SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir समर्थनं ॥४८॥ MAITRINAhDPanitilla Olचार्यों, रेवतीमित्रमरिराट् ॥ २ ॥ श्रीधम्मो भद्रगुप्तश्च, श्रीगुप्तो बजसरिराट् । युगप्रधानप्रवरा, दशैते दशपूर्विणः ॥३॥ सिंह- श्रीवमाः गिरिः गुरोः पार्वे, सुनन्दा सोदरोऽग्रहीत । प्रव्रज्यामार्यसमितो, धनगिरिश्च तत्पतिः॥४॥ तुंबवणसभिवेसाओ०॥५॥ यःपालनस्थः श्रुतमध्यगीष्ट,पाण्मासिको यश्चरितामिलापी । त्रिवार्षिकः सहममानयद्यो,योऽध्यापयत् साधुगणं प्रकामम् ।।६।। जो गुज्झ-IN गेहिं चालो निमंतिओ भोयणेण वासंते । निच्छह विणीयविणओ तं वयररिसिं नमसामि ।। ७॥ पूर्वभवमित्रैजृम्भकैरटव्यां वृष्टौ कोहलुमिक्षया परीक्ष्य वैकियलब्धिर्दत्ता,उजेणीए जो जंभगेहिं आणक्खिओ७६६ ग्रीष्मे घेचरैः परीक्ष्य नभोगविद्या दत्ता, जस्स अणुमाए वायगत्तणे दसपुरम्मि नयरम्मि । देवेहिं कया महिमा पयाणुसारिं नमसामि ॥१॥जो कन्नाय घणेण य निमंतिओ जुखणम्मि गिहवहणा । नयरम्मि कुमुमनामे तं बहररिसिं नमसामि । शाजेणुद्धरिया विजा आगासगमा महापरिचाओ। चंदामि अञ्ज-1 वहरं अपच्छिमो जो सुअधराणं ॥१०॥ दुर्मिक्षे संघ परे संस्थाप्य महापुरी नीतवान् हुताशनाचक्षवनात् सुमानि, माहेश्वरी यस्तु | पुरी निनाय । तत्रैव बौद्धप्रतिबोधनाय, प्रभावनां यो महतीं चकार ।।१॥ प्रमादमेकं निजकं निरीक्ष्य, जज्ञे गुरुयोऽनशनाभि| लापी । सोपारके बज्रमुनि प्रहित्य,निजोत्तमाथं समस्त्रयद्यः॥१३॥ श्रीवजस्वामिशिष्यो वनसेनः सोपारके जिनदत्तभार्येश्वरीगृहे लक्षस्थालीपाके विषप्रक्षेपे प्रहरान्ते मुमिक्षं भावीत्यूचे, नागेन्द्रचन्द्रनिवृत्तिविद्याधरदीक्षा, तेभ्यः४ शाखा ॥ सो जयउ बुड्ढवाई? सिद्धसेण२ अखवुड३ हरिभद्दो४। सिरिवप्पहठ्ठसूरी५ पालित्तो६ अभयदेवो७ अ॥७॥ सिरिमलयगिरिसूरी८ सिरिजसभदो अ९ हेमसूरी य१० । एवमपरेऽवि थविरा जयंतु जुगपवरमरिगुणा ॥८॥ इति स्थविरावली समाप्ता ।। (सा० २५) आयामए सोवीर० आयामादौ छुप्तिन शक्या, यतोऽम्लिनी अच्छित्तिर्देवता, सा च नैकस्थानश्मशान thmanPHRAINIK For Private And Personal Use Only
SR No.020428
Book TitleKalp Samarthanam
Original Sutra AuthorN/A
AuthorPurvatanacharya
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy