________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailasagarsur Gyanmandir
कल्पसमर्थन ॥४५॥
MARATISEMINATURam SamIIPORANDPARE
Ath
द्वादश वर्षाणि छायस्थ्य, द्विनवति ९२ वर्षान्ते केवलोत्पत्तिः, ततोऽष्टौ वर्षाणि केवलिपर्यायं प्रतिपाल्य सर्व शतवर्षायुः श्रीजम्प, श्रीजम्बूस्वामिनं स्वपदे संस्थाप्य सिद्धिसौधमध्यास्त | श्रीजम्बूस्वामिस्वरूपं चेदम्-राजगृहे ऋषभधारिण्योः पुत्रः पश्चमस्वर्गाव
A प्रभवशय्यं
भवाः च्युतोऽवतीर्णः, जन्म, जम्बूनाम, क्रमेण शैशवातिक्रमे श्रीसुधर्मस्वामिसमीपे धर्मश्रवणं तुर्यव्रतोचारः पित्रोईदाग्रहवशेना-IVA टकन्यापाणिग्रहणं, रात्रौ ताः प्रतिबोधयता चौर्यार्थागतप्रभवस्यापि प्रतिबोधः, प्रातः ५२७ सहितस्य प्रव्रज्या, ९९ कोटी-| सुवर्णानि परिहृत्य तपस्तप्यमानस्य क्रमेण केवलं, श्रीप्रभवं स्वपदे न्यस्य सिद्धः । बारवरिसेहिं गोयमु सिद्धो वीराउ वीसहि सुहम्मो । चउसडीए जंबू वुच्छिन्ना तत्थ दस ठाणा ॥१॥ मण१ परमोहि २ पुलाए३ आहारग४ खवग५ उवसमे ६ कप्पे संजमतिय ८ केवलि ९ सिझणा १० य जंबुम्मि बुच्छिन्ना ॥२॥ लोकोत्तरं हि सौभाग्यं, जम्बूस्वामिमहामुनेः। अद्यापि |तं पतिं प्राप्य, शिवश्री न्यमिच्छति ॥ ३॥ नवणउई कंचणकोडीआउ, जेणुझिया अट्ठय बालिआओ। सो जंबुसामी पडमोम | मुणीणं, अपछिमो नंदउ केवलीणं ।। ४ ।। जम्बसमः पुरारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान् साधून, चोरानपिच-1 कार यः ॥५।। प्रभवोऽपि प्रभुर्जीयाच्चौर्येण हरता धनम् । लेमेनाचौर्यहरं, रनत्रितयमद्भुतम् ॥१॥ अन्यदा गणे श्रीसोच | शिष्यार्थमुपायोगो दत्तः। तत्र तथाविधयोग्यशिष्यादर्शने परतीर्थिषु तदुपयोगे शय्यम्भवं भट्ट यज्ञं यजन्तं राजगृहे ददर्श,तत्र गत्वा साधूभ्यां 'अहो कष्टमहो कष्ट,तवं न जायते परं' इति वचः श्रावितः, प्रतिमया प्रतिरोधो, दीक्षा, क्रमेण श्रीप्रभवः श्रीशय्याम्भवं स्वपदे न्यस्य स्वर्गलोकमलंचकार । श्रीशय्यम्भवसरिः साधानमुक्तनिजभार्याप्रसूतमनकाख्यपुत्रहिताय नियूंडवान् श्रीदशकालिकं । | सिजंभवं गणहरं जिणपडिमादसणेण पडिबुद्धं । मणगपिअरं दसकालियस्स निज्जुहगं वंदे ॥१॥ मणगं पडच्च सिझंभवेण निज्जूहिया ॥४५॥
a anihaalahimAHARPhatam
Tantra
For Private And Personal Use Only