________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailasagarsur Gyanmandir
HODA
कल्पसमर्थन ॥ ४ ॥
पर्वमहिमा नागकेतुकथा
MIN
ADMINISTRIED ANDRANIRAMMARRITAMIN
ततो अ अर्णतगुणो अत्यो इकस्स मुत्तस्स ॥५॥ (प्राकृतगुणाः) बालखीमन्दमूर्खाणां, नृणां चारित्रकाविणाम् । अनुग्रहार्थ | सर्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः॥६॥ पाइअ अमिय विपेक्खणह, इअरह गरल गहिल्लि । धवलिय चंदह कुकडी वायस वासि समिल्हि ॥७॥ नेच्छन्ति प्राकृतं मूर्खा, मक्षिकाचन्दनं यथा । क्षीराचं शूकरा यद्, घूका इव रविप्रभाम् || ___(वार्षिकमहिमा)मत्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो,दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम्। सन्तोपो नियमे तपस्सु च शमस्तक्वेषु सदर्शन,सर्वोदितसर्वपर्वसु परं स्याद्वार्षिकं पर्व च ।।९।। सम्प्राप्ते च महापर्वण्यस्मिन् विस्मेरभावनैः। विधेयं विघिना नागकेतुनेवाष्टमं तपः॥१०॥ तपःप्रभावाजन्तूना, जायते किल शाश्वतम् । निर्वाणपदमप्याशु, नागकेतोरिख भुवम् ॥११॥ (नागकेतुकथा)अस्ति पूचन्द्रकान्ताख्या,यत्र चन्द्रोदये सति। चन्द्रकान्तगृहप्रोवत्सुधास्नानसुखी जनः।।१२।। राजा विजयसेनाख्यस्तत्रास्ते यस्य सेनया । उन्मूल्य द्विषतः क्षिप्ता,दुमा नद्येव पूर्णया॥१३॥ तत्र चास्ति वषिमुख्या,श्रीकान्ताख्यः समृद्धिभार । श्रीसखीनाम भार्याऽस्य, पतिव्रता व्रतप्रिया ॥१४॥ उपयाचितानां लक्षैस्तस्या जातः सुतः क्रमात् । बभूव च तदास, पर्व पर्युषणामिषम् ॥१५॥ करिष्यामोऽष्टमतपोवं कुटुम्बभाषितम् । श्रुत्वा स बालको जातिस्मृत्या प्रत्यशृणोदिति::१६।। उपवासा मया कार्यालयः पेयं पयोऽपिन । इति निश्चित्य स स्तन्यं, नास्वादति न रोदति ॥१७॥ साश्रुमात्रा ततः पत्युः,कथिते सोऽप्यचीकरत् । चालचिकित्सावेदिभ्यः उपचारान् बहूनपि ॥१८॥ ततोऽपि नैप जग्राह, स्तन्यं कृततपोविधिः। ततव मूर्छया बालो, निष्टोऽसौ क्रमादभूत् ॥१९॥ मूर्च्छया छमजीवं तं, मृतमित्यवधार्य च । न्यसदन भुवि तद्वंश्या, निधानमिव दुर्धियः ॥२०॥ | ततश्रावधिनाऽपश्यत्, धरणेन्द्रः शिशुं तथा । ज्ञातवानस्य वृत्तान्तं, प्रारभ्य प्राग्भवादपि ।। २१॥ तथा स्वयं भवे पूर्वे, कस्यापि
॥ ४ ॥
For Private And Personal use only