साश्रुमात्रा ततः पत्युः,कथिते सोऽप्यचीकरत् । चालचिकित्सावेदिभ्यः उपचारान् बहूनपि ॥ 18 ॥ ततोऽपि नैप जग्राह, स्तन्यं कृत्त्पोविधिः। ततव मूर्छया बालो, निष्टोऽसौ क्रमादभूत् ॥ 19 ॥ मूर्च्छया छमजीवं तं, मृतमित्यवधार्य च । न्यसदन भुवि तद्वंश्या, निधानमिव दुर्धियः ॥ 20 ॥ | ततश्रावधिनाऽपश्यत्, धरणेन्द्रः शिशुं तथा । ज्ञातवानस्य वृत्तान्तं, प्रारभ्य प्राग्भवादपि । / 21 ॥ तथा स्वयं भवे पूर्वे, कस्यापि ॥ 4 ॥ For Private And Personal use only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir samarthana // 5 // ATIENim INDRAMANHAPPINIORMANISIPAHINITIAL वणिजोऽभवत् । सुतत्वेन ततो माता, मृता बाल्येऽस्य दैवतः ॥ 22 ॥ अस्ति तस्य विमाता तु, विमानयति साथ तम् । भोज-10 नागकेतनादावतिस्तोकेऽपराधे कुप्यति स्फुटम् ॥ 23 ॥ क्रमेण यौवनं प्राप, जानन मानापमानताम् । द्विमातुर्दुर्वचांस्येष,स्वमित्राय न्यवे-10 कथा दयत् ॥ 24 ॥ तेनोचे चेतपः सम्यक् कृतं स्यात् पूर्वजन्मनि । स्वात्मा पराभवस्थानं, न कदाचिद्भवेत्तदा ॥ 25 ॥ श्रुत्वेति स । यथाशक्ति, तपश्चके विनीतवान् । मानापमानौ संत्यज्य, लीनोऽभूत्तपसि स्वयम् ॥ 26 ॥ एकदा तुणगेहान्तः, स्मरन् पश्चनमस्कतिम् । पयुपणादिनेऽवश्य, करिष्याम्यष्टमं तपः ॥ 27 ॥ इत्येवं ध्यानवान् यावदास्तेऽसौ taavdnytH। अभूत् प्रदीपनं vaayuvsho-| मतप्रदीपनम् ॥ 28 ॥ ततो वायुवशाही, धावतीतस्ततो दुतम् । दध्वाविति विमाताऽस्य, यदुपायोऽस्ति सम्प्रति ॥ 29 ॥ एतप्रदीपनव्याजाविधिप्यानिं कुटीरके । मारयामि सपत्नीज, मनाशल्यं यदेष मे ॥ 30 ॥ ध्यात्वेति दूरतोऽक्षेपि (वहिं तस्योटजे) ॥ तया । स तथैव तपोध्यानलीनः प्रज्वलितः क्षणात् ॥ 31 ॥ तपोध्यानकचित्तत्वात्तदविज्ञायानलव्यथाम् । मृत्वा जो सुतत्त्वेन, श्रीकान्तस्य त्वपुत्रिणः ॥ 32 ॥ नन्वेष पूर्वसंस्कारात्, श्रुत्वा प्र्युस्स्न्नादिन्म्। चक्रेऽष्टमतपस्तेन, पूर्वप्रतिश्रुतं shishuH॥33॥ मूछितवान्मृतं मच्चा, पितृभ्यां निहितो भुवि । यावत्र म्रियतेऽद्यापि, तावत् संजीवयाम्यहम् । / 34 ॥ ध्यात्वेति धरणेन्द्रोऽथारक्षत् स्वीय्प्र्भाव्त्ः। भून्यस्तमेव तं बालं, यथा स म्रियते न हि ॥ 35 ॥ ततः श्रुत्वा शिशोर्वार्ता, श्रीकान्तः पुत्रमृत्युना । जाते हद-IA । यसबहे, मृत्युमाप क्षणादपि ॥ 36 ॥ ततो विजयसेनाख्यो, राजा विज्ञाय तं मृतम् । अपुत्रमृतसर्वस्वग्रहणायादिशन् भटान् ॥ 37 ॥ | ते राजपुरुषाः क्रूगः, श्रीकान्तस्य गृहाद्धनम् । गृहन्तो धरणेन्द्रेण, पुरुषीभूय वारिताः ॥ 38 ॥ तैरेत्य कथितं राख्ने, राजाऽपि, स्वयमेत्य तम् । धरणेन्द्रमुवाचाशु,किं व्यासेषं करोषि भो ॥ 39 / / अथाह धरणेन्द्रोऽपि,राजन् ! गृहासि किं ध्न्म्। निर्वीरायाः For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaturm.org Acharya Sh Kailasagarsur Gyanmandie kalpasamarthana नागकेतु कथा" स्त्रियो यस्या, दयाहीनोऽतिनिष्ठुरः ॥ 40 ॥ राजनीतिरियं राज्ञा, प्राचाऽप्युपचिता ytH। tena गृह्णामि निर्वीरास्वापतेयमनुक्रमात ॥ 41 ॥ धरणोऽपि पुनः प्रोचे, जीवनस्य च पुत्र्क्ः। राजाऽऽह कास्ति ? स पाह,निखातोऽस्तीह रत्नवत् ॥ 42 ॥ ततश्चोत्खानितो राजा, बाले जीवति सस्यथ । आगत्य श्रीसखीमाता, रुदती तमदीधपत् । / 43 ॥ धृत्वाऽथ धरणेन्द्रोऽपि, स्वरूपं तस्य तां कथाम् । राझो निवेद्य वालाय, दचा हारं तिरोदधे ॥ 44 ॥ श्रुतया कथया तस्य, राजा विस्मयमादधत् । यत्नेनायं शिशुः पाल्य,इत्यादिश्य गृहं ययौ ॥ 45 ॥ श्रीकान्तस्य कृते शीघ्र, स्व्ज्ञैरूव्ण्देहिके। नागकेतुरिति प्रीस्या, द नाम शिशोस्तदा ॥ 86 ॥ बालकोऽपि चतुष्पा , caturtha kurute tpH| sa चतुर्मासके पष्ठं, कल्पं पर्युषर्णादिषु ॥ 47 / / कुर्वन्नेवं सदाऽप्येष, नागकेतुर्जितेन्द्रियः । यौवनेपि ययौ नैव, विकार मान्मथं कचित ॥18॥ जिनेन्द्र्पूजानिस्त्ः,साधूपास्न्त्त्प्र्ः। पौषधसामायिकादीन्यपालयद् व्रतानि च ॥ 49 ॥ चतुष्पथेऽन्यदा कोऽपि,सज्जनोऽपि जनो बजत् । जघ्ने विज्य्सेनेन्,ज्ञ्यात्चौर्क्ल्न्ग्क्त्ः॥50॥ आर्तध्यानात् स मृचाऽभूद्, व्यन्तरोऽवधिना. ततः । स विज्ञाय स्ववृत्तान्त, चुकोप च महीभुजे ॥ 51 ॥ राजानं स सभासीनमागत्यादृश्यरूपभृत् । आहत्य पाणिना बाद, व्यन्तरोऽपातयद्भुवि ॥ 52 / / व्यन्तरेण हतो राजा, चक्रंदोचैर्वमन्नसृग् । बभूव च सभालोकः, कान्दिशीका किमेतकम् ? ॥ 53 ॥ अथासौ व्यन्तरो यावन्नगरं तावतीं शिलाम् । विकृत्य गगने लोकं,भाफ्यामास दुगिरा ॥ 54 ॥ नागकेतुस्तदा दध्यौ, सङ्घोऽस्त्यत्र च्तुर्विध्ः। जिनबिम्बागमौकांसि, तद्भाव्येषां क्षयोऽधुना । / 5 ॥ ध्यात्वेत्युच्चैः समारुह्य, प्रासादं पाणिना shilaa। दधे तेन तपःशक्या, पतन्ती व्यन्तरादपि ॥ 56 ॥ व्यन्तरस्तत्तपःशक्तिमशक्तः सोढुमाकुलः । आगत्य प्रणनामास्मे, MM संजहार च तां शिलाम् । / 57 / / वचनान्चागकेतोच,व्यन्तः शान्तिमीयिवान् । राजानं पटूकृत्य द्राग, ययौ च गृह्मात्म्न्ः॥58॥ ॥ .6 ॥ For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir samarthana // 7 // mAnotmAnAdi 18 purANAdi humritidinath Mundatianath M auANIMALHINANDANATAHIRAL अथ् TMLA ततो गतो नृपस्यापि, तपोलम्ध्याऽभिवन्द्यताम् । नागकेतुरथान्येयुः, श्रीजैनभवने ययौ । / 59 ॥ यथाविधि जिनेन्द्रस्य, पूजां। कुर्व्न्त्मात्म्ना। पुष्पमध्यस्थितः सर्पस्तं ददंशाङ्गुलौ दृढम् । / 60 ॥ नागकेतुर्गताशङ्कस्तं सर्प न्यस्य कुत्रचित् । जिनेन्द्रमूर्तेः पुरतो, ध्यानमालम्व्य तस्थिवान् ॥ 61 / / समीरविजयाल्लीनं, ममारैतन्मनः.क्षणात् । घातिकर्मक्षयाजातं, केवलज्ञानमुज्ज्वलम् ॥ 62 / / ततःशासनदेव्याऽस्य, द्रव्यलिङ्ग समपितम् । भव्यान् प्रबोधयंश्चाय,विजहार भुवस्तले ॥ 63 ॥ इह लोके परलोके दुष्प्रापं सारभूतमत्यन्तम् । तत्तपसा सुलभं स्यात् तपसि यतध्वं ततो भावात् ॥ 64 / / (आयर्या) तपोविषये नागकेतुकथा ॥ (सूत्रं8) माणुम्माणपमाणेति,जलदोण1 मद्धभारं2 समुहाई समूसिओ अ जो नव u3॥ माणु1 म्माण2 पमाणं3 तिविहं खलु लक्षणं नेयं । / 1 ॥ अष्टशतं1 षष्णवतिः2 परिमाणं चतुरशीतिरिति पुण्साम्3| उत्तम समर हीनानां3 स्वदेहसझ्यासमानेन ॥ 2 ॥ विषमसमैर्विषमसमा विपमैर्विषमाः समः स्माचाराः। करचरणकर्णनासादन्तौष्ठनिरीक्षणैः पुरुस्साः3॥ अस्थिवर्थाः सुखं मांसि, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्व सचे प्रतिष्ठितम् । / 4 / / यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः ॥5॥ (सूत्रं 9) इतिहासपंचमाणन्ति, ब्रह्मा1 म्भोरुह2 विष्णु3 वायु भगवत्संज्ञः ततो नारदं6.मार्कण्डेय7 मथाग्निदैवतमिति8 प्रोक्तं भविष्यं त्था9| तस्माद् ब्रह्मविवर्त्तसंज्ञमुदितं1. लैंग11 वराहं12 स्मृतं,स्कन्दं13 वामन14 मत्स्य15 कूर्म16गरुडं17 ब्रह्माण्ड 18 मष्टादशम् ॥ 1 ॥ वागरणेत्ति ऐन्द्र1पाणिनिर जैनेन्द्र्3,shaakttaaynvaamnm| चान्द्रं सरस्वतीकण्ठाभरणं6 बुद्धिसागरम्8 ॥ 2 ॥ विश्रान्तविद्याधरं ca9,भीमसेनं10 क्लाप्क्म्11॥ मुष्टिव्याकरणं12 शैवं13, गौड14 nandijayotpalam15 | // 7 // For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpa samarthanaM // 8 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||3|| सारस्वतं16 सिद्ध हैमं 17, जयहेमं तथाऽपरम् 18 / / इति व्याकरणं सर्व, शब्दप्राभृतसम्भवम् ॥ 4 ॥ अथवाऽष्टौ महाव्याकरणानि - ब्राह्म1 मैशान2 मैद्रं ca3, प्राजापत्यं4 बृहस्पतिम्5 / त्वाष्ट्र 6 मापिशलं चेति7, पाणिनीय8मथाष्टमम् ॥5॥ बहुसु वंभन्नएसुत्ति शिक्षा1 कल्पर व्याकरण 3 छन्दो4 ज्योति5 निरुक्तयः 6 / अङ्गानि6 चत्वारो वेदाः 10, मीमांसा 11 न्यायविस्तरः 12 / पुराणं 13 धर्मशास्त्रं च 14, विद्या एताश्चतुर्दश ॥ 6 ॥ (सूत्रं 13) 'सयक' त्ति पृथिवीभूषणे पूर्व, प्रजापालो नृपोऽजनि । श्रेष्ठीशः कार्तिकस्तत्र, राजमान्यो महर्द्धिकः ॥ 7 ॥ तेन श्रद्धावता श्राद्धप्रतिमानां शतं कृतम् । शतक्रतुरिति ख्यातिस्ततो लेभे च सर्वगा ॥ 2 ॥ मासोपवास्यगात्चत्र, प्रिव्राज्क्गैरिक्ः। तदातो जनः सर्वोऽप्यभवत् कार्तिकं विना ॥ 3 ॥ तद् ज्ञात्वा गैरिको रुष्टः, स्पष्टं राज्ञः पुरो जगौ । परिवेषयति श्रेष्ठी, तदैमि त्वद्गृहे नृप ! ॥ 4 ॥ ततः श्रेष्ठिगृहे राजा, गत्वा धृत्वा च तं भुजे । ऊचे भ्रातर्ममावासे, गैरिकं त्वं प्रभोजय ॥ 5 ॥ सोऽवक् त्वत्पुरखासित्वात् करिष्येऽहं त्वदाज्ञया । धृष्टोऽसीत्यङ्गुलिं भुञ्जन् स चालयति तं प्रति ॥ 6 ॥ दध्यौ च प्रावजिष्यं प्रागू, नाभविष्य तदा यदः । अष्टश्रेष्ठिसहस्रेण, प्रात्राजीत् सुव्रतान्तिके ॥ 7 ॥ पठित्वा द्वादशाङ्गीं स, इन्द्रोऽभूद्वादशाब्दकैः । गैरिको वाहनं तस्यैरावणाख्यं स्वकर्म्मतः ॥ 8 ॥ (सूत्रं 15) धम्मसारहीणंति, तथाहि श्रीमहावीरो, विहरनेकदा महीम् । उद्याने समवासार्षीत्, पुराद्राजगृहाद् बहिः ॥ 1 ॥ पुत्रः श्रेणिकधारिण्योस्तत्र श्रुत्वा विभोगिरः । प्रबुद्धोऽष्टौ प्रियास्त्यक्त्वा, मेघो दीक्षामुपाददे ॥ 2 ॥ ग्रहणासेवनाशिक्षाशिक्षायै स्वामिनाऽर्पित्ः। | स्थविराणामसौ तैस्तु, शायितो द्वारवेश्मनि ॥ 3 ॥ निर्यद्भिः प्रविशद्भिव, साधुभिस्तत्र सूरिमिः । so'sakRAnuhastAGghrikUparAdyairaghaTyata For Private And Personal Use Only व्याकरणा नि कार्त्ति कश्रेष्ठी मेघकुमारः ॥ 2 ॥
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir कल्पसमर्थनं मेषकुमार वृत्त ॥ 4 ॥ प्रमृजद्भिश्च सर्वाङ्ग,तथाऽगुण्ड्यत रेन्नुना। यथाऽसौ क्षणमप्येकं,निद्रा पाप न तनिशि ||||द्ध्यौ सोऽथ पुरो मेऽमी,सादराः साधवोऽभवन् । इदानीं पाणिपादाचैलेंष्टुवत् घट्टयन्ति माम् ॥ 6 ॥ पूर्व क्व मे सुखावासो,दुःखावासो वयं व ची। व पुष्पशय्यावापो मे', अस्तरे लुठनं क्व च ॥ 7 ॥ सहिष्ये दुःसहां हंत, कथमित्थं कदर्थनाम् । तत् प्रातः प्रभुमापृच्छय, श्रयिष्ये गृहितां । पुन्ः॥8॥ इति ध्यात्वोद्गते सूर्ये, गत्वाऽहंत ननाम स्ः। बभापे तमथो वीरः, सुधामधुरया गिरा ॥ 9 ॥ वत्स! निर्गच्छदागच्छत्साधुभिर्घट्टितोऽथ किम्? / [को चकवविरिद्धिं चइउं दासत्तणं समहिलसइ । को व रयणाई मोतुं परिगिण्हइ उवलखंडाई? ॥ 1 ॥ नेरइयाणवि दुक्खं झिजइ कालेण किं पुण न्रान्न्॥ ता न चिरं तुह होही दुक्खमिणं मा समुवियसु ॥ 2 ॥ जीअंजलबिंदुसर्म संपत्तीओ त्र्ण्ग्लोलाओ। सुविणयसमं च पिम्मं जं जाणसु तं करिजासु ॥ 3 ॥ वरमग्गिम्मि पवेसो । वरं विसुद्धेण कम्मुणा मरणं । मा गहियचयभंगो मा जीअंखलिअसीलस्स ॥ 4 ॥ ] दुरध्यासीवी पूअउं,मेघानघमनाः शृणु ॥ 10 ॥ अतो भवात् तृतीयेऽभूवैताज्यभुवि पडदः! हस्ती सहस्रयूथेशस्त्वं सुमेरुप्रभः सितः ॥ 11 ॥ दवागीतोऽन्यदा ग्रीष्मे, विहाय करिणीर्जवात् । धावमानः सरश्चैकं, पहिलं तृषितोऽविशः ॥ 12 ॥ तत्राप्राप्तपयाः पंके, मग्नः प्रत्यर्थिदन्तिना । विद्धः सप्त दिनान्यस्थाः, सहमानो महाव्यथाम् ॥ 1 ॥ आयुर्वर्षशतं विंशत्युत्तरं प्रतिपाल्य च । रक्तो दन्ती चतुईन्तो, वन्ध्यभूम्यामभूः पुनः ॥ 14 ॥ मेरुप्रभामिधः सप्तहस्तिनीशतनायकः । दवं वीक्ष्यान्यदा जातिमस्मार्षीः स्वस्य पूर्विकाम् ॥ 15 ॥ वर्षारात्रादिमध्यान्ते, वल्लयाद्युन्मूल्य मूल्त्ः। स्थण्डिलं सपरीवारो, व्यधायोजनमात्रकम् ॥ 16 ॥ दृष्ट्वाऽन्येआर्दवं भीतः, पौरुषं स्वं विमुच्य च । द्रुतं गत्वाविशस्तत्र, स्थण्डिले सच्चसङ्घले ॥ 17 ॥ संलीनाङ्गः स्थितस्तत्र,मात्रकण्डूयनेच्छया । उदक्षिपत् पादमेकं, तद्भूम्यां शशकोऽविशत् ॥ 18 ॥ कण्डूयित्वा For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsur Gyanmandir kalpasamarthana // 10 // आश्चर्याणि नीचगोत्र बंध म्मा वपुः पादं, मुश्चन्नालोक्य तं शशम् । सशस्त्वं तथैवास्थाः, शशकस्यानुकम्पया । / 19 / / सार्द्धदिनद्वयाच्छान्ते, दवे प्रचलिने शशे । त्रुटित्वेव गिरेः कूट, धरित्र्यामपतः क्षणात् ॥ 20 ॥ ततो दिनत्रयीं क्षुत्तवाधितोऽपि कृपापरः । आयुरब्दशतं क्षिप्त्वाभूस्त्वमत्र नृपात्म्ज्ः॥21॥ तदा कृपा कृता तेन, वत्स! स्वच्छात्मना त्व्या। तथा स्वस्य व्यथाऽत्यन्तं, नागण्यत म्नाग्पि। ॥ 22 ॥ इदानीं तु जगद्विद्वान् , स्र्व्साव्द्य्व्र्ज्क्ः। साधुभिः समचित्तस्त्वं,घयमानोऽपि यसे ॥ 23 ॥ स्वाम्याख्यातमिति श्रुत्वा, स्मृत्वा पूर्वभवौ निजौ । पुनरायातसंवेगो, मेघो नत्वाऽभ्यधात् प्रभुम् ॥ 24 ॥ जीयाचिरं यदेवं मामुत्पथप्रस्थितं प्थि। पुनः प्रावीतः क्षिप्रं, रथ्याविव सुसारथिः ॥ 25 ॥ मुनयोऽमी महात्मानोऽमीषां पादरजोऽपि हि । वन्य मेऽतः प्रभृत्येतद्, व्युत्सृस्स्त्त्। स्वं शरीरकम् ॥ 26 ॥ मुक्त्वा नेत्रे शरीरेऽत्र,कुर्वतां घडनादिकम् । मनसाऽपि न दुष्यामीत्यत्रार्थ मेऽस्त्व्मिग्र्ह्ः॥27॥ एवं स्थिरीकृतो मेषस्तत्वा तीवं तपश्चिरम् । कृत्वा संलेखना मास, विजये त्रिदशोऽजनि ॥ 28 ॥ ततश्युत्वा विदेहेषु, लप्स्यते पदमव्ययम् । तदेवं भगवन्तोऽमी, धर्मसारथयो मताः ॥ 29 ॥ इति मेघकुमारज्ञातं ॥ .. (सूत्रं22)(आश्चर्यदशक)लोगच्छेरयभूएत्ति उवसग्गगब्भहरण2 इत्थी तित्थं3 अभाविया प्रिसा4| कण्हस्स अवरकंकाय अवयरणं च्ण्द्स्रान्न्ण्द्॥1॥ हरिवंसकुलुप्पत्तीचमरुप्पाओ ya8 अट्ठसय सिद्धा9| अस्संजयाण पूया10दसवि अणंतेण कालेण (नीचगोत्रवन्धः)नामगुत्तस्स वा कम्मस्स अक्खीणस्सत्ति,भरतश्चक्री प्राह-आइगरु दसाराणं तिविनामेण पोअन्नाहिवी। पिअमित्तचकवट्टी मूआइ विदेहवासंमि ॥ 1 ॥ नवि ते पारिव्वजं वदामि अहं इमं च ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥ 2 ॥ तं वयणं सोऊणं तिवई अप्फोडिऊण तिक्खुत्तो। अमहियजायहरिसो तत्थ मरिई इमं भणइ ॥ 3 ॥ जै वासुदेव SHIP ॥ 10 ॥ For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 11 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पढमो मूआइ विदेह चकवहितं । चरिमो तित्थयसणं अहो कुलं इतियं मज्झ ॥ 4 ॥ अहयं च दसाराणं आइमो ( जणओ मे ) चक्कपट्टिवंसस्स । अजो तित्थयराणं अहो कुलं उत्तमं मज्झ ॥ 5 ॥ पुच्छंताण कहेई उबट्ठिए देइ सामिणो सीसे । गेलने पडारणं कविला इत्थंपि इहयंपि ॥ 6 ॥ दुब्भासिएण इकेण मरीई दुक्खसागरं पत्तो । भमिओ कोडाकोडी सागरसरिनामधिजाणं ॥ 7 ॥ तंमूलं संसारो नीआगुत्तं च कासि तिवईमि । अप्पडिकंतो बंभे कविलो अंतद्धिओ कहर ॥ 8 ॥ जाइकुलरूवचलसुअतत्रलाभिस्सरियाट्ठमयमत्तो । एयाई चिय बंधै असुहाई बहुं च संसारे ॥ 9 ॥ (सूत्रं 36) तुर्ये लक्ष्मीखमे ऽउच्चागयेऽत्यत्र हिमवति, yo0 100 उच्च, 1052-12 पृथु, पद्मद्रहो yo0 1000 आयामः yo0 500 पृथुर्वज्रतलः, तन्मध्ये पद्ममेकं जलान्तर्दशयोजननालं तदुपरि 2 क्रोशोच्चं yo0 10 पृथुलं, तत्परित आभरणभृतपद्मानि । 108, तत्परितः सामानिकपद्मसहस्र 4, मह04 सभ्यसहस्र 8 - 10-12 अनीक7 तत्परितोऽङ्गरक्ष0 sa0 16, तत्परित आभ्यन्तरामियोग la0 32 तत्परितो मध्याभियोग la0 40 तत्परितो बाह्याभियोग0 la0 48, एवं6 लवयैः सह कमलानि को 0 1 la0 20 सहस्र 50 शत 120 सङ्ख्यानि । (सूत्रं 67) (स्वशास्त्राणि) स्वमशास्त्रपाठकेषु - एणयओ मिलंतित्ति, न पुनरबद्धाः, राज्ञो मन्त्रिपरीक्षितशय्यैकशाय्य वलगकपञ्चशतीवत् । अणुभूय दिट्ठ चिन्तिय सुय पयै विआर देवयाणूआ । सुमिणस्स निमित्ताई पुण्णं पावं च णाभावो ॥ 1 ॥ अनूक आ स्मृत आयुषोऽशे, शेषेऽन्त्यभाग्ये गतिजः प्र्दिस्स्त्त्ः। धातुप्र्कोप्ग्र्ह्पाक्चिन्तादृस्स्त्तामिचारोद्भ्व्गुह्य्कोत्थाः॥2॥ गतैष (त्यैव) जात्यन्तरसच्चसङ्गः, स्वप्ने ह्यनूके गतिजे च नित्यं । धातुप्रकोपादनिलेऽधिके स्युः तर्वद्रितुङ्गांबरलङ्घनानि ॥ 3 ॥ पितेऽधिके काञ्चनरक्त For Private And Personal Use Only himavAn svanAzva // 11 //
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 12 // www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir माल्यदिवाकराग्निप्रभृतीनि पश्येत् । श्लेष्माधिकवेन्दु भशुक्षुष्पसरित्सरोम् भोनिधिलङ्घनानि ॥ 4 ॥ जघन्यमध्यप्रथमे निशांशे, प्रावृट्शरन्माधवसंज्ञिते च । काले मरुत्पित्तकफप्रकोपः, साधारणः स्यात् खलु सन्निपातः ॥ 2 ॥ दशासु प्रोक्तं ग्रहपाकजातं, चिन्तासु दृष्टं च यथा तथैव । बीभत्ससन्वामिभवोऽमिचारो, विश्वोद्भवो गुहाकजः प्र्दिस्स्त्त्ः॥6॥ अनूकचिन्तागतिदोषदृष्टा, अभीक्ष्णकर्माणि च निष्फलानि । द्युर्दष्टदीर्घाः कथितास्तु तद्वदनन्यपाकाः कथिता विशेषाः ॥7॥ (सूत्रं90) "धन्नेणं वड्ढामो" इत्यत्र सालि1 जव2 वीहि3 कंगू4 रालयः तिल6 मुग्ग7 मास8 चवल9 चणा 10 | तुवरि11 मसूर 12 कुलत्था 13 गोधुम14 निष्फाव 15 अयसि 16 सणा 17 ॥ 1 ॥ सप्तदश धान्यनामानि (sU92) 'हडे मे से गन्भे' यदि सत्यमिदं जज्ञे, गर्भस्यास्य कथंचन । तदा नूनमभाग्याऽहं भूमौ निष्पुण्यकावधिः ॥ 1 ॥ यद्वा न ह्यभाग्यस्य निकेतने चिन्तारत्नमवतिष्ठते, न हि दरिद्रस्य गृहे निधिः प्रकटीभवति, न हि कल्पपादपो मरौ चिरायावतरति, न हि निष्पुण्यानां पिपासितानाममृतपानेच्छा पूर्यते, हा घिग् दैवं, तदेतत् किञ्चक्रे वक्रेण तेन यत् समूलमुन्मूलितो मन्मनोरथकल्पशाखी, दुःखानि निखातीकरणेन, तदद्य गृहीते दच्चाऽपि लोचने, उद्दालितो निधिः प्रदर्श्यापि, पातिताऽहं मेरोः शिखरमारोप्यापि, यद्वा मया किमपराद्धमस्य दैवस्यास्मिन् भवे भवान्तरे वा, अथवा किं करोमि? क गच्छामि, कस्याग्रे वा वदाम्यहम् । दुर्विदग्वेन दैवेन, जग्धा दग्धा च पातकैः ॥ 1 ॥ किं चानेन राज्येन 1 किंवा सुखेनायतिविमुखेन ? किं वा मङ्गलीकल्पनाक। ल्पितेन सखीजनजल्पितेन ? किं वा मनःसुखातिरिक्तेन भुक्तेन ? किंवा कल्पितसुखोन्नयनेन दुकूलशय्याशयनेन, तत्तथाविधचतुर्दशस्वमनूचितं त्रैलोक्षपूजोचितं निरतिशयानन्तगुणोचितं त्रिभुवनासपत्नं पुत्ररत्नं विना, तदरे दैव ! किमुपस्थितोऽसि दुःख For Private And Personal Use Only धान्य मेदा गर्भहरणचिन्ता चः ॥ 12 ॥
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 13 // www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir दावाग्निगहने दहनायैतां निरागसं निराशां मां प्रति, यत्तथाविध 14 स्वमलाभलम्भितानन्तसुखप्रकर्षोऽपि अमर्षेण पुनरपकर्षयसि तदनन्तगुणदुःखदान दुर्ललितेनाभिमां, धिग् संसारं असारं, धिग् पर्यन्तदुःखाभिमुखं कामसुखं, अलमनेन मधुलिप्तखङ्गधारालेहनतुलितेन विषयललितेन किं वा मया पूर्वजन्मसु कृतं सुदुष्कृतं यत आर्षम् - पसुपक्खिमाणुसाणं बाले जोविहु विओआए पावो । सो अणवच्चो जायै अह जायै तो विवजिजा ॥ 1॥ तत् किं मया पड्डुकास्त्यक्ताः त्याजिता वा? किंवा लघुवत्सानां मात्रा वियोगः कृतः कारितो वा? किं वा तेषां दुग्धान्तरायः स्वयं परेण वा विहितः ? किंवा सबालकोन्दरचिलानि पूरितानि खानितानि वा, किं वोष्णनीराणि नकुलकोलाचालकाकुलविलेषु क्षिप्तानि ? किं कीटिकासाण्डकविवराणि प्लावितानि तदण्डकानि वा मोचितानि ?, किं वा शुकसारिकाहंसकुकुटादीनां शिशुभिर्वियोगो दत्तः 1 किं वा नीडानि साण्डकानि सशिशूनि वा पातितानि 1 किंवा स्फोटितानि धर्म्मबुद्धया काण्डानि? किंवा बालहत्या विहिता ? किं सपत्नीपुत्राद्युपरि दुष्टं चिन्तितं कृतं वा, गर्भस्तम्भनशातनपातनानि समाचरितानि ?, तन्मन्त्रा वा प्रयुक्ताः 1, किं वा शिशवस्त्यक्ता मया त्याजिता वाऽन्यसत्काः 1 किं शप्ता विराद्धेन केनापि ऋषिणा 1, अथवा अन्यद्वा किमपि महापापं शीलखण्डनादि समाचरितं यदीदृग्विधानंतदुःखखानिर्वि हिताऽहं अनेन दुर्दैवेन, तदरे दैव ! निर्घृण ! निर्दय ! निष्करुण ! पापिष्ट ! दुष्ट ! धृष्ट ! अशिष्ट ! निष्ठुर ! क्लिष्टकर्म्मकारक ! निरपराधजनमारक ! मूर्तिमत्पातक विश्वस्तघातक ! अकार्यसञ्ज ! निर्लज ! किं मे निष्कारणं वैरी भवसि एवंविधदुःखसागरावतारन 1 किंवास्रे दैव ! मया तवापराद्धं यन्न निवेदयसि प्रकटीभूय दुष्टानि मच्चेष्टितानि ?, किं वाऽन्तर्गडुरिव विडम्बयसि ? अलं वाऽलीकै दैवोपालम्मैः किं वा परिदेवितेन ?, पर्याप्तं जीवितव्येन, करोमि वा प्राणव्यपरोपणेनैतदुःखकाण्डपरिसमाप्तिमित्युन्मनायते, For Private And Personal Use Only garmanithalatvAdi // 13 //
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpa samarthanaM // 14 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तचिकीर्षुरितस्ततो यूथभ्रष्टमृगीव च बंभ्रमीति, दृष्टा च तथारूपा स्वरूपनिरूपणचतुरेण सखीपरिकरेण, पृष्टा च दौर्मनस्यकारणं, उवाच साश्रुनिःश्वासं यथा किमरे वदामि मन्दभाग्या 1 यजगाम मे जीवितं सख्यो जगुः सखि ! शान्तममङ्गलं, वर्त्तते गर्भस्य कुशलं 1, सा प्रोचे - हे सख्यो ! गर्भकुशलेऽपि किं परं परिदेवनीयमस्ति तत् ? हा हता हताशेन दैवेन सर्वखापहारेणेत्युक्त्वा भूमौ मूर्च्छिता पतिता, पुनः सखीविहितशीतलोपचारलब्धचैतन्या विलपति, शून्यचित्ता चिरं तिष्ठति, बहु पृष्टा च सगद्गदं गर्भस्वरूपं कथयति, पुनर्मूच्छिता भवति, पुनः कृतोपचारा समुत्तिष्ठत्ति, विलपति च तच्छ्रुत्वा विलपति सखीप्रमुखः सकलोऽपि परिकरः, यथा हा हा किं चक्रे वक्रेण दैवेनास्मदस्वामिन्याः ? हा हा कुलदेव्यो यूयं क्व गताः यदुदासीनास्तिष्ठथ ! इत्यादि, तथा च कारयन्ति कुलवृद्धा उपयाचितमन्त्रतन्त्र शान्तिकपौष्टिकादीनि शिष्टकार्याणि, पृच्छन्ति च निमित्तज्ञान्, निषेधयन्ति नाटकादीनि, निराकुर्वन्ति गाढशब्देनापि वचनानि, राजापि जज्ञे सलोकः सशोकः किंकर्तव्यतामूढा मन्त्रिणः, राजभवनमपि सकलं शून्यमिव शोकस्य राजधानी इव श्रिया त्यक्तमिव दुःखस्य भाण्डागारमिव उद्वेगस्याकर इव सर्वदुःखानां संकर इव विस्मृतभोजनाच्छादनसम्भाषणशयनादिव्यवहारमिव सर्वशोभाविहितपरिहारमिव, किश्च तत्र निःश्वासैरेवोत्तरदानं अश्रुपातैरेव मुखधावनं शून्यचिचोपवेशनैरेव शरीरस्थितिर्वेलातिवाहनं चेत्यादि, तं तथा व्यतिकरमवधिनाऽवधार्य किं कुर्म्मः 1 कस्य वा ब्रूमो ?, मोहस्य गतिरीदृशी । दुषेर्धातोरिवास्माकं, दोपनिष्पत्तये गुणः ॥ 1 ॥ इति सञ्चित्य त्रिभुवनगुरुणा श्रीवीरेण किञ्चित् स्पन्दितं, ततः ज्ञातस्वगर्भकुशला अमन्दानन्दपेशलं दध्यौ त्रिशला - कल्याणं मे गर्भस्य, हा धिग्, हा मयाऽज्ञयाऽनुचितं चिन्तितं, किं वाऽकल्पितं विकल्पितं ?, सन्ति मम भाग्यानि धन्याऽहं पुण्याऽहं त्रिभुवनमान्याऽहं, श्लाध्यं मे जीवितं, कृतार्थं मे जन्म,सुप्रसन्ना मे जिनपादाः, For Private And Personal Use Only garbhanizvalatvAdi // 14 //
Page #17
--------------------------------------------------------------------------
________________ Sh Mavi Jin Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsur Gyanmandir कल्पसमर्थनं ॥ 15 ॥ | सञ्जाता मे गोत्रदेवीप्रसादाः,फलितोऽयमाजन्माराधितः श्रीजिनधर्म:,प्रकटीभूतं मे प्राचीन समीचीनं कर्म,प्राप्तं मयाऽद्य मुक्तेरपि गर्भनिश्च|शर्म,उद्विश्वसितो रोमाञ्चकञ्चुकाप्रोल्लसिते नयने प्रफुल्लं वदनारविन्दं विकसिते कपोलफलके प्रवृत्ताश्च जय जीव नंदेत्यावाशिषः॥ लत्वादि प्रवत्तिआनि कुलललनाभिधवलानि संस्थापितानि सर्वतोऽप्यष्टौ 2 मङ्गलानि प्रदचाः कुलमच्छटाः उत्तम्भिताः पताकापटाः संन्ग-1 स्ता मौक्तिकस्वस्तिकाः निर्वत्र्तिताः प्रवालनन्यावर्ताः विकीर्णः पञ्चवर्णः पुष्पप्रकरः वासयति सर्वतोऽपि कर्पूरागरुचन्दनादिपरिमलनिकरः निवद्वानि तोरणानि परिघृतान्याभरणानि प्रणीतानि गीतानि नाटितानि दिव्यनाटकानि सूत्रितानि वादनाय वादित्राणि । प्रगुणितानि सधवस्त्रीभिरक्षतपात्राणि पठन्ति पन्दिच्छात्राणि नृत्यन्ति नानापात्राणि पूर्यन्ते प्रमोदेन गात्राणि, राजभवन च ज्ज्ञ्ये। सङ्कीर्ण चतुभिरपि वर्णैः पूर्ण वर्धापनागतसुवर्णकोटीभिः आकीणं च प्रमोदाकुलचेटीभिः सन्निरुद्धसर्वपथं दिव्यरथैः दुर्गमं तुरनमः दुष्प्रवेशं पत्तिनिवेशैः मूर्तिमत्प्रमोदमयमिव सम्प्राप्तसर्वाभ्युदयमिव करकलितसकलसिद्धिकभिव समुद्दीपितचतुर्बुद्धिकमिव लब्धत्रिभुवनमहाराज्यमिव सर्वसम्प्राप्तिप्राज्यमिव, विधीयन्ते स्म हदृशोभाः,प्रकट्यन्ते मश्शोन्मश्च नाटकानि,पोष्यन्ते तूर्यनिर्घोषाः, न श्रूयते लोकानां कोलाहलेन कर्णपतितमपि,प्रयोजिताः जिनप्रासादेषु पूजाः विरचितानि बन्दिमोचनानि प्रकटितः सर्वतोऽमारिपटहः विस्तारिता सुसाधुजनपर्युपास्तिः प्रोत्सर्पितानि साधम्मिकवात्सल्यानि व्यक्तीकृता श्रीसङ्घभक्तिः सत्रितानि सन्वेषु महादा। नानि सम्पादितानि याचकलोकानां मनोरथातिगानि दानानि, सम्पन्नाः कल्पवृक्षा इव राजपुरुषा महादानेन, सुरेन्द्र इव राजा परमैश्वर्येण, सुरलोक इव सर्वलोकः प्रभूतदिव्याभरणादिविभूच्या, गृहे2 महानुत्सवः, सम्पन्नः प्र्मान्न्द्ः। (मूत्रं96) जन्मोत्सव:-आरुग्गा आरुग्गं दारयं पयायत्ति अचेतनाअपि दिशः,प्रसेदुर्मुदिता इव । वायवोऽपि सुखस्पर्शा, ॥ 15 ॥ AURAN DARIANDIPARIES For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit A m kalpasamarthana // 16 // मन्दमन्दं वचुस्तदा ॥ 1 ॥ उद्योतस्त्रिजगत्यासीद्दध्वान दिवि दुन्दुभिः। नारका अप्यमोदन्त,भूरप्युच्छासमासदत् ॥ 2 ॥ दिक्कुमार्योस्- जन्मा|ष्टाधोलोकवासिन्यः क्म्पितास्नाः। अहंजन्मावधेत्विआऽभ्येयुस्तत्सतिवेश्मनि ॥ 3 ॥ भोगरा भोगवती,सुभोगा भोगमालिनी । मिषेक: |सुवत्सा वत्समित्रा च, पुष्पमाला त्वनिन्दिता ॥4॥न्त्वा प्रभु तदम्बां चेशाने सतिगृहं व्य्धुः। संवनाशोधयन् क्ष्मामायो-I । जनमितां गृहात् । / 5 / / मेघरा मेघवती, सुमेघा मेघमालिनी । तोयधारा विचित्रा च, वारिपेणा बलाहका ॥ 6 ॥ अष्टोधुलोका-TV देत्यैता,नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौषवर्ष हर्षाद्वितेनिरे ॥ 7 / / अथ नन्दोत्तरानन्दे, आनन्दा नन्दिवद्वनी । विजया । वेजयन्ती च, जयन्ती चापराजिता ॥ 8 ॥ पूर्वरुचकस्था एता द्र्प्न्न्क्राः। समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेपवती, चित्रगुप्ता वसुन्धरा ॥1॥ दक्षिणरुचकस्था एताः भृङ्गारपाणयः,इलादेवी सुरादेवी, पृथिवी प्न्व्त्य्पि। एकनासा नव। मिका, भद्रा सितेति नामतः ॥ 10 ॥ एताः पश्चिमरुचकस्था vyNjnpaannyH। अलम्बुसा मितकेशी,पुण्डरीका च वारुन्नी। हासा । सर्वप्रभा हीः श्रीरष्टोदनचकाद्रितः ॥ 11 ॥ एताश्चामरपाणयः । चित्रा1चित्रकनकार, शतारा3 सौदामणी6 तथा । दीपहस्तान विदिक्स्स्वेत्याऽस्थुर्विदिनुच्काद्रित्ः॥12॥ रुचकद्वीपतोऽभ्येयुश्चतस्रो दिक्कुमारिकाः। रूपा रूपासिका चापि,सुरूपा रूप्काव्ती॥1shaa चतुरङ्गुलतो नालं,छिच्चा खातोदरेऽक्षिपन् । समापूर्य च वैडूर्यस्तस्योवं पीद्ध्माद्धुः॥14। बद्ध्वा तद् दूर्वया जन्मगेहाद्रम्भागृह त्रयम् । ताः पूर्वस्यां दक्षिणस्यामुत्तरस्यां व्य्धुस्त्त्ः॥15॥ याम्यरम्भागृहे नीत्वाऽभ्यङ्गं तेनुस्तु तास्त्योः। snAnacA~zukAlaGkArAdi || पूर्वगृहे त्त्ः॥16॥ uttera'raNikASThAbhyAmutpAdyAgni सुच्न्द्नैः। होमं कृत्वा ववन्धुस्ता, रक्षापोहलिका द्व्योः॥17॥ पर्वतायुभवेत्यु-IN । स्वाऽऽस्फालयन्त्यश्मगोलकौ । जन्मस्थाने च तौ नीत्वा,स्वस्वदिक्षु स्थिता ज्गुः:18॥ ततः सिंहासनं शाकं,चचालाचलनिश्चलम् । ॥ 16 ॥ ARISMAITHIANDIGANTHANIPos SLIPATHS For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shanavan Abhana Kendra www.kobatrm.org Acharya Shri Kalassage sur Gyanmand kalpasamarthana // 17 // जन्ममहोत्सवः प्रयुज्याथावधि ज्ञात्वा, जन्मान्तिमजिनेशितुः ॥ 19 ॥ वज्रयेकयोजनां घण्टा, सुघोषां नैक्मैस्सिन्ना। अवादयत् ततो घण्टारेणुः सर्वविमानगा ॥ 20 ॥ शक्रादेशं ततः सोचैः, सुरेभ्योऽज्ञापयत् स्व्य्म्। तेन प्रमुदिता देवाश्चलनोपक्रम व्यधुः ॥ 21 ॥ पाल। कारख्यामरकृतं, लक्षयोजनसम्मितम् । विमानं पालकं नामाध्यारोहत्रिदशेश्वरः ॥ 22 ॥ पुरतोऽग्रमहिष्योऽष्टी, वामे सामानिकाः सुराः । दक्षिणे त्रिसभा देवाः, सप्तानीकानि पृष्ठतः ॥ 23 अन्यैरपि घनैर्देवैर्वृतः सिंहासनस्थितः । गीयमानगुणोऽचालीदपरेडप्यमरास्ततः ॥ 24 ॥ देवेन्द्रशासनात केचित , केचिन्मित्रानुवर्तनात । पत्नीभिः प्रेरिताः केचित , केचिदात्मीयभावतः ॥ 25 ॥ | केपि कौतुकतः केपि, विस्मयात् केपि भक्तितः । चेलुरेवं सुराः सर्वे, विविधैर्वाहनैर्युताः ॥ 26 ॥ विविधैस्तूर्यनिर्घोषघण्टानां । कणितैरपि । कोलाहलेन देवानां, शब्दाद्वैतं तदाऽजनि ॥ 27 ॥ सिंहस्थो वक्ति हस्तिस्थं, दूरे स्वीयं गजं कुरु । हनिष्यत्यन्यथा । नूनं, दुर्द्धरो मम केसरी ॥ 28 ॥ वाजिस्थं केसरारूदो, गरुडस्थो हि सर्पगम् । छागस्थं चित्रकस्थोऽथ, बदन्त्येवं तदादरात् ॥ 29 ॥ | सुराणा कोटीकोटीभिर्विमानैर्वाहनधनैः । विस्तीर्णोऽपि नभोमार्गोऽतिसङ्कीर्णोऽभवत्तदा ॥ 30 ॥ मित्रं केऽपि परित्यज्य, | दक्षवेनाग्रतो य्युः। प्रतीक्षस्व क्षणं भ्रातर्मामोत्यपरोऽवदत् ॥ 31 ॥ केचिद्वदन्ति भो देवाः!, संकीर्णाः प्र्व्वास्राः। | भवन्त्येवंविधा नूनं, तस्मान्मौनं विधत्त भोः । / 32 / / नभस्यागच्छतां तेषां, शीर्षे चन्द्रकरैः स्थितैः । शोभन्ते निर्जरास्तच्च, सजरा इव निर्जराः ॥ 33 ॥ मस्तके घटिकाकाराः, कण्ठे ग्रैवेय्कोप्माः। स्वेदबिन्दुसमा देहे, सुराणां तारका वभुः ॥ 34 ॥ नन्दीश्वरे विमानानि, संक्षिप्यागात् सुराधिप्ः। जिनेन्द्रं च जिनाम्बां च, त्रिः प्रादक्षिणयत्ततः ॥ 35 ॥ वंदित्वा नमसित्वा चेत्येवं देवेश्वरोऽवदत् । नमोऽस्तुते रत्नकुक्षिधारिके vishvdiipike!!36|| अहं शक्रोऽस्मि देवेन्द्रः,कल्पादाद्यादिहागमम् । RIANIMAmerimenuMORE AIIMAR For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shil Mahavir Jain Aradhana Kendra www.kobaturm.org Acharya Shri Kailasagarsur Gyarmandie kalpasamarthana // 18 // prabhorantimadevasya, करिष्ये जननोत्सवम् ॥ 37 ॥ भेतव्यं देवि ! तबैवेत्युक्त्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्ब, जिनाम्बा- जन्म। सन्निधौ न्यधात् ॥ 38 ॥ भगवन्तं तीर्थकर, गृहीत्वा करसम्पुटे । विचक्रे पञ्चधारूपं, सर्वश्रेयोऽर्थिकः स्वयम ॥ 32 ॥ एको गृहीत- महोत्सव तीर्थेशः, पार्श्वे द्वौ चात्तचामरौ । एको गृहीतातपत्रः,एको वज्रधरः पुन्ः॥40॥ अग्रगः पृष्ठगस्तौति,पृष्ठस्थोऽप्यग्रग पुन्ः। नेत्रे पश्चात् समीहन्ते, केचनातनाः सुराः॥41 / / शक्रः सुमेरुशृङ्गस्थं, गत्वाऽथो पण्डकं वनम् । मेरुचूला दक्षिणेनातिपाण्डुकंवलासने ॥ 42 ॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, स्वामिपादान्तमैयरुः ॥ 43 ॥ मृन्म्न्नीस्व्र्न्न्रूप्यादिनिर्मितैर्योज्ञान्नैः। अष्टोत्तरसहस्रेस्तैः, शुमैः कुम्भैः पृथक् पृथक् । / 44 ॥ क्षीरनीरभृतैर्वक्षःस्थलस्थैखिदशा ब्भुः। संसारौघं तरीतुं किं, धृतकुम्भा इव स्फुटम् ॥ 45 ॥ सिश्चिन्त इव भावदु, क्षिपन्तं वा निजं मलम् । कलशं स्थाप-10 यन्तो वा, धर्मचैत्ये वभुः सुराः॥46॥ संशयं त्रिदशेशस्य, मत्वा वीरोऽमराचलम् । वामाङ्गुष्ठानसम्पर्कात् , समन्तादप्यचीचलत् ॥ 47 ॥ कम्पमाने गिरौ तत्र, चकम्पेऽथ वसुन्धरा । शृङ्गाणि सर्वतः पेतुश्चक्षुभुः सागरा अपि ॥ 48 ॥ ब्रह्माण्डस्फोट। सदृशे, शब्दाद्वैते प्रसर्पति । रुष्टः शक्रोऽवधेर्जावा, क्षमयामास तीर्थपम् । / 49 ॥ सङ्ख्यातीताऽर्हतां मध्ये,स्पृष्टः केनापि नाङ्गिणा । | मेरुः कम्पमिषादित्यानन्दादिव नन सः ॥ 50 ॥ शैलेषु राजता मेऽभूत् , स्नात्र्नीराभिस्सेक्त्ः। तेनामी निर्जरा हाराः, स्वर्णा। पीडो जिनस्तथा ॥ 51 / / अच्युतेन्द्रस्तत्र पूर्व, विदधात्यभिषेचनम् । ततोऽनुपरिपाटीतो, यावच्चन्द्रार्यमादयः ॥ 52 ॥ चतुर्वृषभ। रूपाणि, शक्रः कृत्वा वयं त्त्ः। शृङ्गाष्टकक्षरत्क्षीरैरकरोदमिषेचनम् ॥ 53 / / सत्यं ते विषुधा देवा, pairntimjineshituH| सृजद्भिः । सलिलैः स्नानं, स्वयं नैर्मल्यमाददे ॥ 54 ॥ समङ्गलप्रदीपं ते, विधायारात्रिकं पुन्ः। सनृत्यगीतवाद्यादि,vyadhurvividhamutsavam / / 5 / / For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit kalpa samarthana // 19 // zakro'tha जिनमानीय, विमुच्याम्बान्तिके त्त्ः। संजहार प्रतिबिम्बावखापिन्यो khshktitH॥ 56 / / कुण्डलक्षौमयुग्मं चोच्छीर्षे । | जन्ममुक्त्वा hariya'dhAt । श्रीदामरबदामात्यमुल्लोचे वर्णकन्दुकम् । / 57 / / द्वात्रिंशद्रनरैरूप्यकोटिवृष्टिं विरच्य स्ः। बाढमाघोषयामासेति महोत्सवः सुरैरामियोगिकैः । / 58 ॥ स्वामिनःस्वामिमातुश्च, करिष्यत्यशुभं मनः । सप्तधाऽर्यमञ्जरीव, शिरस्तस्य स्फुटिष्यति । / 59 ॥ चातुर्निकायिका देवा, एवं जन्मोत्सवं प्रभोः । नन्दीश्वरेऽष्टाहिकांच, कृत्वा जग्मुर्यथाऽऽगतम् ॥ 50 ॥ इति shriijinjnmaabhissekH| (मूत्र106) नामकरणं 'देवेहिं से नामं karya'ti अह वड्ढह सो भयवं dialoacuo annovmsiriio| दासीदासपरिखुडो परिकिनो पीढमद्देहिं ॥1॥असिअसिरो सुनयणो biNbuttttodhvldNtpNtiio| varapaumaganbhagoro फुल्लुप्प्ल्ग्ण्ध्नीसासो॥2॥ जाईसरो अभयवं अपरिवडिएहिं तीहिं नाणेहिं । कंतीहि अ बुद्धीहि अ अब्भहिओ तेहिं मणुएहिं ॥ 3 ॥ अह ऊणाट्ठवासो भयवं कीलै कुमारएहिं समं । आमलिआखिल्लेणं लोअपसिद्धेण पुरवाहिं ॥ 4 ॥ तत्थ य खिर्3e रुक्खं आरुहिअवं तु केल्लयनरेहिं । इत्थंतरे । अ सको सोहम्मसहाइ उवविट्ठो ॥ 5 ॥ संतगुणुकित्तणयं करेइ वीरस्स अमरमज्झम्मि । धीरत्तगुणविआरे परगुणगहणम्मि तल्लिच्छो ॥ 6 ॥ बालो अबालभावो अबालपरकमो महावीरो । न हुसको मेसेउ देवेहिं सीदेहिण्पि॥7॥ तं वयणं सोऊण मिच्छ्द्दित्त्त्ती॥ अह सुरो एगो । चिन्तै माणुसमित्तं तत्थवि सिसुभावमावन्नं ॥ 8 ॥ देवेहिंवि नो तीरै मेसेउं सद्दहामि नो एयं । ता गंतुं भीसेमी ॥ | इय चिंतिय आगओ तत्थ । / 9 / / कीलै जत्थ जिणिंदो कीलणरुक्खं च वेढइ स्म्ता। कजलवनं काउं फणिरूवं दीहरं भीमं ॥ 10 ॥ तं दवण पलाणा भयभीया कीलमाणया कुमरा । सवेवि ठिओ वीरो फणिणावि कओ फ्न्नाद्दोवो॥11॥ सो चित्तूण करेणं उल्लालेऊण घल्लिओ दूरं । भयरहिएण जिणेणं लहु मिलिया तो पुणो डिंभा ॥ 12 ॥ चिंतै सुरोन भीओ इत्थं ता अन्नहा पुणो bhese । For Private And Personal use only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir kalpa samathana // 20 // इत्थंतरम्मि वीरो तेंदूसगकीलणं कुणै ॥ 13 / / तेहिं कुमारेहिं समं सोऽवि सुरो डिभरूवयं काउं । कीलै वीरेण समं जिओ य। lekhshaalaa। सो भगवया तत्थ ॥ 14 ॥ सो बद्धिउं पवतो वेआलाकारधारओ रुहो। सत्ततलमाणदेहो संजाओ मेसणट्ठाए । / 15 / / जिणनाणवि ॥ नयन पहओ पुट्ठीए बजकढिणमुट्ठीए । सो आराडि काउं भएण ससगुव संकडिओ ॥ 16 ॥ पायडियामररूवो रजियहियओ पणमै । जिर्णिदं । भणइ तुहं परमेसर! धीर तारिसं चेव ॥ 17 ॥ जारिसर्य सुरवइणा सुरमले पनिअति ताखमसु । मज्झ तुम भेसविओ । परिक्खणत्थं जमेवंति ॥ 18 ॥ भुजोर खामिय पणनिअ वीरं गओ स सोहम्मं । भयपि गिहे चिट्ठइ विसिट्ठकीलाविणोएणं । / 19 / / चालत्तणेवि सरो पगईए गुरुपरफमो भयवं । वीरुत्ति कयं नाम सकेण य तुडचित्तेणे ॥ 20 ॥ आमलकीक्रीडा ॥ moheNa'mmApiyaro जाणित्ता अहियाहवासं तु । पहायं विलितदेहं कयकौयमंगलं वीरं ॥ 21 ॥ सबालंकारधर सोहणदिवसे कलाण गहणत्थं । कयपूयासकारस्स उवज्झायस्स उवणिति ॥ 2 ॥ इत्थंतरम्मि सको आसणकंपेण स्ण्पुत्तोही। चितै । अहो महंतो मोहो सिद्धत्थरायस्स ॥ 3 ॥ तिहिं नाणेहिं समग्गो तित्थयरो सबसस्थतत्तन्नू । जं उवणिजइ पागयजणस्स अच्चप्पविजस्स ॥ 4 ॥ विजागहणनिमित्तं इअ चिंतिथ आगओ तहिं तुरिय्। उवझायस्स निमित्तं रहए सिंहासणे पवरे । / 5 / / तस्सेव |य पचखं वीरकुमारं निवेसइ फ्त्त्त्थो। वंदित्तु सत्थलक्रवणमह पुच्छह मौलकरकमलो ॥ 6 ॥ भयपि वागरेइ जहडिअमसंकियं । तयं पुट्ठो । उवज्झाओवि पमुइओ निसुणै परमेण विणएण ॥ 7 / पिच्छ अहो अच्छरिअं बालोऽविहु (सत्थ) प्द्ध्न्न्र्हिओ|वि। सबन्नू हव साहै जहट्टि सबसस्थत्थं ॥ 8 ॥ तुद्वा अम्मापियरो एवं नाउं विअकखणं वीरं । सकोवि अ सट्टाणं पदिय बीरं । गओ खिप्पं ॥ 9 ॥ वीरजिणस्स सगासे अवधारिअसद्दलक्रवणलवेणं । उवझाएण विरै वागरणं किर य इंदंति ॥ 10 ॥ For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandie kalpa श्रीवीर समर्थन ॥ 21 ॥ HOM IAN lekhshaalaakrnnm|| (sU0107) उम्मुकचालभावो कमेण अह जुबणं स्म्न्नुप्त्तो। भोगसमत्थं नाउं अम्मापिअरो अवीर्स्स्॥1॥ |तिहिरिक्खम्मि पसत्थे महंतसामंतकुलपस्याए |कारिति पाणिगहणं जसोअवररायकमाए ॥ 2 ॥ पंचविहे माणुस्से भीए अत्तूण ॥ shjsoaae। तेअसिरिं व सुरूर्व जणयह पिअदेसणं ध्न्ण्॥3॥ परिणीया समयम्मि अजमालिणा पवरनरबहसुएणं । बीर-11 ssa'mmApiyaro दिवं गया इत्थ समयम्मि ॥4॥वीर्स्स् जिट्ठभाया अहिसित्तो नंदिवद्धणो कुम्रो। वररायलक्खणधरो रले सामंत-IN । मंतीहि । / 5 / / वीरोऽविनंदिवद्धणपमुहं आपुच्छए सयणवगं । पहजागहणत्थं पडिपुत्रमिग्महत्तेणं ॥ 6 ॥ तो भणइ जिट्ठभाया मम ज्ञ्न्न्नीज्ञ्न्य्विर्ह्धिय्स्स्। तुह विरहग्गी संदर! खयंमि खारोवमो होड 7 ॥ एवं मणिए जिद्रुण भाउणा परमपणयकलिएणं । तस्सेव बोहणत्थं भणइ जिणो भ्व्विर्त्त्म्न्नो॥8॥ नणु पिच्छणए पिच्छणयजणाण जह दीहरो न स्ण्जोगो। तह बंधुसमाजोगो अथिरुचि होइ स्ण्सारे॥9॥ पिअमाइभाइभइणीभजापुत्तत्तणेण सोऽवि । जीवा जाया बहुसो जीवस्स उ एगमेगस्स ॥ 10 ॥ ता कमि कमि कीरै पडिबंधो? कम्मि कम्मि वा ने। इअ नाऊण महायस! मा किजौ सोगसंतावो ॥ 11 ॥ नंदि0-अहमवि । जाणामि इमं किंतु ममं बंधणाई तुईति । जीविअभूएण तए अन्ज विमुक्कस्स सयराहं ॥12॥ता मह उवरोहेणं वासाई दुनि चिट्ठसु गिह्म्मि। उत्तमपुरिसा दट्टुं दुहियं करुणायरा hu~ti ॥ 13 ॥ वीर0-एवं हौ नरेसर ! किंतु ममट्ठा न कोई आर्ण्भो। कायबोऽहं फामुअभोयणपाणेण चिहिस्सं ॥ 14 ॥ एवं चित्र पडिवने चिट्ठइ सुहझाणभावणो वीरो । विसयमुहनिप्पिवासो दयावरो सबजीवेमु ॥ 15 ॥ एवं प्रतिपने ममधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिवन भगवान् तस्थौ, न च प्रासुकेनापि जलेन सर्वस्नानं कृतवान् , केवलं लोकस्थित्या हस्तपादमुखमात्रप्रक्षालनं प्रासुकेन जलेन चकार, निष्क्रमणमहे तु सचित्तोदकेन स्नातवान् , brahmacarya ॥ 21 // For Private And Personal use only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 22 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tu सुविशुद्धं ततः प्रभृति यावञ्जीवं परिपालितवान् । इह यदा भगवान् जातः तदा एवं लोके प्रसिद्धिरभूत् यथा एष चतुर्द्दशस्वमसूचितो जात इति चक्रवर्ती भविष्यति, तत एनां प्रसिद्धिमाकर्ण्य स्वस्वमातापितरैः श्रेणिकचण्डप्रद्योतादयः कुमाररूपभगवत्पर्युपासनाय प्रेषिताः, सम्प्रति तु भगवति घोरानुष्ठानमनुष्ठातुं प्रवृत्ते न एष चक्री भविष्यतीति ते स्वं स्वं स्थानं प्रति गताः । / (sU0 108) पुणरवि लोअंतिएहिं devehiM'ti, सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया यः । तुसिआ अव्वाबाहा अग्गिश्चा चेव रिट्ठा य ॥ 1 ॥ संवच्छरण होहि अमिनिक्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं पवत्तए पुब्ववरम्मि ॥2॥ एगा हिरन्नकोडी अहेब अणूगा सयसहस्सा । सूरोदयमाईअं दिजइ जा पायरासी उ ॥3॥ वरह वरं वरह वरं आघोसिजर महंतसदेणं । पुरतिअचौकचच्चररत्थारायप्पहाईसु ॥ 4 ॥ जो जं वरेइ तं तस्स दिजए हेमवत्थमाईयं । वियरंति तत्थ तिअसा सकाएसेण सर्वपि ॥ 25 ॥ |तिभेव य कोडिसया अट्ठासी च हुंति कोद्दीओ। असीइं च सयसहस्सा एयं संबच्छरे दिनं ॥ 6 ॥ तत्तद्वार्षिकदानवर्षविरमदारिद्रयदावानलाः, सद्यःसज्जितवाजि राजिव्स्नाल्न्ग्कार्दुर्ल्क्स्स्य्माः। सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽङ्गनाः, स्वामिन्! खिन्नजनैर्निरुद्धहसितैः के यूयमित्युचिरे ॥ 7 ॥ पुट्ठो अ पुणो राया जियोण वीरेण निगयमोहेण । तुह संतिओ छु अबही पुनो गिण्हामि दिक्खमहं ॥ 8 ॥ धयहसोहवंदण मालामं चाइमंचरमणिअं । कुंडग्गामं नयरं सुरलोयसमं कयं तैआ ॥ 9 ॥ सक्केणविय निवेण य उवठविओ पवरकलससंघाओ । तोरना सकेण य महाविभूईइ ya'hisitto ॥ 10 // सुरचंदणाणुलित्तो सुरतरुबरकुसुममालचिंचइओ । सिअवस्थपाउअंगो जस्स य मुल्लं सयसहस्सं ॥ / 11 ॥ भासुरकिरीडमौलीहारविरायंत पिहुलवच्छयलो । के ऊरकड य मंडिवादंडो कुंडलाहरणो ॥12॥ पंचासय आयामा धणूण विच्छिन्न पनवीसं तु । छत्तीसं उबिद्धा सीआ चंदप्पा For Private And Personal Use Only vArSikadAnaM // 22 //
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 23 // www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir भणिया ॥13॥ सिविआए आरोहै वीरो चंदष्पहाभिहाणाए । मणिरयणकंचणमए निविसह सिंहासणे तत्थ ॥ 14 ॥ सिंहासणे निसां सक्कीसाणा य दोहिं पासेहिं । वीअंति चामराहिं मणिकणगविचितदंडेहिं ॥ 15 ॥ पु इउक्खित्ता माणुसेहिं साहद्दुरोमकूवेहिं । पच्छा वहंति सीअं असुरिंदसुरिंदनागिंदा ॥ 16 ॥ चलचवलभूसणधरा सच्छंद विउविआभरणधारी । देविंददाणविंदा बहंति सीअं जिदिस्स ॥17॥ कुसुमाणि पंचवष्णाणि मुञ्चंता दुंदुही अ ताडंवा देवगणा य पहट्ठा सनंतओ उत्थुअं गयणं ॥18॥ वणसंडुव कुसुमिअं पउमसरो वा जहा सरयकाले । सोहै कुसुमभरेणं इअ गयणयलं सुरगणेहिं । / 19 / / अयसिवणं व कुसुमियं कणियारवणं च चंपगवणं च । तिलयवणं व कुसुमियं ia0 ॥ ॥ 20॥ वरपडह मेरिझल्लरिदुंदुहिसंखसहिएहिं तूरेहिं । धरणियलगयणयले तूरनिनाओ परमरम्मो ॥21॥ व्यवसायान् व्यापारांव, मुक्त्वा द्रष्टुं ययुर्नराः । स्त्रियो निजं निजं कर्म्म, त्यक्त्वाऽगुः कौतुकोत्सुकाः ॥ 22 ॥ श्रुत्वा वाद्यौषनिष्पेषं, स्त्रियोऽभूवन् सुविह्वलाः । चक्रुर्नानाविधाश्श्रेष्टाः सर्वेषां विस्मयप्रदाः ॥ 23 ॥ तथा भगवति शिविकारूढे प्रव्रज्यायै गन्तुं प्रवृत्ते तत्प्रथमतया सर्वात्मना रत्नमयान्यष्टौ मङ्गलकानि पुरतः क्रमेण प्रस्थितानि, तद्यथा-स्वस्तिकः 1 श्रीवत्सः 2 नन्दावर्त्तः 3 वर्द्धमानकं 4 भद्रासनं 5 कलशः 6 मत्स्ययुग्मं 7 दर्पणच 8, तदनन्तरमालोकदर्शनीयानि क्रमेण पूर्णकलशभृङ्गारचामराणि, ततो गगनतलमनुलिखन्ती वातोद्धृता महन्ती वैजयन्ती, तदनन्तरं विमलवैडूर्यमणिदण्डं प्रलम्बमानकोरिण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं विमलमातपत्रं, तदनन्तरं मणिकनकविचित्रं सपादपीठं सिंहासनं, तदनन्तरमष्टशतमारोहर हितानां वरतुरङ्गमाणां तदनन्तरमष्टशतं वरकुञ्जराणां ततोऽनन्तरं अष्टशतं सघण्टानां सपातकानां सनन्दघोषाणां अनेकप्रहरणावरणसंभृतानां स्थानां, ततोऽष्टशतं वरपुरुषाणां तदनन्तरं हयानीकं, तदनन्तरं गजानीकं, For Private And Personal Use Only dIkSAmahotsavaH // 23 //
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM || 28 || www.kobatirth.org. Acharya Shri Kallassagarsuri Gyanmandir ततोऽप्यनीकं, रथानीकं, तदनन्तरमाकाशतलमुल्लिखन् लघुपताकासहरू परिमण्डितो भोजनसहसोच्छ्रयो रत्नमयोऽतिमहान् महेन्द्रध्वजः, तदनन्तरं हवः खड्गग्राहाः कुन्तग्राहाः पीठफलकग्राहाः, तदनन्तरं हासकारकाः नर्मकारकाः कान्दर्थिकाः जयजयशब्द प्रयुञ्जानाः, तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियाः तलवरा माटम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहाः, बहवो देवा देव्यश्च स्वामिनः पुरतः पृष्ठतः पार्श्वतो व्यवस्थिताः संस्थिताः, तदनन्तरं भगवान् शिविकारूढो गच्छति, भगवतश्च पृष्ठतो हस्तिस्कन्धवरगतः सकोरिण्टमाल्यदाम्ना प्रियमाणेन छत्रेण श्वेतवरचामराम्यां वीज्यमानश्रतुरङ्गि न्याआसेनया परिकलितो नन्दिवर्द्धनो राजाऽनुगच्छति । (sU0 114) पंचमुट्ठियं लोयं karei'tti जिणवरमणुभवित्ता अण्ज्ञ्न्घ्न्न्रुअग्विम्ल्स्ण्कासा। केसा खणेण नीआ खीरसरिनामयं उदहिं ॥ 1 ॥ काऊण नमुक्कारं सिद्धाणममिग्गहं तु सो गण्हे । सव्वं मे (पि) अकरणिअं पावंति चरितमारूढो ॥ 2 ॥ एवमागमोक्तविधिना भगवान् प्रब्रजितः । तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडिवन्नम्मि चरिते चउनाणी जाव छउमत्था ॥ 1 ॥ 'अणगारियं पव्बइएऽत्ति, सकाईआ देवा भगवंतं वंदिउं सपरितोसा । कयनंदीसरजत्ता नियनियठाणाई संपत्ता ॥ 2 ॥ वीरोऽवि बंधुवग्र्ग आपुच्छिय पत्थिओ विहारेण । सोवि य विसन्नचितो बंदिअ वीरं पडिनिअत्तो ॥ 3 ॥ (sU0 115) दिवसे मुहुचसे से कुमारगामं पवरमणुपत्तो । रयणीह तत्थ सामी पडिमा ठिओ अ निकंपो ॥4॥ गोवनिमित्तं सकस्स आगमो वागरेह देविंदो । कुल्लागबहुलछट्ठस्स पारणे पयस वसुधारा ॥ 5 ॥ अद्ध तेरसकोडी उकोसा तत्थ होइ वसुहारा । अद्धत्ते। रसलक्खा जहभिआ hor3a वसुधरा ॥6॥ देविंदा ! न एयं भूअं 3 जनं अरिहंता देविंदस्स व असुर्रिदस्स व निस्साए केवलनाणं For Private And Personal Use Only dIkSAmahotsavaH // 24 //
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir उपसर्गाः कल्पसमर्थनं ॥ 25 ॥ | उप्याङिसु 3, सिदि वा वचंति, अरिहंता सएण उड्डाणवलवीरिअपुरसकारपरकमेणं केवलनाणं उप्याडिसु 3, सिद्धिं वा वचंति, मरणान्तोपसर्गस्य वारणार्थ विडोजसा सिद्धार्थः स्थापितः स्वामिमातृष्वस्रयो व्यन्तरः, सो भयवं दिव्वेहिं गोसीसाइएहिं चन्दणेहिं चुहि अ पुप्फेहि अवासेहि अवासिअदेहो निक्खमणमिसेएण य अहिसित्तो विसेसेण इंदेहिं चंदणाइगंधेण वासिओ, तस्स पव्वइअस्स चत्तारि साहिए मासे गंधो न फेडिओ, अओ से सुरहिगंधेण भमरा बहवे दूराओवि पुप्फिरवि कुंदाइवणसंडे चहत्ता दिब्वेहि गंधेहिं आगरसिआ भगवओ देहमागम्म विधति, केह मग्गओ गुमगुमायंता समुल्लिअंति, जया पुण न किंचिविपाविति तया आरुसिआ तुण्डेहि भिंदिऊण तयं खायंति, जे केवि अजींदिया तरुणपुरिसा तेऽवि गंधे अग्घाइऊण गंधमुच्छिया भयवंतं मिक्खायरियाए हिंडतं गामाणुगाम दूहर्जतं अणुगच्छता अणुलोमं जायंति-देहि अम्हवि एवं गंधजुत्ति, तओ भयवंते तुसिणीए । अच्छमाणे पडिलोमे उवसग्गे करिंति, तहा इत्थिआओऽवि भयवो देहं सेअमलरहिअं निस्साससुगंधमुहं अच्छीणि अ निसग्गेण । चेव नीलुप्पलपलासोवमाणि दट्टुं बहुविहमणुलोममुवसग्गं करिति, तथापि भगवान् मेरुरिव निष्प्रकम्प एव । विहरनथ मोराके, सभिवेशे ययौ प्र्भुः। प्राज्यदुइअंतकाख्यतापसाश्रमशालिनि ॥ 1 ॥ पितुर्मित्रं कुलपतिस्तत्र प्र्भुमुप्स्थित्ः। AI पूर्वाभ्यासात् स्वामिनाऽपि, तस्मिन् बाहुः प्रसारितः ॥ 2 ॥ तस्य प्रार्थनया स्वामी, तत्रैकां रात्रिमावसन् । स्थेयं वर्षास्विहेत्यूचे, प्रस्थितं स पुनः प्रभुः ॥ 3 ॥ नीरागोऽप्युपरोधेन, प्रतिश्रुत्यान्यतो ययौ । अष्टौ मासान् विहृत्याथ, तत्र वर्षार्थमागमत् ॥ 4 ॥ कुलपत्यर्पिते वर्षास्तस्थौ स्वामी तृणौकसि । गावो बहिस्तृणानात्या, वर्षारंभे क्षुधातुराः ॥ 5 ॥ अधावन् खादितुं वेगात्तापसानों तणोटजान् । निष्कपास्तापसास्ते ताऽताडयन् यष्टिमिभृशम् ॥ 6 ॥ ताडितास्तैश्वखादुस्ताः,श्रीवीरालङ्कतोटजम् । स्थितः प्रतिमया ॥ 25 ॥ For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir उपसर्गाः समर्थन ॥ 26 ॥ MAHANUSARAIMARATHI स्वामी, नानन्तीस्ता न्यषेधयत् । / 7॥ उटजस्वामिना रावाथके कुलपतेः पुर्। प्रभु सोऽप्यशिषबीड, रक्षन्ति na vayo'pi kim ? Mil // 8 // अग्रीतिर्मयि सत्येषां, तन्न स्थातुमिहोचितम् । विचिन्त्येति प्रभुः पञ्चाभिग्रहानग्रहीदिमान् ॥ 9 ॥ नाप्रीतिमद्गृहे वासः, स्थेयं प्रतिमया सदा 2 / न गेहिविनयः कार्यो 3,मौनं 4 पाणौ च भोजनम् । / 10 / / शुचिराकाचतुर्मास्या, अर्द्धमासादनन्तरम् । प्रावृष्यप्यस्थिकग्राम, जगाम त्रिजगद्गुरुः ॥ 15 ॥ (sU0 115)'चीवरधारी हुस्थति,पिउणो मित्तं सोमो आजम्मं चेव निद्धणो भ्त्त्त्तो। धणलाभत्थी पत्तो आयं काउंजिणसगासे ॥1॥ सो पुण दाणावसरे जिणस्स देसंतरे गओ आसि । लाभत्थमेव रडिओ भजाए आगओ संतो ॥ 2 ॥ एवं जिणेण दिन सबस्स ढणकए तुमं देसि । तो निल्लक्खण ! अञ्जवि गंतूण तमेव मग्गेसु ॥ 3 ॥ भणियं च तेण भयवं ! दीणोऽहं दुत्थिओ अभग्गो a। मग्गंतममंतस्सवि न किंचि मे सामि ! संपडियं । / 4 / किं किं न कयं 1 को को न पत्थिओ' कह कह न नामि सीसं ? / दुब्भरौअरस्स कए नि कय? किं न काय ? ॥ 5 ॥ दिवं च तए दाणं सबस्स जहिच्छियं चिरं kaalN। नासि । तया इत्थाहं ता सामि! करेह कारुनं ॥ 6 ॥ देसु मह किंचि दाणं सवस्स जयस्स तंसि कारुणिओ । अविनत्तो भयवं करुणिक्करसोऽणुकंपाए । / 7 ॥ वियरै सुरसळू अन्नं मह नत्थि किंचि जं भ्न्निउण्। सोऽवि गओ पणमित्ता महप्पसाउत्ति तं गहिउं । / 8 ॥ तुनागस्सुवणीयं दसियाकजम्मि तेण सो भ्न्निओं। भमसु जिणमग्गओ तं खंधाओ पडिस्सइ तमद्धं ॥9॥न्य् पिच्छी सो भयवं निस्संगो तो तुमं तमाणिज । दोवि अहं तुन्नेस्सं अद्धे सयलं करिस्सामि ॥ 10 ॥ दीणारसयसहस्सं लहिहामो विक्कियंमि तो तुज्झ । मज्झं च अद्भूमद्धं होही भणिओ इअ गओ सो॥1shaavcNtss य पडियं खंधाइ suvnvaaluaa[nii]pulinne| ARINEPATIALA FAISALTIMADI M For Private And Personal use only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir उपसर्गाः कल्पसमर्थन ॥ 27 ॥ वत्थं कंटियलग्गं चित्तूण य सो दिओ च्लिओ॥ 12 ॥ मंदाइणीइ पुलिणे चकंकुसलंछिए पए द्त्तुण्। तित्थंकरस्स पासे पत्तो सामुद्दिओ पुस्सो॥ 13 ॥ निस्संग भयवंतं अयलोएउं visaaysNptto। jA niacitte झूरै दिट्ठीकओ ता सुरिंदेण ॥ 14 ॥ धम्मवरचक्कवट्टी ससुरासुरनरनमंसिओ भयचं । पायरओऽवि हु एयस्स पहरए गरुयदालिई । / 15 / इअ भणिऊण सुरिंदो पूयै घणकणयस्यणरासीहिं । सामुद्दियं पहटुं जिणोऽवि अन्नत्थ विहरेइ ॥ 16 ॥ (sU0115) 'जे केई उवसग्गा upajjaMti'tti स्वामी प्रथमचतुर्मासके शूलपाणियक्षायतने स्थितः, सो पुण दुट्ठसहावो वासं कस्स य न देइ रयणीए । सो पुत्वभवे वसहो आसी धणदेववणियस्स ॥शा पंचसए सगडाणं उत्तारेउं naieN so tudyo । गामस्स बद्ध। माणस्स बाहिं मुत्तुंगओ व्न्निओ॥2॥ पाणीचारिणिमित्तं दई गामिल्लयाण दाऊणं । तेहि अ न किंचि दिन्नं तिहाइ छुहाइ सो मरिउं ॥ ॥ जाओ असूलपाणी रुट्टो उवरिं च तस्स गामस्स । मारिं विउविऊणं निवाइको बहुजणो तेण ॥ 4 ॥ लोगेणं विनविओ तव्वयणेणं च देउलं काउण्। तप्पडिमा कारविया जत्तं पूअंच कारिति ॥ 5॥ तम्मारिअजणाट्ठीनिअरो दीसइ पए पए तत्थ । तो । सो अट्टिअगामुत्ति लोयमज्झम्मि विक्खाओ॥6॥ तस्सेव बोहणत्थं भयवं पडिमाए संठिओ रनिं । तस्साययणे सुच्चिय दटुं रुट्ठो जिणस्सुवरि ॥ 7 ॥ उबसग्गिउमाढत्तो संझाए कुणै भूमिमेय्क्र्ण्। अट्टहाससई मणुयतिरिक्खाण तासणयं ॥ 8 ॥ तत्तो य हत्थिरूवं पिसायरूवं च नागरूवं च । काउं उबसग्गेइ खुहै मणागपि नो भयचं ॥ 9 ॥ सिरकन्ननासनहाच्छिदंतपिट्ठीसु वेअणं । कुणै । इक्किका जा जीवियहरणे अन्नस्स सुसमत्था ॥ 10 ॥ तहावि सामी नो मणागंपि सुहझाणाओ खुहिओ, पच्छा सो पडि। घुद्धो, सामिणो bhatti karei । / | // 27 // For Private And Personal use only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir in Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagerul Gyanmandir kalpasamarthana // 28 // महुराए जिणदासो आभिरवीवाह गोण उव्वासो। मंडीरमित्चे बच्चे भत्ते नागोहि यागमणं ॥ 1 ॥ वीरवरस्स भगवओ नावारू- ॥ उपसर्गाः दस्स कासि उवसग्गं । मिच्छदिडिपरद्धं कंबलसबला समुत्तारे ॥ 2 ॥ गामाग बिहेलगजक्ख तावसी उवसमावसाण थुई। छट्टेण । सालिसीसे विमुज्झमाणस्स लोगोही ॥shaadbhuumii बहुमिच्छा पेढालजाणमागओ भयवं । पोलासचेइयमि य ठियेगराई महापडिमं। / सक्को अदेवराया सभागओ भणइ हरिसिओ वयणं । तिन्निवि लोग समत्था जिणवीरमणं चलेउं जे ॥ 5 ॥ सामाणियसंगमक्खो देवो सक्कस्स सो अमरिसेणं । अह आगओ तुरंतो मिच्छादिट्ठी प्द्दिनिवित्त्त्थो॥6॥धूली पिवीलिआओ2 उइंसा3 चेच तह य उन्न्होला। विच्छुअ5 सप्पा नौला 7मृसगा चेच8 अङमया ॥ 17 ॥ हत्थी9 हस्थिणिआओ10पिसायए11घोररूव 12 वग्घे a13॥थेरो14 फेरी a15 तहा वागच्छइ पक्कणो ya17 thaa॥8॥khrvaay18klNkliyaa19,kaalckkN20thev ya / पाहाइअउवसग्गे, वीसैमो होइ अणुलोमे ॥ 2 ॥ सामाणियदेवदि देवो दाएर सो विमान्न्गो। भणइ अ वरेहि महरिसि! निष्फत्ती सग्गमुक्रवाणं ॥ 2 ॥ ओढयमैविमाणो ताहे वीरं बहुं पसाहेउं । ओहीए निज्झायह वीरो छजीवहिअमेव ॥ 11 ॥ छम्माणि गोव कडसलपवेसणं मज्झिमाइ पावाए । खरओ विजओ सिद्धत्थ वाणिओ नीहरावेह ॥ 12 ॥ (sU0119) 'तेरसमस्स saMvacchara'ni नव किर चाउम्मासे छस्किर दोमासिए उवासीय । चारसय मासियाई बावत्तरि अद्धमासाई ॥ 13 ॥ एग किर छम्मासं दो किर तेमासिए उवासीय । अड्ढाइलाई दुवे दो चेव दिवड्ढमासाई ॥ 14 ॥ भदं च महाभई पडिम । तत्तो अ सव्वओभई । दो चचारि दसेव य दिवसे ठासी अ अणुबद्धं ॥ 15 ॥ गोयरममिग्गहजुयं खमणं छम्मासियं च कासीय । पंचदिवसेहिं ऊणं अवहिओ व्त्थ्न्य्रीए॥16॥द्स् दोय किर महप्पा ठाइ मुणी एगराइयं पडिमं । अट्टममत्तेण जई इकिका crmraa-10॥28॥ For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Sh Mavi Jin Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarri Gyanmandir samarthana 129 // गणधरबाद: | ईयं ॥ 17 ॥ दो चेव य छदुसए औणतीसे उवासिओ भयवं । न कयाइ निचमत्तं चउत्थभत्तं च से आसि ॥ 18 ॥ चारस वासे । अहिए छटुं भ जहन्नयं आसि । सवं च तवोकम अपाणयं आसि वीरस्स ॥ 19 ॥ तिथि सए दिवसाणं औणापन्ने य पारणाकालो । उक्कुडुअनिसिजाणं ठियपडिमाणं सए बहुए ॥ 20 ॥ (sU0120) 'जाणमाणे पासमाणे विहर' तत्रादिश्य क्षणं धर्म,देवोद्योते जगद्गा लाभाभावान्मध्यमायां,महसेनवने - IN । गमत् ॥ 1 ॥ श्रीअपापामहापुयां, यज्ञार्थी सोमिलो द्विज्ः। तदाहृताः समाजग्मुरेकादश द्विजोत्त्माः॥2॥ इन्द्रभृतिः1 अग्निभूतिः2| | वायुभूतिः3 व्यक्तः4 सुधाः मण्डितः6 मौर्यपुत्रः7 अकम्पितः8 अचलभ्राता9 मेतार्यः10 प्रभासः11,जीवे1 कम्मे2 तजीव3 भूय8 तारिसय5 बंधमुक्खे य 6 / देवा नेरइया vA8 पुग्ने9 परलोय10 निवाणे11 ॥ 1 ॥ पंचण्हं पंच सया अधुट्ठसया य हुंति दुण्ह गणा । दुण्डं च जुयलयाणं तिसओ तिसओ हवै गच्छो ॥ 2 ॥ एवं चतुश्चत्वारिंशच्छतानि मिलिता द्विजाः। कुर्वन्तिय ज्ञकर्माणि, स्वःशर्माणि प्रलिप्सवः ॥ 3 ॥ तं दिवं देवघोसं सोऊणं माहणा तहिं तुट्ठा अहा~ जनिएण जुटुं देवा किर । आगया इहयं ॥ 4 ॥ सोऊण कीरमाणिं महिमं देवेदिं जिणवरिंदस्स । अह एड अहम्माणी अमरिसिओ इंदभूइत्ति । / 5 / / मूत्तूण मम लोगो किं धावै एस तस्स पामूलं? / अन्नोऽवि जाणइ मए ठियम्मि कत्तुचियं एवं? ॥ 6 ॥ बचिज च मुक्खजणो देवा । kaha'NeNa विम्हयं नीआ? / वंदंति संथुणति य जेणं सवनवुद्धीए ॥7॥ अहो सुराः कथं भ्रान्तास्तीर्थाम्भ इव वायसाः । कमला। करवझेका, मक्षिकाश्चन्दनं यथा ॥ 8 ॥ करभा इव सवृक्षान् , क्षीरानं शूकरा यथा । अर्कस्यालोकवद् घूकास्त्यक्त्वा यागं प्रयान्ति यत् ॥ 9 ॥ युग्मम् । / अहवा [पुण] जारिसओ चित्र सोनाणी तारिसा सुरा तेऽवि । अणुसरिसो संजोगो गामनडाणं va For Private And Personal use only
Page #32
--------------------------------------------------------------------------
________________ Sh Mavi Jin Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsur Gyanmandir kalpa samarthana गणधरवाद: BHIMALARIAsiminatanthal IPARIHAUPARLIAMPIRENEUPIRIND मुक्खाणं ॥shaa स्वगतं-व्योनि सूर्यद्वयं किं स्यात् ?, गुहायां केसरिद्वयम् । खर्3e द्वौ वा प्रतीकारी, किं सर्वज्ञावहं स च ? ॥ 2 ॥ किं त्वैन्द्रजालिकः कोऽपि, कलाशाली विदेशजः । सर्वज्ञाटोपमात्रेण, ज्ञ्स्व्र्गिप्र्तार्क्ः॥3॥ सोऽवादीद् भो जनाः कीरक, सर्वज्ञोऽसौ निग्द्य्ते। जनेरूचे स्वरूप को, वक्तं नामास्य शक्नुयात् ॥4॥सदध्यौ तबसौ नूनं, मायायाः कुलमन्दिरम् । कथ लाका समस्तोऽपि, विभ्रमे पातितोऽमुना? ॥5॥n क्षमे क्षणमात्रं तु, तं सर्वनं कदाचन । तमस्तोममपाकत्त, सूर्यो नैव प्रतीक्षते ॥ 6 ॥ वैश्वानरः करस्पर्श, मृगेन्द्रः स्वापदस्वनम् । क्षत्रियाश्च रिपुक्षेपं, न सहते कदाचन । / 7 ॥ मया हि येन वादीन्द्रास्तूष्णीं संस्थापिताः समे । गेहेशूरतरः कासौ, सर्वज्ञस्तत पुरो भवेत् ॥ 8 ॥ शैला येनाग्निना दग्धाः, पुरः के तस्य पादपाः । / उत्पाटिता गजा येन, का वायोस्तस्य पुम्भिकाः ॥ 9 / / अग्निभूतिरुवाचव, भ्रातः! कस्तेऽत्र विक्र्म्ः। कीटिकायां कथं पक्षिराद् करोति ॥ पराक्रमम् ॥ 10 ॥ पद्यस्योत्पाटने हस्ती, कुठारः काशकर्तने । मृगस्य मारणे सिंहः, सद्भिः किं क्वापि शस्यते ॥ 11 ॥ गौतमी भ्रातर प्राह, भो अद्याप्यवतिष्ठते । वाद्यसौ विहिते मुद्गपाके कंकटुको यथा ॥ 12 ॥ पीलयतस्तिलः कश्चिद्दलतश्च कणो यथा । सूडयतस्तृण किश्चिदगस्तेः पिवतः सरः ॥ 13 ॥ मईयतस्तुषः कोऽपि, तद्वदेष ममाभवत् । तथापि सासहिर्नतु, मुधा सर्वज्ञवादिनम् ॥ 14 ॥ एकसिन्नजिते यस्मिन्, सर्वमप्यजितं भवेत् । एकदा हि सती लुप्तशीला स्वादसती स्दा॥15॥ यतः-छिद्रे स्वल्पेऽपि पोतः कि, पाथोधी । नैव मजतिन शालो गृह्यते धीरैः,शालांशे पातितेऽपि किम ?..26 / / हो वादिगणा भोटकर्णाटादि स्मुद्भ्वाः। कस्माददृश्यतां प्राप्ता, IN यूयं मम पुरः सदा? ॥ 27aa लाटा दूरगताः प्रवादिनिवद्दा मौनं श्रिता मालवाः, मकाभा मगधागतागतमदा जल्पन्ति नो गीज्राः। काश्मीराः प्रणताः पलायनकरा जातास्तिलगोद्भवा, विश्वे चापि स नास्ति यो हि कुरुते वादं मपा साम्प्रतम् ॥ 28 ॥ कृष्ण inihsthealth IATIMIRIRAL // 30 // For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Sh Mavi Jin Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsur Gyanmandir kalpasamarthana sarpasya मण्डूकश्चपेटां दातुमुद्य्त्ः। मृषो स्दैश्च मार्जारदंष्ट्रापाताय सादरः । / 29 / / वृषभः स्वर्गजं शृङ्गैः, प्रहत्तुं कासति द्रुतम् । द्विपः गणधरपर्वतपाताय, दन्ताभ्यां यतते सदा ॥ 30 ॥ शशकः केसरिस्कन्धकेमरान् ऋष्टुमीहते । मदृष्टौ यदसौ सर्वविच ख्यापयते जने वादः । ॥ 31 ॥ IAL // 31 // विशेषकम् । / समीराभिमुखस्थेन, दावाग्नि,लितोऽमुना। कपिकच्छलता देहसुखायालिङ्गिता ननु ॥ 32 / / शेषशीर्षमणि IN लातुं, हस्तः स्वीयः प्र्सारित्ः। सर्वज्ञाटोपतोऽनेन, यदहं परिकोपितः ॥ 33 ॥ युग्मं । / तावद्गर्जति खद्योतस्तावद्गर्जति चन्द्रमाः । | उदिते तु सहस्रांशी, न खद्योतो न च्न्द्र्माः॥34॥ ताबद्गजः प्रसतदानगल्ला, करोत्यकालाम्युदगर्जितानि । यावन सिंहस्य गुहा- 10 स्थलीपु, लागूलविस्फोटरवं शृणोति । / 3 / / मम भाग्यभराद् यद्वा, वाद्ययं समुपस्थितः । दुर्भिक्षे क्षुधितस्यान्नलाभश्चिन्तातिगो । यथा ॥ 36 / / यमस्य मालवो दूरे, किं स्यात? को वा वचस्विनः । अपोषितो रसो नूनं 1, किमजेयं तु चक्रिणः ॥ 38 ॥ सुधियां किममेयं स्यात् ?, किं वाऽसाध्यं तु योगिनाम् । क्षुधितस्य न कि सायं, न किं वाच्यं खलस्य च ॥38 / / कल्पद्रणामदेयं किं, निर्वर्णानां किमत्यजम् । गच्छामि तर्हि तस्यान्ते, पश्याम्येतत्पराक्रमम् ॥ 39 ॥ लक्षणे मम दक्षत्वं, साहित्ये |संहता म्तिः। तर्के कर्कशता नित्यं, कशाखे नास्ति मे श्रमः? ॥ 40॥ काउं हयप्पयावं पुरओ देवाण दाणवाणं च । नासेहं नीसेसं खणेण सबन्नुवायं से ॥ 41 ॥ इत्युदीर्य त्वरापूर्णो, ययौ वादस्य लिप्सया । पञ्चच्छाशी पठ्यमानोऽसौ विरुदैरिति ॥ 42 / / सरस्वतीकण्ठाभरण ? वादिविजयलक्ष्मीशरण 2 ज्ञातसर्वपुराण 3 वादिकदलीकपाण 4 विज्ञश्रेणिशिरोमणि 5 कुमतान्धकारनभोमणि 6 जितवादिवृन्द7(धारितवादस्कन्ध)8 वादिघटमुद्गर 9 वादिघूकभास्कर10 वादिसमुद्रागस्ति 11 वादिवृक्षहस्ति 12 | वादिमुखभजन 13 कुवादिखण्डन 14 वादिसिंहशार्दूल 15 वचोबात्याविक्षिप्तवादितूल 16 षड्भाषावल्लिमूल 17परवादिमस्तक- | ॥ 31 ॥ Ni RAMPINET t ania hindhimaithimarathi R AILERIALNIROIN maraTOP For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 32 // www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir शूल 18 वादिगोधूमघरट्ट 19 मर्द्दितवादिमरदृ20 वादिकन्दकुद्दाल21 वादिवृन्द भूमीपाल 22 वादिमौनसत्रागार 23 वादिदुर्भिक्षाकार24 वादिगजसिंह 25 वादीश्वरलीह26 वादिहृदयसालु27 वादियुद्धमालु28 वादिमदज्वरधन्वन्तरि29 वादिहरिणहरि 30 वादिवेश्याभुजङ्ग 31 शब्दलहरीगङ्गातरङ्ग 32 सरस्वती भण्डार33 चऊदविद्याअलङ्कार 34 षड्दर्शनपशुग्रामगोपाल 35 कलारञ्जितानेकभूपाल 36 सर्वशास्त्राधार 37 बहोत्तरिकलाभर्त्तार38 बहुराजसमाजमुकुट39 बहुबुद्धिविकट 40 ज्ञानरत्नरत्नाकर 41 महाकवीश्वर 42 शिष्यीकृतवृहस्पति 43 निर्जितशुक्रमति 44 कूर्चालसरस्वती 45 प्रत्यक्षभारती46 जितानेकवाद 47 सरस्वतीलब्धप्रसाद 48 इत्यादीनि, वीरं निरीक्ष्य सोपानस्थितो दध्यौ स विस्मितः । किं ब्रह्मा शङ्करः किं वा, किं विष्णुर्ब्रह्मवा किमु 1 ॥43॥ चन्द्रः किं 1 स न यत् कलङ्करहितः सूर्योऽथवा ? नो स यत्, तीक्ष्णांशुः किमु वासवो ? न स सहस्राक्षो यतो । गीयते । किं वा स्वर्णगिरि ? र्न सोऽतिकठिनः ख्यातः सुरदु ? र्नवा, नो स्याचिन्तितमात्रदः सहि जने हुं वर्द्धमानो धमौ ॥ 44 ॥ आदित्यमिव दुष्प्रेक्ष्यं, समुद्रमिव दुस्तरम् । बीजाक्षरमित्रातयं, महावीरं नमो दयेम् ( स दृष्टवान् ) ॥ 45 ॥ कथं मया महत्वं हा, रक्षणीयं पुरार्जितम् । प्रासादं कीलिकाहेतोर्भक्तुं को नाम वाञ्छति 1 ॥46 ॥ सूत्रार्थी पुरुषो हारं, कस्त्रोटयितुमीहते ? / कः कामकलशं शस्यं, स्फोटयेद्वीकिरे (च्छर्करा) कृते ? ॥47 ॥ भस्मने चन्दनं को, वा दहेद् दुष्प्रापमप्यथः । लोहार्थी को महाम्भोधौ, नौभङ्गं कर्तुमिच्छति ? / / 48 ॥ हे इंदभूइ ! गोयम सागयमुत्ते जिणेण चिण्तेः। नामपि मे वियाणइ अहवा को मंन याणेइ 1 ॥ 49 ॥ स्वागते पृच्छिते दध्यौ, मिष्टैर्वाक्यैः कथं प्रिये 1 / कपित्थं तन्न यच्छीघ्रं, वातेन पतति द्रुमात् ॥ 50 ॥ जैवा हिययगमं मे संसयमुनिअ अहव छिंदिज । तो हुआ विम्हओ मे इअ चिंतंतो पुणो भणिओ ॥ 51 ॥ किं मन्नि अस्थि जीवो उआहु नत्थिति संसओ tujjha । For Private And Personal Use Only gaNadharavAdaH // 32 //
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 33 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वयपयाण-य अत्थं न याणसी तेसिमो अत्थो ॥ 52 ॥ समुद्रो मध्यमानः किं 1, गङ्गापूरोऽथवा किमु ? / आदिब्रह्मध्वनिः किं वा ?, वीरवेदध्वनिर्बभौ ॥ 53 ॥ वेदपदानि, 'स वै अयमात्मा ज्ञानमय' इत्यादि, तथा 'ददद' 'दमो दानं दया' इति दकारत्रयं यो बेति स जीवः, उताहो नास्ति, 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविश्यति, न प्रेत्यसंज्ञाऽस्ति' इत्यादि, विद्यमानभोक्तृकमिदं शरीरं भोग्यत्वादोदनादिवत्, अतोऽस्ति जीवः 1, श्रीवीरमुखतो वेदपदार्थमवगत्य c। प्रव्रज्य स क्रमात् प्राप, पर|मानन्दसम्पदम् ॥24॥ तं पवैयं सौं बीओ आगच्छई अमरिसेणं । वच्चामि णमाणेमी पराजिणित्ताण तं समणं ॥ 55 ॥ छलिओ छलाइणा सो मने माइदंजालिओ वावि । को जागर्3a कह वतं इत्ताहे वट्टमाणीं से 1 ॥ 56 ॥ सो पक्वंतरमेगंपि जायह जै मे तओ मि तस्सेव । सीसतं हुअ गओ बुत्तुं पत्तो जिणसगासं ॥ 57 ॥ आभट्ठो य जिणेणं जाइजरामरणविप्पमुकेणं । नामेण य गुचेण य सबन्नूसैदरिसीणं ॥ 58 ॥ हे अग्गिभृह गोअम साग0, जै वा हिययगयं me0, किं मन्त्रि अस्थि कम्मं0, 'पुण्यः पुण्येन कर्म्मणा, पापः पापेन कर्म्मणा' इत्यादि, उताहो नास्ति, 'पुरुष एवेदं प्रिं सर्वे यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदनेनातिरोहति यदेजति यजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत इति, शरीरान्तरपूर्वकं बालशरीरं इन्द्रियादिमच्चाद् युवशरीरवत्, एवं कर्म्मसत्ता स्फुटैब 2 / एवं जिनमुखाच्छ्रुत्वा, वेदार्थं द्वितीयादयः । द्विजोत्तमाः परिव्रज्य, सम्प्रापुः परमं पदम् । / 59 / / एवं 4400 द्विजाः प्रत्रजिताः, 11 गणधराणां त्रिपद्या 14 पूर्वरचना गणधरपदप्रतिष्ठा च । इति गणधरवादः सम्पूर्णः ॥ (sU0 126) 'जिट्ठस्स गोयमस्स 'त्ति श्रीगौतमोऽप्रतिमरूपकान्तिसौभाग्यगजगतिप्रथम संहनन संस्थानषष्ठादितपःक्षा For Private And Personal Use Only gaNadharAH // 33 //
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir ARIES kalpasamarthana // 34 // श्रीगौतमकेवलं Prama नत्यादियतिधर्मातेजोलेश्यामषांपध्यादिसर्वलब्धिमत्यादिचतुर्ज्ञानसमस्तद्वादशाङ्गधारकसङ्ख्यातीतपृच्छकभवकथनप्रभृतिसर्वगुणैः स्म्पूर्न्न्ः। केवलज्ञानिना स स्वनिर्वाणसमये देवशर्मणः प्रतिबोधनाय कापि ग्रामे स्वामिना प्रेषितः, तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव शून्यः क्षणं तस्थौ. बभाण च-पसरै मिच्छत्ततम गजंति कुतिथिकोसिआ अन्ज । दुब्भिक्खडमरवेराई निसिअरा इंति सप्पसरा ॥ 1 ॥ अथमिए जयसूरे मौलेइ तुमम्मि संघकमलवणं । उल्लसह कुमयतारानिअरोऽविहु अब्ज जिण वीर ! ॥ 2 ॥ तमगसिअससि व नहं विज्झायपईवयं व निसि भवणं । भरहमिणं गयसोहं जायमणाहं व पहु! अज ॥ 3 ॥ तथा हा हा! वीर! किं कृतं? यदीडशेऽवसरेऽहं दूरीकृतः,किमहं मांडकं मण्डयित्वा बाल इव तव वस्त्राञ्चलेऽलगिष्यं? किं केवलभागममार्गयिष्य ? किं त्वयि कृत्रिममना अभवं ? किं मुक्तो सङ्कीर्ण? किं तव रणरण ककारकोऽभवं? किंवा तव भारोऽभूवं? हा वीर! | कथं विस्मारितोऽहं ? कस्याने सन्देहान प्रक्ष्ये?,हा वीर! विरहं कुर्वाणेन महान् विरामः कृतः,कस्याग्रे कथयामि? "वीर vIra"iti, वी वी मे लग्नाऽभवत् , हुं हुं ज्ञात-चीतरागा अस्नेहा भवन्ति, धिग् मां येन निर्वाणविषये श्रुतोपयोगोऽपि न ददे, घिग्मामेकपाक्षिकस्नेह, अलं स्नेहेन, एकोऽम्मि, नास्ति कश्चन मम,एवं सम्यक् साम्यभावापनस्य केवलमुत्पेदे । मुखमग्गपवनाणं सिणेहो व्ज्स्ण्ख्ला। वीरे जीवंतए जाओ गोयमो न केवली ॥ 1 ॥ प्रातरिन्द्राद्यैर्महिमा कृतः, सर्वेषां प्रमोदः स्म्प्न्न्ः॥shriiviirvRttN / / (sU0154) 'पासे nAmeNaM'ti, धात्रीभिरिन्द्रादिष्टाभिआल्यमानो ज्ग्त्प्तिः। नवहस्तप्रमाणाङ्गः,क्रमादाप च यौवनम् ॥ 1 ॥ | तादृगरूपं प्रभुं दृष्ट्वा, चिन्तयामासुरगनाः । यासां पतिरयं भावी, धन्यास्ता एव भूतले । / 2 / / कुशस्थलपुरखामी, प्रसेनजिन्महीपतिः । स्वकन्यां स्फीतलावण्यरूपां लात्वा समाययौ ॥ 3 ॥ अश्वसेनोऽप्युवाचैवं, कुमारः पार्श्व एष नः । सदा विरक्तः संसारान्न For Private And Personal use only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailassagerul Gyanmandit samarthana श्रीपार्श्वस्य विवाहः सपेरक्षा च जाने किं करिष्यति? ॥ 4aa परं तवोपरोधेन, पार्श्वनाथं वलादपि । विवाह कारयिष्याम्यनिच्छन्तमपि baalytH॥5॥ इत्युक्त्वा । सह तेनैव, पार्श्वपार्श्व गती नृपः । इमां प्रसेनजित्पुत्रीमुदहेति जगाद च । / 6 ॥ श्रीपाश्वोऽप्यब्रवीत् तात', कलत्रादिपरिग्रहः । अपि प्रक्षीणपापस्य, jiivaaturbhvshaakhinH||7|| पुनः पितृवचः पाश्वोऽप्युल्लङ्घयितुमक्षमः । भोग्यकर्म क्षपयितुमुदुवाह प्रभावतीम् । / 8 ॥ अधिप्रासादमन्येयुः, स्वामी वाताय्न्स्थित्ः। पुरी वाणारसी द्रष्टुं, प्रावर्तत कुतूहलात् ॥ 9 ॥ बहिश्च नियंत:IV पुस्स्पोफार्प्त्त्लीकृत्ः। sasaMtramAnAgarA~ca, नागरीवैक्षत प्र्भुः॥10॥ ततस्वरूपं कोऽप्याहवं-सनिवेशे क्वचिदभूत, रोरे द्विजकुले सुत्ः। कृपया जीवितो लोकः, कठ इत्युदितच तैः । / 11 ॥ अन्येधुरीश्वरान् पश्यन् , र्त्नाल्न्ग्कार्धारिन्न्ः। देवा इवामी तन्मन्ये, लल् प्राग्जन्मतपसः फलम् । / 12 / / एवं विचिन्त्य संवेगादग्रहीत्तापसव्रतम् । पञ्चाग्यादि तपस्तेपे, कन्दमूलादिभोजनः ॥ 13 ॥ सोऽयं । / नाथ ! तपस्व्यद्य,बहिः पुर्या इहाग्त्ः। पञ्चाम्यादितपास्तं चाचितुं पौरा ब्रजन्त्यमी ॥ 14 ॥ तद्रष्टुं कौतुकं स्वामी,जगाम सपरिच्छदः । ज्ञानत्रयधरोऽपश्यद्दह्यमानं महोरगम् ॥ 15 / / तदृष्ट्वा करुणाम्भोधिर्भगवानभ्यधादिदम् । अहो अज्ञानमज्ञानं,न दया यत् त्प्स्थ्पि॥16॥ कृपानदीमहातीरे,सर्वे धास्तृन्नाकुराः। तस्यां शोषमुपेतायां,कियन्नन्दन्ति ते पुनः? ॥ 17 / / अहो तपस्विनतिमूढतैव ते, धर्मस्य तवं न हि वेत्सि सर्वथा । इत्थं महारम्भरतो निरन्तरं, कष्टं वृथा किं कुरुषे दयां विना ? ॥ 18 ॥ तदाकर्ण्य कठोऽवोचद्राजपुत्रा हि जान्ते। गजाश्वायेव धर्म तु, वयमेव तपोधनाः ॥ 19 ॥ काष्ठकुण्डादथाकृष्टे, कुठारेण द्विधाकृते । सहसा निर्जगामोच्चैः, पन्नगस्तापविह्वलः ॥ 20 ॥ तस्य दंदह्यमानस्य, महाऽहेर्भगवानपि । अदापयनमस्कारान् , प्रत्याख्यानं च तत्क्षणम् । / / 21 / / नमस्कारप्रभावेण, स्वामिनो दर्शनेन वा । विपद्य धरणो नाम, नागराजो बभूव सः ॥ 22 ॥ अहो ज्ञानमतिरेवं, स्तुतः । ॥ 35 ॥ For Private And Personal use only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 36 // www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir स्वामी गृहं ययौ । विशेषात् तापसः क्रुद्धो, ज्ञानं मिध्यादृशां कुतः ? ॥23॥ मृत्वा मेघकुमारेषु, कठो भवनवासिषु । असुरो मेघमालीति, नामतः समजायत । / 24 / / (sU0 158) 'जे केई उवसग्गा' 0 ॥ द्वितीयेऽह्नि प्रभुः कोपकटाख्ये सन्निवेशने । अपारयत् पायसेन, धन्यस्य गृहिणो गृहे ॥ 1 ॥ विहरनेकदा स्वामी, नगरासन्नवर्त्तिनम् । तापसाश्रममायातो, ययौ चास्तं दिवाकरः ॥2॥ तत्रोपकूपं न्यग्रोधतरुमूले जगद्गुरुः । तत्पाद इव निष्कम्पस्तस्थौ प्रतिमया निशि ॥ 3 ॥ ततः पार्श्वमुपद्रोतुं भेत्तुमद्रिमिव द्विप्ः। अमर्षान्धः समायातो, मेघमाली सुराधमः ॥ 4 ॥ विकृतास्तेन वैतालाः, शार्दूला वृचिका द्विपाः । नाचाली तैरपि ध्यानात्, मर्यादाया इवोदधिः ॥5॥ विशेषेण ततः क्रुद्धो, मेघमाली सुरः स्वयम् । विचक्रे गगने मेघान्, कालरात्रिसहोदरान् ॥ 6 ॥ प्रारेभे वर्षितुं मेघमाली कल्पान्तमेघवत् । ब्रह्माण्डं स्फोटयन्तीव, विद्युच्च व्यानशे दिशः ॥ 7 ॥ क्षणादाकण्ठमम्भोऽभूत्, श्रीपार्श्वस्वामिनस्तदा । नासाग्रन्यस्तदृग्ध्यानात्, | मनागपि चचाल न ॥8॥ आनासाग्रं यावदम्भः, श्रीपार्श्वस्वामिनोऽभवत् । धरणस्योरगेन्द्रस्यासनं तावदकम्पत ॥9॥ महिषीभिस्ततः साकं, नागराजः समाययौ । नत्वा चक्रे प्रभुं शीर्षे, फणानथ प्रभूपरि ॥10॥ तन्महिष्योऽपि नाथाग्रे, वेणुवीणादिबन्धुरम् । विदधुर्गीतनृत्यादि, भक्तिभावितचेतसः ॥ 11 ॥ ज्ञात्वाऽवधेरमर्षेण, वर्षन्तं मेघमालिनम् । निरीक्ष्य कुपितो नागराजः साक्षेपमत्रवीत् । / 12 / / अरे! किमिदमारब्धमात्मानर्थाय दुर्म्मते । कृपालोरपि भृत्योऽहं, सहिष्येऽतः परं न हि ॥13॥ प्रभोः सदुपदेशोऽपि, तत्र वैरायते तदा । लवणायोपरावत्यां वारि वारिमुचामित्र ॥14॥ मेघमाली ततो मीतः, प्रभुं शरणमाश्रितः । प्रणम्य स्वामिनं सर्वेऽप्यगुः स्थानं निजं निजम् ॥ 15 ॥ श्रीपार्श्ववृत्तम् ॥ For Private And Personal Use Only zrIpArzvopasargaH // 36 //
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit kalpasamarthana // 37 // cakranama नादि (mU0172) 'अरिहनेमी nAmeNaM'ti । / वत्स! त्वं कुरु नः प्रमोदविधये वीवाहमेवं यदा, प्रोक्तः श्रीशिवयाऽम्बया जिन! ततोऽवादीस्त्वमेवं तदा । योग्यामम्ब ! कनीमहं ननु यदा लप्स्ये वरिष्ये तदेत्युक्त्वाऽऽमोदि यदम्बिका गुरुतरं तत्ते गुरुवं गुरोः । ॥ 1 ॥ चक्रं येन सुखं कुलालवदहोऽङ्गल्या भृशं भ्रामितं, सारङ्गं च धनुर्पणालबदलं येन स्वयं नामितम् । विष्णोरप्यसमभ्रमकरी कौमोदकी यष्टिवद् , येनोत्पाट्य निजे महाभुजतरौ शाखाश्रियं प्रापिता ॥ 2 ॥ विष्णोः शङ्कवरेऽरविन्दवदलं येन स्वयं पूरिते, स्तम्भोन्मूलमनेकपा हयवरा उद्धन्धनास्त्रेसिरे । विश्वं श्राग् बधिरं धरापि विधुरा वप्रश्चकम्पेऽधिकं, पेतुस्ते मृतका इवाभवदलं शङ्का सबन्धौ हरौ ॥ 3 / / संचेलुः शैलनाथा विचलितनिलया भीतभीताः सुरेन्द्राः, संत्रेसुर्दिकरीन्द्रा भ्रमणपरिगतैमूञ्छितं याद्वेन्द्रेः। वह्माण्डं खंडखडैः स्फुटितमुदधिभिःप्लावितं भूमिपीठं,यस्येत्थं शक्यचापाक्रमणविलसिते सोऽस्तु नेमिः शिवाय ॥ 4॥ कृष्णेन खबला. वलोकनकृते बाहुं तिरो निर्मितं, प्रोद्दण्डं निजलीलयाऽप्यनमयस्त्वं नालनामं तदा । त्वदाहुं नमयनयं पुनरभूत् पादोज्झितो/तला, शाखालम्बिकपीशवत् स जयतात् त्वं विश्वविश्वाद्धतः ॥ 5 ॥ वसन्ते विविधाः क्रीडा, गोपिकागणमध्यगः । चकार सविकारश्च, नाभवद्भवनाद्भुतः ॥ 6 / / गोपिकानां वचोयुक्त्या, यदुनामाग्रहादपि । पाणिग्रहमहं मेने, दाक्षिण्याभिःस्पृहोऽपि हि ॥ 7 ॥ श्रीसमुद्रविजयादिनैकनरेन्द्रोपशोभमानः श्रीशिवादेवीप्रमुखप्रमदाजनेन गीयमानो जनमनआनन्दनिर्मितसूत्रधारः रथस्थो धृतातपत्रः पाणिग्रहणाय व्रजन्नग्रतो वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलमन्दिरं ?, सोऽङ्गुल्याऽदर्शयत्-उग्रसेननृपस्यायं, प्रासादः श्वशुरस्य ते । यद्गवाक्षस्थिते तन्व्यौ,पश्यतस्त्वां मितानने ॥ 1 ॥ मृगलोचना नेमिमालोक्य सानन्दं-सहि चंदाणणे 2-एक्कच्चिय राइमई विलयावग्गंमि बन्नणिज्जगुणा । जीसे नेमि करिस्सइ लायन्ननिही करग्गणं । / 3 / / चंदाणणा आह-मिअलोअणे!-राइमईए For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ She Mahavir Jain Aradhana Kendra www.kobalrmorg Acharya Sh Kalasagar Gyanmandir kalpa samarthana // 38 // रूवं विही विनिम्मविय रंभरूवहरं । न करिज दइअमिअसं हविज ता नूणमजसभरं ॥ 4 ॥ चंदाणणा पश्चाद्विलोक्य सौत्सुक्यं श्रीनेमिमृगलोचने! माइहरडिआ-मंगलतूरमाइनिऊण दइअदंसणुकंठिया पिअसही राइमई इहागया, राजीमती सामिलार्ष-सहीओ!" / विवाहः इमस्स कस्स य महसवस्स दसणदाणेण मावि अणुग्गहं करेह, सख्यौ-जह किंपि पारिओसि देसि, राजीमती बलात्तदन्तरे । स्थित्वा नेमिमवलोक्य साश्चर्यमात्मगतं-किं पायालकुमारो ? किं वा मयरद्धओ? अह सुरिंदो । मह चेव मुत्तिर्मतो अह एसो पुनपब्भारो ? ॥ 1 ॥ किं तस्स करोमि अहं अप्पाणविहु निउंछणं विहिणो । निरुवमसोहग्गनिही एस पई जेण मह वि.हेओ॥5॥ चंदाणणा सहासं-मिअलोअणे ! पिच्छ पिच्छ-अवरं जणं न पिच्छइ इमम्मि दिद्वेवि पिअसही अहुणा । परिणीया एएणं ओल. |क्खिस्सइ न उण अम्हे । / 6 / / मृगलोचना-उवलक्खौ मा एसा इत्तियमित्तेण अम्ह परितोसो । जै एस पिअसहीए पाणिग्गहणं । कुणै नेमी ॥ 7 ॥ अथ पशूनामार्गस्वरं श्रुत्वा नेमीः सोत्कण्ठं-हंहो दारुक! श्रवणदारुणः कोऽयं दारुणः स्वरः-स्वजनस्य तवोद्वाहे, गौरवं कर्तुमामिषैः । अत्रैते मीलिताः सन्ति, भीरवः पशवः प्रभो ! 8नेमिरात्मगतं-अहह श्रोतुमशक्यं चरित्रमपवित्रचित्तवृत्तीनाम् । ये कुर्वन्ति निजोत्सवमनुस्सवरपरजन्तूनाम् ॥ 9 ॥ राजीमतीद्धो सहीओ! किं निमितं मे वामं चक्खु परिप्फुरै ?, सख्यौ-पडिहयममंगलं, थुथुकारं कुर्वतः, नेमिः-सारथे! स्थमित एवाभिवर्तय, तावता तत्रैको हरिणो नेमिं पश्यन् स्वग्रीवया हरिणीग्रीवां.पिधाय सभयौत्सुक्यं ब्रने-मा पहरसु मा पहरसु एवं मह हिययहारिणि हरिणिं । सामी! अम्हं मरणावि दुस्सहो पिय-TVA तमाविरहो ॥ 1 ॥ हरिणी नेमिमुखं निर्वर्ण्य हरिणं प्रति-एसो पसन्भवयणो तिहुयणसामी अकारणे बंधू । ता विष्णवेसु वल्लह ! रक्खत्थं सबजीवाणं ॥ 2 ॥ हरिणः स्वमुखमूर्वीकृत्य-निझरणनीरपाणं अरण्णतिणभक्खणं च वणवासो । अम्हाण निरवराहाण जीवियं D ॥ 38 ॥ For Private And Personal use only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 39 // www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir rakkha rakkha paho ! || 1 // iti sarve'pi पशवः कुर्वन्ति, नेमिः पशूनां प्राहरिकान् प्रति भवत्स्वामी ममोद्वाहे, तावदेतान् हनिष्यति । तन्नैवाहं करिष्ये तन् मृगान् मुञ्चत मुञ्चत ॥1॥ प्राहरिकास्तथा कुर्वन्ति, नेमिः सारथिं प्रति-पशूनां रुधिरैः सिक्तो, यो दत्ते दुर्गतिं फलम् । विवाहविषवृक्षेण, कार्य मे नामुनाऽधुना ॥ 14 ॥ सारथिर्देवादेशः प्रमाणमिति तथाऽकरोत् राजा समुद्रविजयः शिवा देवी च तत्क्षणम् । स्थित्वाऽग्रे स्वजनैः साकं, शीघ्रं स्खलति तद्रथम् ॥ 16 ॥ राजीमती - हा दिव ! किमुवट्ठिअंति मूर्च्छति, सख्यौ चन्दनद्रवैरभिषिञ्चतः, राजीमती आश्वस्य सवाष्पमुञ्चैः स्वरं - हा जायवकुलदिणयर ! हा निरुवमनाण ! हा जगस्सरणं ! हा करुणायर ! सामी मं मुत्तूणं कहिं चलिओ 1 ॥ 1 ॥ शिवा देवी बाष्पाण्यवधूय सगद्गदं - पत्थेमि जणणिवच्छल ! वच्छ ! तुमं पढमपत्थणं किंपि । काऊण पाणिगहणं मह दंसे निअवद्द्वयणं ॥2॥ चन्द्रा0 आकण्णय कण्णरसायणं जणणिभणियस्स पडिवयणं, राजीसावहाणा म्हि, नेमिः - मुञ्चाग्रहमिमं मातर्मानुषीषु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठमुत्कण्ठमिव तिष्ठते ॥ 1 ॥ राजी - दीर्घं निःश्वस्य सुअं ताव सोअवं हा हियय ! धिट्ट निठुर आवि निल्लज ! जीवियं वहसि । अन्नत्थ बद्धराओ जह नाहो अत्तणो जाओ ॥ 1 ॥ इति मूर्च्छति, पुनर्निःश्वस्योपालम्भगर्भम् - जै सयलसिद्धभुत्ताइ धुत्त ! रत्तो सि मुत्तिग्न्नियाए। तो एवं परिणयणारंभेण विडंबिया किमहं ? ॥ 1 ॥ सख्यौ सरोषं पिम्मर हियम्मि पियसहि ! एयंमिवि किं करेसि पियभावं ? / पिम्मपरं कंपि वरं अन्नयरं ते करिस्सामा ॥ 2 ॥ राजी कराभ्यां कर्णौ पिधाय -सहि ! इअसं असोअवं तुमपि जंपेसि-जै कहवि पच्छिमाए उदयं पावेइ दिणयरो तहवि । मुत्तृण नेमिनाहं करेमि नाहं वरं अभं ॥ 3॥ जैविहु एयस्स करें मज्झ करो नासि (सहिउ ) परिणयणे । तहवि सिरे मह सुच्चिय दिक्खासमए करो होही ॥4॥ चंदा0 - साहु पियमहि! साहु, सुलद्धं जंमु, वह हवौ तिहुयणरञ्जाओवि हुदुल्लाहं, For Private And Personal Use Only zrInemivivAha : // 39 //
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailassagerul Gyanmandit kalpasamarthana // 40 // | saitti संकित्तणं इति, निजोत्तरीयाञ्चलमुत्तारयसि, राजी-सहीओ न सकुणोमि इत्थ बहुजणे चिट्ठिउं, इय धवलहरं पविसह, जिनान्तसमुद्रविजयः-वत्स ! पूरयास्मन्मनोरथान् , नाभेयाद्याः कृतोद्वाहा, मुक्तिं jgmujineshvraaH| ततोऽप्युचैः पदं ते स्यात् , कुमारब्रह्म- राणि चारिणः ॥ 1 ॥ नेमिः-क्षीणभोगफलकाऽहं, किश्च-एकखीसञ्चहेऽनन्तजन्तुसन्तानघातके । भवतां भवतांतेऽस्मिन् , विवाहे कोऽयमाग्रहः ? ॥ 1 ॥ ततो जय निर्जितकन्दर्प!, जन्तुजाताभयप्रद ! | नित्योत्सवावतारार्थ, नाथ! तीथे प्रवर्तय । / 1 / / इति विज्ञपयन्तो लोकान्तिका देवाः स्वामिनं प्रणम्य श्रीसमुद्रविजयं राजानं शिवादेवीं च भाषन्ते-कोऽयमानन्दस्थाने विषादः, स्वामी ॥ | वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यति, सर्वेऽपि तुस्स्त्ताः॥ श्रीनेमिनाथचरित्रम् ॥ श्रीमहावीरनिर्वाणानु250 वर्षे:23 पार्श्वनाथनिर्वाणम् ,श्रीपार्थात83 वर्षसहस्रः750 वर्षेः 22नेमिः,श्रीनेमे पश्चलक्षवर्षः 21श्री। नमिः, श्रीनमः षड्वर्षलक्षः20श्रीसुव्रतः, श्रीसुबतात्54 लक्षवर्षे: 19श्रीमल्लिः,श्रीमल्ले: एककोटिसहस्रवर्षेः 18श्रीअरः, श्रीअरात् एककोटिसहस्रवर्षोनपल्यचतुर्थांशेन 17श्रीकुन्थुः,श्रीकुन्योः पल्योपमार्द्धन 16श्रीशान्तिः,श्रीशान्तेः त्रिभिः पल्यभागैरूनसागरत्रयेण |15 श्रीधर्मः,श्रीधर्माच्चतुःसागरैः14 श्रीअनन्तः,श्रीअनन्तानवसागरः13श्रीविमला,श्रीविमलात त्रिंशत्सागरैः 12श्रीवासुपूज्यः, श्रीवासुपूज्यात्54 सागरैः11श्रीश्रेयांसः,श्रीश्रेयांसात् सागर100 वर्षलक्ष66 वर्षसहस्र26 न्यूनः एककोटिसागरैः10श्रीशीतलः, श्रीशीतलात9 कोटिसागरैः 9श्रीसुविधिः,श्रीसुविधेः19 कोटिसागरैः 8श्रीचन्द्रप्रभः,श्रीचन्द्रप्रभात् नवशतकोटिसागरैः 7श्रीसुपा वः,श्रीसुपाश्र्वानवसहस्रकोटिसागरः 6श्रीपमप्रभः, श्रीपप्रभान्नवतिसहस्रकोटिसागरैः5श्रीसुमतिः,श्रीसुमतेर्नवकोटिलक्षसागरैः 4श्रीअभिनन्दनः, श्रीअभिनन्दनाशकोटिलक्षमागरैः 3श्रीसम्भवः, श्रीसम्भवात् त्रिंकत्कोटिलक्षसागरैः 2श्रीअजितः, श्रीअजितात् ॥ ॥ 40 / / For Private And Personal use only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 41 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'कोटिलक्षसागरैः श्रीआदिनाथः, जिनान्तराणि ॥ (sU0 209) 'जूअवज्यं सवं भणियां अह वढूढ सो भयवं दियलोय चुओ अन्नोव्म्सिरीओ। देवगणसंपरिवुडो नंदाइ सुमंगला सहिओ । / 1 / / असिअसिरओ सुनयणो बिंबुट्ठो dhvldNtpNtiio। varapaumaganbhagoro फुल्लुप्पलगंधनीसासो । / 2 / / जाईसरो य भयवं अपरिवडिएहिं तीहिं नाणेहिं । कंतीहि अ बुद्धीहि अ अन्महिओ तेहिं मणुएहिं ॥ 3 ॥ तालफलाहय भइणी पतित्ति सारवणा, देखणगं च वरिसं सक्कागमणं च वंसठवणाय सको बंसवणे इक्खु अगू तेण हुंसि इक्खागा ॥ 4 ॥ भोगसमत्थं नाउं वरकम्मं तस्स कासि देबिंदो । दुहं वरमहिलाणं बहुकम्मं कासि देवीओ ॥5॥ छप्पुइसयसहस्सा पुचिं जायस्स जिणवरिंदस्स । तो भरह बंभि सुंदरि बाहुबली चैव जायाई ॥6॥ देवी सुमंगलाए भरहो बंभी य मिहुणयं जायं । देवीह सुनंदाए बाहुबली सुंदरी चैत्र ॥ 7 ॥ औणापन्नं जुयले पुत्ताण सुमंगला पुणो पसवे । नीईणमैकमणे निवेयणं उसभसामिस्स ॥8॥ हकारे मकारे विकारे चेव तिनि नीईओ । पढमबीयाण पढमा तईयचउत्थाण अभिनवा बिईया ॥ 9 ॥ पंचम छट्टस्स य सत्तमस्स तईया अभिनवा चेव । सेसाओ दंडनीई माणवगनिहीउ [हुंति ] भरहस्य ॥10॥ राया करेर्3a दंडं सिडे ते बिंति amha'vi स हौ । मग्गहय कुलहरं सो बेइ उसभो अ मे राया । / 11 / / आभोएउं सक्को उवागओ तस्स कुणै अभिसेयं । मौडाइ अलंकारं नरिंदजोगं च से कुणै ॥ 12 ॥ मिसिणिपत्ते हि इअरे उदयं धितुं छुहंति पाएसु । साहु विणीआ पुरिसा विणीअनयरी अह निविडा ॥ 13॥ आसा हत्थी गावो गहियाई रजसंगहनिमित्तं । चित्तृण एवमाई चउबिहं संगहं कुणै ॥ 14 ॥ उग्गा भोगा रायन्न खत्तिया संगहो भवे चुहा। आरक्खिगुरुत्रसा सेसा जे खनिया ते उ ॥ 15॥ आसी अ कंदहारा मूलाद्वारा य पत्तहारा य पृष्फफलभोडणोवि य जहुआ kira kulagaro usabho For Private And Personal Use Only zrI RSabha vRttaM 11 22 11
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 42 // www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir ||| 15 || अगणिस्स य उड्डाणं वणधंसा ददट्ट भीय परिकहणा । पासेसुं परिछिंदह गिण्हह पागं च तो कुणह ॥16॥ पक्खेव डहणमोसहि कहणं निग्गमण हत्थिसीसम्मि । पयणारंभपवित्ती ताहे कासी य ते मणुया ॥ 17 ॥ पंचैव य सिप्पाई घड 1 लोहं2 चित्त 35 कासव5 / इक्किस्स य इत्तो वीस वीसं भवे मेया ॥ 18 ॥ लेहं लिवीविहाणं जिणेण गंभीर्3a दाहिणकरेणं । गणियं संखाणा6 सुन्दरी वामेण उवै ॥19॥ भरहस्स रूवकम्मं नराइलक्खणमहोइअं बलिणो ॥ (sU0 212) एगं वाससहस्सं0 उसभी वरखसभगई घेत्तण अभिग्गहं परमघोरं । वोसट्टचतदेहो विहरै गामाणुगामं तु ||। 1 ॥ बहली अडंबैल्ला जोणगविसओ सुवन्नभूमी अ । आहिंडिया भगवया उसभेण तवं चरंतेण ॥2॥ नवि ताव जणो जागै का भिक्खा केरिसा व भिक्खयरा ? / ते भिक्खमलभमाणा वणमज्झे ताबसा जाता ॥3॥ नमिविनमीणं जायण नागिंदो वेजदाण वेढे । उत्तरदाहिणसेढी सट्ठी पन्नास नगराणि ॥ 4 / भयवंपदीणमणसो संवृच्छरमणसिओ विहरमाणो । कन्नाहि निमंतिअर्3a वत्थाभरणासहिंच ॥ 5 ॥ अथ गजपुरे बाहुबलेः सोमयशाः सुतः । श्रेयांसस्तत्सुतः स्वझे, मेरुं सुधोज्ज्वलं व्यधात् ॥ 1 ॥ कोऽपि श्रेयांससाहाय्यात्, शत्रुकान्तो महाभटः । जयी जात इति स्वप्नेऽपश्यत् सोमयशा नृपः ॥2॥ रविमण्डलतः स्रस्तः, करौघो घटितः पुनः । श्रीश्रेयांसकुमारेण, स्वयं श्रेष्ठीति लब्धवान् ॥ 3 ॥ प्रातरन्तः समं भावी, श्रेयांसस्योदयो महान् । कोऽपीति मन्त्रयित्वा ते, स्वस्ववेश्म त्रयोऽप्यः ॥ 4 ॥ लाति श्रीऋषभः किञ्चिन्नेति कोलाहलं नृणाम् । श्रुत्वा गत्राक्षतोऽधावद्, युवराजः प्रभुं प्रति ॥5। प्रभोदर्शनतो जातिस्मृतिं प्राप स भाग्यतः । तस्येक्षुरसकुम्भौघं, ढोकयामास कोऽप्यथ । 6 ॥ स प्राह भगवन् ! प्रसारय करो, निस्तारय मां गृहाण योग्यममुं, अत्र कविघटना - स्वाम्याह दक्षिणं हस्तं कथं मिक्षां न लासि ? भोः ! / स प्राह दाहस्तस्याधो For Private And Personal Use Only jinAntarANi // 42 //
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir N kalpasamarthana // 43 // जिनान्त राणि E भवामि कथं ytH॥1॥ पूजाभोजनदानशान्तिककलापाणिग्रहस्थापनाचोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहं । इत्युक्त्वा स्थिते । दक्षिणकरे वामहस्तो ब्रूते-वामोऽहं रणसम्मुखाङ्कगणनावामागशय्यादिकद्द्यूतादिव्यसनी त्वसौ,स तु जगौ चोक्षोऽसि,न त्वं शुचिः ॥ 2 ॥ राज्यश्रीर्भवताऽर्जिताऽर्थिनिवहस्त्यागैः कृतार्थीकृतः, सन्तुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु । इत्यन्दं प्रतिबोध्य हस्तयुगलं श्रेयांसतः कारयन् , प्रत्यग्रेचरसेन पूर्णमृषभः पायात सवः श्रीजिनः ॥ 3 ॥ माइज घडसहस्सं अहवा माइज सागरा स्के। एयारिसलद्धीओ सो पाणिपडिग्गही होइ ॥ 4 ॥ भुवणं जसेण भयवं रसेण भवणं धणेण प्द्दिह्त्थो। अप्पा निरुवमसुस्खे सुपत्तदाणं म्ह्ग्ध्विअण्॥5॥ रिसहेससमं पत्तं निरवशं इक्खुरससमंदाणं । सेअंससमो भावो हविज जै मग्गियं हुआ ॥ 6 ॥ उसभस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमनं अमयरसरसोवमं आसि ॥ 7 ॥ कल्लं सविड्ढीए pUema'ha दट्ट धम्मचकं तु । विहरै सहस्समेगं छउमत्थो भारहे वासे ॥दा बाससहस्सं उग्गं तवमाइगरस्म आयरंतस्म । जो किर पमायकाली अहरित तं तु संकलिअंदा विनीतायाः शाखापुरे पुरिमताले ज्ञ्यानोत्प्त्तिः। (sU0212)पासमाणे तेहिं परिवदिएणं बूढातु, यमकशमकाभ्यां केवलचक्रोत्पच्या वर्धापितो भरतः,पूआवसरे सरिसो. 2॥ तायम्मि पूइए चक पूड पूअणारिहो ताओ । इहलोइअंतु चकं परलोअसुहावओ ताओ ॥ 3 ॥ भरतेन समं हस्त्यारूढा । देवजयध्वनिम् । दुन्दुभि देशनां श्रुत्वा, हशा श्रीमरुदेव्यभूत् ॥shaa हर्षाश्रुभिः समं नीलपटलः क्षपितः क्षणात् । वप्रच्छत्रत्रयादि। श्रीदर्शनादित्यचिन्तयत् । / 5 / / धिग् मोहविह्वलान् जीवान , स्वार्थे स्निह्यन्ति ज्ञ्त्व्ः। मोहोऽयं परमं दुःखं, मोहान् मे चक्षुषी गते ॥ 6 ॥ वत्सोऽयमीदृशीमृद्धि, प्राप्तो मां न स्मरत्यपि । प्रेषयत्यपि सन्देश, नेत्यमोहाऽऽप केवलम् ॥ 6 ॥ सूनुयुगादीशसमो na RIANDERABARIANDISEALTHMAA // 3 // For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir kalpasamarthana // 44 // vizve, भ्रान्त्वा क्षिती येन शरत्सहस्रम् । यदर्जितं केवलरत्नमम्यं, स्नेहात्तदेवार्यत मातुराशु ॥ 4 ॥ मरुदेवा समा नाम्बा, याऽगात श्रीऋषमपूर्व किलेक्षितुं । मुक्तिकन्यां तनूजार्थ, शैवं मार्ग खिलं चिरात् । / 9 / / भरतः स्वामिनं ववन्दे, पंच य पुत्तसयाई भरहस्स य सत्त निर्वाणं गणघराच नत्तुअ सयाई । सयराई पबहआ तम्मि कुमारा समोसरणे ॥ 10 ॥ द्वात्रिंशत्सहस्राणि, कलौ लक्षचतुष्टयम् । वर्षाणां तच त्रेतादी, |क्रमाद्वित्रिचतुर्गुणम् ॥ 1 ॥ तेयालीसं लक्खा वीससहस्सा हवंति वरिसाणं । चउण्ड जुगाणं माणं चतुकडीए अ माणमिणं । / 2 / / एगा कोडी तेसट्टि लक्ख तित्तीस सहस्स तिमि स्या। तित्तीसा य तिभागो चौकडी इकप्रचम्मि ॥ 3 ॥ एगा कोडाकोडी सगतीसा लक्ख हुंति कोडीणं । वीससहस्सा कोडी चौकडी रिसहसवाऊ ॥ 4 ॥ औणढि सयसहस्सा सत्तावीसं भवे सहस्साई । चचा कोडाकोडी वासाणं उसमजिणमाउं । / 5 / / अतः 5927040 zU012, श्रीआदिनाथवृत्तं । / अथ स्थविरावल्यां-पढमित्थ इंदभूई वीए पुण होइ aggibhRiti । तइए उ वाउभूई तओ विअत्ते सुहम्मे a॥1॥ मंडिय मोरियपुत्ते अकंपिए चेव अयलमाइति । मेयजे य पभासे गणहरा हुंति वीरस्स ॥ 2 ॥ पंचण्डं पंच सया अधुदुसया |य हति दनि गणा । दण्डं च जुअलयाणं तिसओ तिसओ हवह ग्च्छो|||| स य माहणा जच्चा सवे अज्झावया viU18 सवे दुवालसंगीआ, सचे चौदसपुविणो ॥ 4 ॥ परिनिळ्या गणहरा जीवंते नायए नव जणा u। इंदभूई सुहम्मो अरायगिहे निन्बुए वीरे । / 5 / मासं पाओवगया सबपि य स्ब्ल्द्धिस्ण्प्न्ना। बरिसहसंघयणा समचौरंसा प संठाणे ॥ 6 ॥ श्रीवीरपट्टे श्रीसुधर्मम्वामी पञ्चमगणधरो बभूव, तत्स्वरूपं चेदं संक्षेपण-कुल्लागसन्निवेशे धम्मिल्लविप्रस्य भद्दिला भार्या, | तत्कुक्षिकन्दरासमुद्भूतः चतुर्दशविद्यानिधानं 50 वर्षान्ते दीक्षा 30 वर्षाणि यावत श्रीवीरचरणकमलपरिचर्या श्रीवीरमोक्षाद् ॥ 44 / / For Private And Personal use only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir kalpasamarthana // 45 // MARATISEMINATURam SamIIPORANDPARE आथ् द्वादश वर्षाणि छायस्थ्य, द्विनवति 92 वर्षान्ते केवलोत्पत्तिः, ततोऽष्टौ वर्षाणि केवलिपर्यायं प्रतिपाल्य सर्व शतवर्षायुः श्रीजम्प, श्रीजम्बूस्वामिनं स्वपदे संस्थाप्य सिद्धिसौधमध्यास्त । श्रीजम्बूस्वामिस्वरूपं चेदम्-राजगृहे ऋषभधारिण्योः पुत्रः पश्चमस्वर्गाव आ प्रभवशय्यं भवाः च्युतोऽवतीर्णः, जन्म, जम्बूनाम, क्रमेण शैशवातिक्रमे श्रीसुधर्मस्वामिसमीपे धर्मश्रवणं तुर्यव्रतोचारः पित्रोईदाग्रहवशेना-IVA टकन्यापाणिग्रहणं, रात्रौ ताः प्रतिबोधयता चौर्यार्थागतप्रभवस्यापि प्रतिबोधः, प्रातः 527 सहितस्य प्रव्रज्या, 99 कोटी-| सुवर्णानि परिहृत्य तपस्तप्यमानस्य क्रमेण केवलं, श्रीप्रभवं स्वपदे न्यस्य सिद्धः । बारवरिसेहिं गोयमु सिद्धो वीराउ वीसहि सुहम्मो । चउसडीए जंबू वुच्छिन्ना तत्थ दस ठाणा ॥ 1 ॥ मण1 परमोहि 2 पुलाए3 आहारग4 खवग5 उवसमे 6 कप्पे संजमतिय 8 केवलि 9 सिझणा 10 य जंबुम्मि बुच्छिन्ना ॥ 2 ॥ लोकोत्तरं हि सौभाग्यं, ज्म्बूस्वामिम्हामुनेः। अद्यापि |तं पतिं प्राप्य, शिवश्री न्यमिच्छति ॥ 3 ॥ नवणउई कंचणकोडीआउ, जेणुझिया अट्ठय बालिआओ। सो जंबुसामी पडमोम । मुणीणं, अपछिमो नंदौ केवलीणं । / 4 / / जम्बसमः पुरारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान् साधून, चोरानपिच-1 कार यः ॥ 5 / / प्रभवोऽपि प्रभुर्जीयाच्चौर्येण हरता धनम् । लेमेनाचौर्यहरं, रनत्रितयमद्भुतम् ॥ 1 ॥ अन्यदा गणे श्रीसोच । शिष्यार्थमुपायोगो द्त्त्ः। तत्र तथाविधयोग्यशिष्यादर्शने परतीर्थिषु तदुपयोगे शय्यम्भवं भट्ट यज्ञं यजन्तं राजगृहे ददर्श,तत्र गत्वा साधूभ्यां 'अहो कष्टमहो कष्ट,तवं न जायते परं' इति वचः श्रावितः, प्रतिमया प्रतिरोधो, दीक्षा, क्रमेण श्रीप्रभवः श्रीशय्याम्भवं स्वपदे न्यस्य स्वर्गलोकमलंचकार । श्रीशय्यम्भवसरिः साधानमुक्तनिजभार्याप्रसूतमनकाख्यपुत्रहिताय नियूंडवान् श्रीदशकालिकं । | सिजंभवं गणहरं जिणपडिमादसणेण पडिबुद्धं । मणगपिअरं दसकालियस्स निज्जुहगं वंदे ॥ 1 ॥ मणगं पडच्च सिझंभवेण निज्जूहिया ॥ 45 ॥ अ anihaalahimAHARPhatam Tantra For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra kalpasamarthanaM // 46 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dasa'jjhayaNA / वेयालियाइ ठविया तम्हा दसकालियं णामं ॥ 2 ॥ छहिं मासेहिं अहीयं अज्झयणमिणं तु अजमणगेणं । छम्मासा परिआओ अह कालगओ समाहीए ॥3॥ आणंदमुप्पायं कासी सिअं भवा तर्हि थेरा । जसमद्दस्स य पुच्छा कहणा अ विआला संघे । ॥ 4 ॥ क्रमेण श्रीयशोभद्रं स्वपदालङ्कृतीकृत्य श्रीवीरादष्टानवति98 वर्षेः स्वर्जग्मुः । श्री यशोभद्रस्य द्वौ शिष्यौ-श्रीभद्रबाहुश्री सम्भूतिविजयौ, उवसग्गहरं थुत्तं काऊणं जेण संघकल्लाणं । करुणापरेण विहियं स भद्दबाहू गुरू जयौ ॥ 1 ॥ अत्र श्रीस्थूलभद्रो द्वादश वर्षाणि यावत्कोशागृहे स्थितः, तदन्ते कोशागृहानन्देना कार्य मुद्रादानाय अभ्यर्थितः पितृमरणं मनसि सम्भाव्य स्वयं दीक्षां गृहीतवान्, पश्वाच श्री सम्भूतविजयपार्श्वे गत्वा व्रतप्रतिपत्तिः, तेषामादेशात्कोशागृहे चतुर्मासं कृतवान्, तं भगवन्तं स्वपदे न्यस्य श्री सम्भूतिविजयः श्रीवीरात् 170 वर्षे श्रीभद्रबाहुश्च स्वर्गालङ्कारोऽजायत । गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हर्म्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकटालसूनुः (नन्दनः) ॥ 1 ॥ योऽसौ प्रविष्टोऽपि हि नैव दग्धश्छिन्नो न खड्गाग्रकृतप्रचारः । कृष्णाहिरन्ध्रेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो यः ॥ 2 ॥ वेश्या रागवती सदा तदनुगा पड्मी रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात्, तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ 3 ॥ रे काम ! वामनयना तव मुख्यमस्त्रं, वीरा वसंतपिकपञ्चम चन्द्रमुख्याः । त्वत्सेवका हरिविरश्चिमहेश्वराया, हा हा हताश ! मुनिनाऽपि कथं हतोऽसि ॥4॥ श्री नन्दिषेणरथनेमिमुनीश्वरार्द्रबुद्ध्या त्वया मदन ! रे मुनिरेष दृस्स्त्त्ः। ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणाङ्गणे माम् 1 ॥5॥ श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भट|मेकमेव । देवोऽद्रिदुर्गमधिरुहा जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥6॥ स्त्रीविभ्रमैश्वलितलोलमना न धीरः, श्रीस्थू For Private And Personal Use Only AO zrIsthUlabhadraH // 46 //
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit kalpa श्रीप्रियग्रन्थाः समर्थन ॥ 47 ॥ लभद्र इव तादृशसकटेऽपि । चूर्णायते दृषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात् पुनर्न (न वज्र) ॥ 7 ॥ रथकाराग्रे कोशयोक्तं-न दुकरं अंबयलंबितोडणं, न दुकरं सरिसवनच्चियाए । तं दुकरं तं च महाणुभावं, जं सो मुणी पमयवणम्मि बुच्छो ॥ 8 ॥ श्रीस्थूलभद्रो महागिरिसुहस्त्योः पदं दवा श्रीवीरात् 215 वर्षे स्व्र्ग्त्ः। केवली चरमो जम्बूस्वाम्यथ प्रभवः प्र्भुः। शय्यम्भवो यशोभद्रः, सम्भूतिविजयस्तथा ॥ 1 ॥ भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् । वुच्छिन्ने जिणकप्पे काही जिणकप्पतुलणमिह धीरो। तं वंदे मुणिवसह महागिरिं परमचरणधरं । / 2 / / वंदे अजसुहथि मुणिपवरं जेण संपई राया। रिद्धिं सबपसिद्धं चारित्ता पाविओ परमं । / 55 पत्रे ऽपियगंथेहिंतोनि सुस्थितसुप्रतिबुद्धशिष्याः प्रियग्रन्थसूरयः हर्षपुरेऽजमेर्वासने जिनमन्दिर 300 लौकिकदेवभवन 400 ब्रामण 18000 वणिम् 36000 आराम 900 वावी 800 कूप 200 सत्रागार 700, तत्र सुभटपालो राजा, प्रियग्रन्थमूरिः, ब्राह्मणैर्यज्ञे छागो हन्तुमारब्धः,अम्बिका समागत्य छागमधिष्ठितवती,ततः स छागो नभसि भूत्वोक्तवान्-हनिष्यत नु मा हुत्यै, बनीतायात मां हृत । युष्मद्वनिर्दयः स्यां चेत्तदा हन्मि क्षणेन वः ॥ 1 ॥ यत्कृतं रक्षसां द्रङ्गे, कुपितेन हनूमता । | तत्करोम्येव बः स्वस्था, कृपा चेनान्तरा भवेत् । / 2, कस्त्वं प्रकाशयात्मानं?,तेनोक्तं पावकोऽस्म्यहम् । ममैनं वाहनं कमाजिघांसथ पशुं वृथा ॥ 3 ॥ इहास्ति श्रीप्रियग्रन्थः, सूरीन्द्रः स्मुपाग्त्ः। तं पृच्छत शुचिं धर्म, समाचरत शुद्धितः । / 4 ॥ यथा चक्री नरेन्द्राणां, धानुष्काणां ध्न्न्य्ज्य्ः। तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् । / 5 / / जोऽवंतीए सिरिरक्खिएण निजामिओ सुभत्तीए । सिरिवैरसुत्तदाई स भद्दगुत्तो गुरू जयौ ॥ 1 ॥ महागिरिः सुहस्ती च, मूरिः shriigunnsundrH| श्यामार्यः स्कन्दिला ॥ 47 ॥ For Private And Personal use only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir समर्थनं ॥ 48 ॥ MAITRINAhDPanitilla OlcAryoM, रेवतीमित्रमरिराट् ॥ 2 ॥ श्रीधम्मो भद्रगुप्तश्च, श्रीगुप्तो बजसरिराट् । युगप्रधानप्रवरा, दशैते दशपूर्विणः ॥ 3 ॥ सिंह- श्रीवमाः गिरिः गुरोः पार्वे, सुनन्दा सोदरोऽग्रहीत । प्रव्रज्यामार्यसमितो, धनगिरिश्च त्त्प्तिः॥4॥ tuNbvnnsbhivesaao0||5|| यःपालनस्थः श्रुतमध्यगीष्ट,पाण्मासिको यश्चरितामिलापी । त्रिवार्षिकः सहममानयद्यो,योऽध्यापयत् साधुगणं प्रकामम् । / 6 / / जो गुज्झ-IN गेहिं चालो निमंतिओ भोयणेण वासंते । निच्छह विणीयविणओ तं वयररिसिं नमसामि । / 7 ॥ पूर्वभवमित्रैजृम्भकैरटव्यां वृष्टौ कोहलुमिक्षया परीक्ष्य वैकियलब्धिर्दत्ता,उजेणीए जो जंभगेहिं आणक्खिओ766 ग्रीष्मे घेचरैः परीक्ष्य नभोगविद्या दत्ता, जस्स अणुमाए वायगत्तणे दसपुरम्मि नयरम्मि । देवेहिं कया महिमा पयाणुसारिं नमसामि ॥1॥जो कन्नाय घणेण य निमंतिओ जुखणम्मि गिहवहणा । नयरम्मि कुमुमनामे तं बहररिसिं नमसामि । शाजेणुद्धरिया विजा आगासगमा म्हाप्रिचाओ। चंदामि अञ्ज-1 वहरं अपच्छिमो जो सुअधराणं ॥ 10 ॥ दुर्मिक्षे संघ परे संस्थाप्य महापुरी नीतवान् हुताशनाचक्षवनात् सुमानि, माहेश्वरी यस्तु । पुरी निनाय । तत्रैव बौद्धप्रतिबोधनाय, प्रभावनां यो महतीं चकार । / 1 ॥ प्रमादमेकं निजकं निरीक्ष्य, जज्ञे गुरुयोऽनशनाभि। लापी । सोपारके बज्रमुनि प्रहित्य,निजोत्तमाथं smstrydyH॥13॥ श्रीवजस्वामिशिष्यो वनसेनः सोपारके जिनदत्तभार्येश्वरीगृहे लक्षस्थालीपाके विषप्रक्षेपे प्रहरान्ते मुमिक्षं भावीत्यूचे, नागेन्द्रचन्द्रनिवृत्तिविद्याधरदीक्षा, तेभ्यः4 शाखा ॥ सो जयौ बुड्ढवाई? सिद्धसेण2 अखवुड3 ह्रिभ्द्दो4| सिरिवप्पहठ्ठसूरी5 पालित्तो6 अभयदेवो7 a॥7॥ सिरिमलयगिरिसूरी8 सिरिजसभदो a9 हेमसूरी ya10 / एवमपरेऽवि थविरा जयंतु जुगपवरमरिगुणा ॥ 8 ॥ इति स्थविरावली समाप्ता । / (sA0 25) आयामए सोवीर0 आयामादौ छुप्तिन शक्या, यतोऽम्लिनी अच्छित्तिर्देवता, सा च नैकस्थानश्मशान thmanPHRAINIK For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit kalpasamarthana // 49 // आरनालपावित्र्यचर्चा सम्भवे मत्स्यादिमरणेऽपि च नद्यादिजलवत पवित्रैव,मृगनामिपोहीसकगोरोचननखाजणीपंकजवाधिचमरहस्तिदन्तनखधूपपाणिग्रहणार्थसघाखलितवस्त्रमलिनकृतखजूरसेल्लरकपूगीफलदीवाईगुलकोरकवस्खटिप्पनकपट्टकूलरागकुतपादिघृतनाहरनसाबद्धसूर्पकोपानहकरपत्रिकापट्टसूत्रकम्बलमायूरच्छत्रकेतकीपरिमलोत्पत्तिः भक्षिताशुचिगोदुग्धादिवस्तुनामुच्छिष्टशिशूनां तच्छुप्तेरव्यवहारात , सेकितचणकपृथकपप्पंटादिभक्षिणां च, उक्तश्च-बुहद्दय घुग्घरी ब(उल)वकला य अपि अद्धसिन वा । जह होइ इह न छुत्ती तजलमवसावणाइ तहा ॥ 1 ॥ तथा "तहेवुचावयं पाणं0 ॥ज्ण्जान्निज् चिराधोअं0 ॥ 1 ॥ अजीवं परिणयं नचा0 ॥ थोव-| मासाय्न्न्त्त्त्थाए॥1॥ तं च अचंबिलं पूअण्॥1॥ दशवकालिके । आयावणट्टमेणं जिट्टामूलम्मि धम्मरुइणो u। gamaNa'nagAma || | मिक्खडया य देवस्स अणुकंपा ॥3॥ कुंकुणरूवविउवण अंबिल chaDema'haM पिअसु पाणं । छडेहित्ति अ बीओ तं गिण्हसु णेत्ति ॥ | उवओगं ॥ 4aa ओघनिर्युक्ती, कंजियआयामासह संस0 निशीथभा0 pI0 पत्र 36, आयामगं व जवोदगं च, सीय सोवीरें च जवोदणं च । नो हीलए पिंडं नीरसं तु, पंतकुलाई परिवए जे स भिक्कू ॥ 1 / / उत्तराध्ययने । उस्सेइम संसेइम चाउलौदगं तिलतुसजवाणं । आयामं सोवीरं सुद्धवियडं जलं नवहा । / 3 / / श्रीकल्पे, इत्यादिसिद्धान्तोक्तात् 'अंबं तंबच्छीए अपुफियं पुष्फदंतपंतीए । नवसालिकंजिय नवबहूइ कडुएण मे दिन्नं ॥ 1 ॥ गुरुपृटैरिदं वाक्यं, श्रीपादलिप्तसरिमिः । विहृत्याम्बां गतः क्षुल्लाव। स्थायामुक्तमञ्जसा ॥ 1 ॥ आरनालगलदाहशङ्कया, मन्मुखादपगता स्र्स्व्ती। तेन वैरिकमलाकचग्रहव्यग्रहस्त! न कवित्वमस्ति मे ॥ 3 ॥ श्रीजयसिंहदेवस्य, सभायां सिद्ध्च्क्रिन्न्ः। श्रीहेममुनिना राज्ञा, पृष्टेनोचे वचो ह्यदः ॥ 4 / / इत्यादिना पूर्वाचार्यप्रणीतत्विआच, तथा-जह य पसूया नारी जरिआई मल्लिगेवि पीअण्ती। उण्होदयं न दूसइ किं पुण को(घ मधवणाई ॥ 1 ॥ एवं ca sthite ॥ 49 // For Private And Personal use only
Page #52
--------------------------------------------------------------------------
________________ Shui Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kailassagersurt Gyanmandie kalpasamarthana // 50 // AVI kecana एकाशनादौ प्रत्याख्याने भोजनादुत्थिता अपि इक्षुरससितादिजलं खर0 तक्रं च आश्चल* जलस्थाने स्वयं पिवन्ति श्राद्ध-IV मिथ्यादु। जनयोजितघृतं भक्तं गुरुयोजितघृतं चूरिमकपिण्डः साधोनिर्विकृतिके कल्प्य कल्पयंति परकीयमवश्रावणादिपानमतिनीरस स्कृते क्षुल्ल: | मपि यदशनाहारतया वर्णयन्ति काञ्जिकं चानन्तकायं वदन्ति तत्वेषामेवाहारलांपटचं धागमनिरपेक्षतां दुर्गतेरभीरुतां केवलं WmRgAvatIca व्यनक्ति, अस्तु वा परं किमपि, उष्णमपि जलं पवित्रं, जन्मनि मात्रा पानात् , अङ्गारजलयोगेन मलिनभाजनादिशुद्धः सूतकयोरते उष्णोदकेनैव स्नानाच्च । / आपः स्वभावतो मेध्या:, किं पुन्र्व्हितापिताः। ऋषयस्तत् प्रशंसन्ति, शुद्धमुष्णेन वारिणा ॥ 1 ॥ गीतायां, उष्णं च त्रिदण्डोत्कलितमेव ग्राह्यं, न कोष्णं, मिश्रत्वात् , अगलितेऽपि मध्यपिण्डे पारीस्थिततप्तघृतवत् इत्यादि । (sU0 59) उवसमसारं खु सामन्नं0 मित्ति मिउमद्दवत्ते छत्तिआ दोसाण छायणे होइ। मित्ति अ मेराइ ठिओ दुत्ति दुगुं। छामि अप्पाणं ॥ 1 ॥ कत्ति कडं मे पावं डत्ति अ डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेण । / 2 / / जं दुकरंति । मिच्छा तं चेव निसेवए पुणो पावं । पञ्चक्खमुसावाई माया नियडी पसंगोय ॥ 3 ॥ ज्ञातं विपर्यये क्स्सुल्ल्कुम्भ्कार्क्योर्य्था। काणीकुर्वन् कुलालेन, क्षुल्लो भाण्डानि करैः वारितो वक्ति भो भद्र!, मिथ्या दुष्कृतमस्तु मे ॥ 1 ॥ पुनः पुनस्तथाकारे, कुलालेन स । शिक्षितः एवं मिथ्यादुष्कृतं न देयम् ॥ एवं तु देयं-अन्यदा श्रीमहावीरः, कौशाम्ब्यां समवासरत् । वन्दितुं तत्र चन्द्राकौं, सविमानौ स्मीय्तुः॥1॥ तथापि चन्दना ज्ञात्वा, दक्षाऽस्तसमयं ततः निर्गत्यागानिजे स्थाने, तत्रैवास्थान्मृगावती । / 2 / / स्वस्थानं गतयोश्चन्द्रसूर्ययोरथ विस्तृते । तमस्यगाद् द्रुतं भीता, सा साध्वीनां प्रतिश्रये ॥ 3 ॥ तत्रेर्यापथिकी साऽथ, प्रतिक्रम्य प्रवर्तिनीम् । शयनस्थां प्रणम्योचे, मातमें क्षम्यतामयम् ॥ 4 ॥ चन्दना चन्दनाभाभिर्वाणीमिस्तामथाभ्यधात । भद्रे! भद्रकुलोत्पन्ने! किं te ॥ For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Sh Mavi Jin Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarri Gyanmandir kalpasamarthana // 51 // साम्प्रतमीदृशम् ? / / 5 / / साऽप्यूचे मयका पार्प, कृतं दुष्कृतमेतकम् । करिष्ये नेशं भूय, इत्युक्त्वा न्य्प्त्प्दोः॥6॥ निद्राऽधागात् मिथ्या। प्रवचिन्या, मृगावत्याः स्व्भाव्त्ः। मिध्यादृष्कतकारिण्या, जज्ञे केवलमुज्ज्वलम् ॥ 7 ॥ सर्पव्यतिकरेणाथ, प्रबुद्धा चन्दना त्दा|IDI दुष्कृते । अवाप केवलज्ञानं, क्षमयन्ती मृगावतीम् ॥ 8 ॥ न मुञ्चति क्रुधं योऽपि, श्रीमद्वार्षिकपर्वणि । अपाङ्केयः स सके स्यान्महास्थाने मृगावती यथा द्विजः ॥ 9 / / तथा हि खेडवास्तव्यो, रुद्रो नाम द्विजः पुरा । वर्षाकाले हलं लात्वा, केदारान् ऋष्टुमभ्यगात् ॥10॥ब्लीव्दों गलिस्तस्य, कर्पतः समुपाविशत् । तोत्रेण ताडयामास, ततस्तं निर्दयो द्विजः ॥ 11 ॥ तथाऽप्यनुत्थिते tasi~stotre भग्ने । क्रुधा ज्वलन् । केदारमृत्तिकाखण्डैराजघान समंततः । / 12 / / केदारमयमृत्खण्डैराहत्याहत्य स्र्व्था। विधाय मृत्तिकाकूट, मुख श्वासं रुरोध स्ः॥13॥ तावत्कदर्थयामास, मृतो यावदयं ग्लिः। मृतं मत्वा द्विजः पश्चात्पश्चात्तापं भृशं व्यधात् । / 14 / / महा-| सा स्थानेषु गत्वाऽसौ, निजवृत्तमचीकथत् । अनुपशान्तकोपत्वादपांक्तेयः कृतच तैः ॥ 7 ॥ यथा स विप्रः किल तीवकोपाव, कच्छ-1 रशोध्यो बहिरेव चक्रे । कोपं न यः पर्वदिनेऽपि जह्यात् , स सङ्घचाह्यो जिनवाक्यमेतत् ॥ 8 ॥ इति श्रीकल्पान्तराश्रितं किश्चिदलेखीति ॥ 1 ॥ ग्रन्थानं 977 / / अनाभोगात् किञ्चित् किमपि मतिवैकल्यवशतः, किमप्यौत्सुक्येन स्मृतिविरहदोपेण किमपि । यदुत्सूत्रं सूत्रे कथमयि मयाऽऽख्यातमखिलं, क्षमन्तां धीमन्तस्तदु मम दयापूर्णहृदयाः ॥ 1 ॥ वाचयित्वाचकयो म ग्राह्यं । नगररहचक्कपउमे0 सो संघरयणायरो जयौ ॥ 2 ॥ उर्वी गुर्वी तदनु जलदः सागरः कुम्भजन्मा, व्योमोद्योतौरविहिमकरौ तौ च य्स्यातिपीत्थे। स प्रौढः श्रीजिनपरिवृद्धः सोऽपि यस्य प्रणन्ता, स श्रीसङ्घः त्रिभुवनगुरुः कस्य न स्यात्र्म्स्य्ः॥2॥ नक्षत्राक्षतपूरितं मरकतस्थालं विशालं नभः,पीयूषद्युतिनालिकेरकलितं चन्द्रप्रभाचन्दनम् । यावन्मेरुकरे गभस्तिकटके धचे धरित्री mararamPAAR For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrum.org Acharya Sh Kallasagarsur Gyanmandit उपसंहारः कल्पसमर्थन ॥ 52 ॥ MA वधू, तावन्नन्दतु धर्मकर्मनिरतः श्रीसचभट्टारकः ॥shaa स्थालं सम्यक्त्वरत्नं तदुपरि विलसत्तन्दुलाः सद्गुणाली, सज्ज्ञानं नालि- केरः फलममलमिदं चन्दनं शीलरत्नम् । श्रद्धा कुराली विमलतरयशः स्वच्छवासांसि भव्या, इत्थं वर्धापनं वः कथयितुमुदिता देवता शासनस्य ॥ 4 ॥ पुरिमचरिमाण* गाथा । शक्रस्तवं यावत् 1, शक्रस्तवगर्भावतारसंश्चाराः 2 स्वमविचारगर्भस्थाभिग्रही 3, जन्मोत्सवक्रीडाकुटुम्बविचारः 4, दीक्षाज्ञानपरिवारमोक्षाः 5 श्रीपालनेमिनाथचरित्रान्तराणि 6 श्रीआदिचरित्रं स्थविरावली7, सामाचारी मिथ्यादुष्कृतिः8, श्रीकालिकाचार्यकथा9 (नव व्याख्यानानि) इति कल्पसमर्थनम् ॥ संवत् 1983 | विक्रमार्के पोषशुक्ल 13 त्रयोदश्यां पुण्यपत्तने रत्नपुरीनिवासिरामलालसनुना ऋषभचन्द्रेणालेखि । / शुभं भवतु । / श्री । / RNERSIPAHISAPPIRL: ObamahARIRAMA DAHANIDPaamaANIMATEDPADDA ||इति श्रीकल्पसमर्थनं smaaptm॥ 52 / / For Private And Personal Use Only