________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailasagarsur Gyanmandir
कल्पसमर्थनं
मेषकुमार
वृत्त
॥४॥ प्रमृजद्भिश्च सर्वाङ्ग,तथाऽगुण्ड्यत रेणुना। यथाऽसौ क्षणमप्येकं,निद्रा पाप न तनिशि ॥॥दध्यौ सोऽथ पुरो मेऽमी,सादराः साधवोऽभवन् । इदानीं पाणिपादाचैलेंष्टुवत् घट्टयन्ति माम् ॥६॥ पूर्व क्व मे सुखावासो,दुःखावासो वयं व ची। व पुष्पशय्यावापो मे', अस्तरे लुठनं क्व च ॥७॥ सहिष्ये दुःसहां हंत, कथमित्थं कदर्थनाम् । तत् प्रातः प्रभुमापृच्छय, श्रयिष्ये गृहितां | पुनः॥८॥ इति ध्यात्वोद्गते सूर्ये, गत्वाऽहंत ननाम सः। बभापे तमथो वीरः, सुधामधुरया गिरा ॥९॥ वत्स! निर्गच्छदागच्छत्साधुभिर्घट्टितोऽथ किम्? । [को चकवविरिद्धिं चइउं दासत्तणं समहिलसइ । को व रयणाई मोतुं परिगिण्हइ उवलखंडाई? ॥१॥ नेरइयाणवि दुक्खं झिजइ कालेण किं पुण नराण।। ता न चिरं तुह होही दुक्खमिणं मा समुवियसु ॥ २॥ जीअंजलबिंदुसर्म संपत्तीओ तरंगलोलाओ। सुविणयसमं च पिम्मं जं जाणसु तं करिजासु ॥३॥ वरमग्गिम्मि पवेसो । वरं विसुद्धेण कम्मुणा मरणं । मा गहियचयभंगो मा जीअंखलिअसीलस्स ॥४॥] दुरध्यासीवी पूौं,मेघानघमनाः शृणु ॥१०॥ अतो भवात् तृतीयेऽभूवैताज्यभुवि पडदः! हस्ती सहस्रयूथेशस्त्वं सुमेरुप्रभः सितः ॥११॥ दवागीतोऽन्यदा ग्रीष्मे, विहाय करिणीर्जवात् । धावमानः सरश्चैकं, पहिलं तृषितोऽविशः ॥१२॥ तत्राप्राप्तपयाः पंके, मग्नः प्रत्यर्थिदन्तिना । विद्धः सप्त दिनान्यस्थाः, सहमानो महाव्यथाम् ॥१॥ आयुर्वर्षशतं विंशत्युत्तरं प्रतिपाल्य च । रक्तो दन्ती चतुईन्तो, वन्ध्यभूम्यामभूः पुनः ॥१४॥ मेरुप्रभामिधः सप्तहस्तिनीशतनायकः । दवं वीक्ष्यान्यदा जातिमस्मार्षीः स्वस्य पूर्विकाम् ॥१५॥ वर्षारात्रादिमध्यान्ते, वल्लयाद्युन्मूल्य मूलतः। स्थण्डिलं सपरीवारो, व्यधायोजनमात्रकम् ॥१६॥ दृष्ट्वाऽन्येार्दवं भीतः, पौरुषं स्वं विमुच्य च । द्रुतं गत्वाविशस्तत्र, स्थण्डिले सच्चसङ्घले ॥१७॥ संलीनाङ्गः स्थितस्तत्र,मात्रकण्डूयनेच्छया । उदक्षिपत् पादमेकं, तद्भूम्यां शशकोऽविशत् ॥१८॥ कण्डूयित्वा
For Private And Personal Use Only