________________
Shri Mahavir Jain Aradhana Kendra
www.kobaturm.org
Acharya Sh Kailasagarsur Gyanmandie
कल्पसमर्थन
नागकेतु
कथा"
स्त्रियो यस्या, दयाहीनोऽतिनिष्ठुरः ॥४०॥ राजनीतिरियं राज्ञा, प्राचाऽप्युपचिता यतः। तेन गृह्णामि निर्वीरास्वापतेयमनुक्रमात ॥४१॥ धरणोऽपि पुनः प्रोचे, जीवनस्य च पुत्रकः। राजाऽऽह कास्ति ? स पाह,निखातोऽस्तीह रत्नवत् ॥४२॥ ततश्चोत्खानितो राजा, बाले जीवति सस्यथ । आगत्य श्रीसखीमाता, रुदती तमदीधपत् ।।४३॥ धृत्वाऽथ धरणेन्द्रोऽपि, स्वरूपं तस्य तां कथाम् । राझो निवेद्य वालाय, दचा हारं तिरोदधे ॥४४॥ श्रुतया कथया तस्य, राजा विस्मयमादधत् । यत्नेनायं शिशुः पाल्य,इत्यादिश्य गृहं ययौ ॥४५॥ श्रीकान्तस्य कृते शीघ्र, स्वजनैरूवंदेहिके। नागकेतुरिति प्रीस्या, द नाम शिशोस्तदा ॥८६॥ बालकोऽपि चतुष्पा , चतुर्थ कुरुते तपः। स चतुर्मासके पष्ठं, कल्पं पर्युषर्णादिषु ॥४७।। कुर्वन्नेवं सदाऽप्येष, नागकेतुर्जितेन्द्रियः । यौवनेपि ययौ नैव, विकार मान्मथं कचित ||१८|| जिनेन्द्रपूजानिस्तः,साधूपासनतत्परः। पौषधसामायिकादीन्यपालयद् व्रतानि च ॥४९॥ चतुष्पथेऽन्यदा कोऽपि,सज्जनोऽपि जनो बजत् । जघ्ने विजयसेनेन,ज्ञातचौरकलङ्कतः।।५०|| आर्तध्यानात् स मृचाऽभूद्, व्यन्तरोऽवधिना. ततः । स विज्ञाय स्ववृत्तान्त, चुकोप च महीभुजे ॥५१॥ राजानं स सभासीनमागत्यादृश्यरूपभृत् । आहत्य पाणिना बाद, व्यन्तरोऽपातयद्भुवि ॥५२।। व्यन्तरेण हतो राजा, चक्रंदोचैर्वमन्नसृग् । बभूव च सभालोकः, कान्दिशीका किमेतकम् ? ॥५३॥ अथासौ व्यन्तरो यावन्नगरं तावतीं शिलाम् । विकृत्य गगने लोकं,भाफ्यामास दुगिरा ॥५४॥ नागकेतुस्तदा दध्यौ, सङ्घोऽस्त्यत्र चतुर्विधः। जिनबिम्बागमौकांसि, तद्भाव्येषां क्षयोऽधुना ।। ५॥ ध्यात्वेत्युच्चैः समारुह्य, प्रासादं पाणिना शिला। दधे तेन तपःशक्या, पतन्ती व्यन्तरादपि ॥५६॥ व्यन्तरस्तत्तपःशक्तिमशक्तः सोढुमाकुलः । आगत्य प्रणनामास्मे, MM संजहार च तां शिलाम् ।।५७।। वचनान्चागकेतोच,व्यन्तः शान्तिमीयिवान् । राजानं पटूकृत्य द्राग, ययौ च गृहमात्मनः।।५८॥
॥.६ ॥
For Private And Personal Use Only