________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailasagarsur Gyanmandir
समर्थन ॥ ७ ॥
मानोत्मानादि १८ पुराणादि
humritidinath Mundatianath M auANIMALHINANDANATAHIRAL
ath TMLA
ततो गतो नृपस्यापि, तपोलम्ध्याऽभिवन्द्यताम् । नागकेतुरथान्येयुः, श्रीजैनभवने ययौ ।।५९॥ यथाविधि जिनेन्द्रस्य, पूजां| कुर्वन्तमात्मना। पुष्पमध्यस्थितः सर्पस्तं ददंशाङ्गुलौ दृढम् ।।६०॥ नागकेतुर्गताशङ्कस्तं सर्प न्यस्य कुत्रचित् । जिनेन्द्रमूर्तेः पुरतो, ध्यानमालम्व्य तस्थिवान् ॥६१।। समीरविजयाल्लीनं, ममारैतन्मनः.क्षणात् । घातिकर्मक्षयाजातं, केवलज्ञानमुज्ज्वलम् ॥६२।। ततःशासनदेव्याऽस्य, द्रव्यलिङ्ग समपितम् । भव्यान् प्रबोधयंश्चाय,विजहार भुवस्तले ॥६३॥ इह लोके परलोके दुष्प्रापं सारभूतमत्यन्तम् । तत्तपसा सुलभं स्यात् तपसि यतध्वं ततो भावात् ॥६४।। (आयर्या) तपोविषये नागकेतुकथा ॥
(सूत्रं८) माणुम्माणपमाणेति,जलदोण१ मद्धभारं२ समुहाई समूसिओ अ जो नव उ३॥ माणु१ म्माण२ पमाणं३ तिविहं खलु लक्षणं नेयं ।।१॥ अष्टशतं१ षष्णवतिः२ परिमाणं चतुरशीतिरिति पुंसाम्३। उत्तम समर हीनानां३ स्वदेहसझ्यासमानेन ॥२॥ विषमसमैर्विषमसमा विपमैर्विषमाः समः समाचाराः। करचरणकर्णनासादन्तौष्ठनिरीक्षणैः पुरुषाः३।। अस्थिवर्थाः सुखं मांसि, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्व सचे प्रतिष्ठितम् ।।४।। यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः ||५||
(सूत्रं ९) इतिहासपंचमाणन्ति, ब्रह्मा१ म्भोरुह२ विष्णु३ वायु भगवत्संज्ञः ततो नारदं६.मार्कण्डेय७ मथाग्निदैवतमिति८ प्रोक्तं भविष्यं तथा९। तस्माद् ब्रह्मविवर्त्तसंज्ञमुदितं१. लैंग११ वराहं१२ स्मृतं,स्कन्दं१३ वामन१४ मत्स्य१५ कूर्म१६गरुडं१७ ब्रह्माण्ड १८ मष्टादशम् ॥१॥ वागरणेत्ति ऐन्द्र१पाणिनिर जैनेन्द्र३,शाकटायनवामनम्। चान्द्रं सरस्वतीकण्ठाभरणं६ बुद्धिसागरम्८ ॥२॥ विश्रान्तविद्याधरं च९,भीमसेनं१० कलापकम्११॥ मुष्टिव्याकरणं१२ शैवं१३, गौड१४ नन्दिजयोत्पलम्१५
| ॥
७
॥
For Private And Personal Use Only