________________
Shri Mahavir Jain Aradhana Kendra
कल्प
समर्थनं
॥ ८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||३|| सारस्वतं१६ सिद्ध हैमं १७, जयहेमं तथाऽपरम् १८।। इति व्याकरणं सर्व, शब्दप्राभृतसम्भवम् ॥४॥ अथवाऽष्टौ महाव्याकरणानि - ब्राह्म१ मैशान२ मैद्रं च३, प्राजापत्यं४ बृहस्पतिम्५ । त्वाष्ट्र ६ मापिशलं चेति७, पाणिनीय८मथाष्टमम् ||५|| बहुसु वंभन्नएसुत्ति शिक्षा१ कल्पर व्याकरण ३ छन्दो४ ज्योति५ निरुक्तयः ६ । अङ्गानि६ चत्वारो वेदाः १०, मीमांसा ११ न्यायविस्तरः १२। पुराणं १३ धर्मशास्त्रं च १४, विद्या एताश्चतुर्दश ॥ ६ ॥
(सूत्रं १३) 'सयक' त्ति पृथिवीभूषणे पूर्व, प्रजापालो नृपोऽजनि । श्रेष्ठीशः कार्तिकस्तत्र, राजमान्यो महर्द्धिकः ॥७॥ तेन श्रद्धावता श्राद्धप्रतिमानां शतं कृतम् । शतक्रतुरिति ख्यातिस्ततो लेभे च सर्वगा ॥२॥ मासोपवास्यगात्चत्र, परिव्राजकगैरिकः। तदातो जनः सर्वोऽप्यभवत् कार्तिकं विना ॥ ३॥ तद् ज्ञात्वा गैरिको रुष्टः, स्पष्टं राज्ञः पुरो जगौ । परिवेषयति श्रेष्ठी, तदैमि त्वद्गृहे नृप ! ॥४॥ ततः श्रेष्ठिगृहे राजा, गत्वा धृत्वा च तं भुजे । ऊचे भ्रातर्ममावासे, गैरिकं त्वं प्रभोजय ॥५॥ सोऽवक् त्वत्पुरखासित्वात् करिष्येऽहं त्वदाज्ञया । धृष्टोऽसीत्यङ्गुलिं भुञ्जन् स चालयति तं प्रति ॥ ६ ॥ दध्यौ च प्रावजिष्यं प्रागू, नाभविष्य तदा यदः । अष्टश्रेष्ठिसहस्रेण, प्रात्राजीत् सुव्रतान्तिके ॥ ७ ॥ पठित्वा द्वादशाङ्गीं स, इन्द्रोऽभूद्वादशाब्दकैः । गैरिको वाहनं तस्यैरावणाख्यं स्वकर्म्मतः ॥ ८ ॥
(सूत्रं १५) धम्मसारहीणंति, तथाहि श्रीमहावीरो, विहरनेकदा महीम् । उद्याने समवासार्षीत्, पुराद्राजगृहाद् बहिः ॥ १ ॥ पुत्रः श्रेणिकधारिण्योस्तत्र श्रुत्वा विभोगिरः । प्रबुद्धोऽष्टौ प्रियास्त्यक्त्वा, मेघो दीक्षामुपाददे || २ || ग्रहणासेवनाशिक्षाशिक्षायै स्वामिनाऽर्पितः। | स्थविराणामसौ तैस्तु, शायितो द्वारवेश्मनि ॥ ३॥ निर्यद्भिः प्रविशद्भिव, साधुभिस्तत्र सूरिमिः । सोऽसकृआनुहस्ताङ्घ्रिकूपराद्यैरघट्यत
For Private And Personal Use Only
व्याकरणा
नि कार्त्ति
कश्रेष्ठी मेघकुमारः
|| 2 ||