________________
Shri Mahavir Jain Aradhana Kendra
कल्पसमर्थनं
॥ २२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तु सुविशुद्धं ततः प्रभृति यावञ्जीवं परिपालितवान् । इह यदा भगवान् जातः तदा एवं लोके प्रसिद्धिरभूत् यथा एष चतुर्द्दशस्वमसूचितो जात इति चक्रवर्ती भविष्यति, तत एनां प्रसिद्धिमाकर्ण्य स्वस्वमातापितरैः श्रेणिकचण्डप्रद्योतादयः कुमाररूपभगवत्पर्युपासनाय प्रेषिताः, सम्प्रति तु भगवति घोरानुष्ठानमनुष्ठातुं प्रवृत्ते न एष चक्री भविष्यतीति ते स्वं स्वं स्थानं प्रति गताः ।।
(सू० १०८) पुणरवि लोअंतिएहिं देवेहिं'ति, सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया यः । तुसिआ अव्वाबाहा अग्गिश्चा चेव रिट्ठा य ॥ १ ॥ संवच्छरण होहि अमिनिक्खमणं तु जिणवरिंदाणं | तो अत्थसंपयाणं पवत्तए पुब्ववरम्मि ||२|| एगा हिरन्नकोडी अहेब अणूगा सयसहस्सा । सूरोदयमाईअं दिजइ जा पायरासी उ ||३|| वरह वरं वरह वरं आघोसिजर महंतसदेणं । पुरतिअचउकचच्चररत्थारायप्पहाईसु || ४ || जो जं वरेइ तं तस्स दिजए हेमवत्थमाईयं । वियरंति तत्थ तिअसा सकाएसेण सर्वपि ॥२५॥ |तिभेव य कोडिसया अट्ठासी च हुंति कोडीओ। असीइं च सयसहस्सा एयं संबच्छरे दिनं ॥ ६ ॥ तत्तद्वार्षिकदानवर्षविरमदारिद्रयदावानलाः, सद्यःसज्जितवाजि राजिवसनालङ्कारदुर्लक्ष्यमाः। सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽङ्गनाः, स्वामिन्! खिन्नजनैर्निरुद्धहसितैः के यूयमित्युचिरे ॥ ७ ॥ पुट्ठो अ पुणो राया जियोण वीरेण निगयमोहेण । तुह संतिओ छु अबही पुनो गिण्हामि दिक्खमहं ॥ ८ ॥ धयहसोहवंदण मालामं चाइमंचरमणिअं । कुंडग्गामं नयरं सुरलोयसमं कयं तइआ ॥ ९ ॥ सक्केणविय निवेण य उवठविओ पवरकलससंघाओ । तोरना सकेण य महाविभूईइ यऽहिसित्तो ॥ १०॥ सुरचंदणाणुलित्तो सुरतरुबरकुसुममालचिंचइओ । सिअवस्थपाउअंगो जस्स य मुल्लं सयसहस्सं ॥। ११॥ भासुरकिरीडमउलीहारविरायंत पिहुलवच्छयलो । के ऊरकड य मंडिवअदंडो कुंडलाहरणो ||१२|| पंचासय आयामा धणूण विच्छिन्न पनवीसं तु । छत्तीसं उबिद्धा सीआ चंदप्पा
For Private And Personal Use Only
वार्षिकदानं
॥ २२ ॥