________________
Sh Mavi Jin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarri Gyanmandir
समर्थन 1२९॥
गणधरबाद:
| ईयं ॥१७॥ दो चेव य छदुसए अउणतीसे उवासिओ भयवं । न कयाइ निचमत्तं चउत्थभत्तं च से आसि ॥१८॥ चारस वासे | अहिए छटुं भ जहन्नयं आसि । सवं च तवोकम अपाणयं आसि वीरस्स ॥१९॥ तिथि सए दिवसाणं अउणापन्ने य पारणाकालो । उक्कुडुअनिसिजाणं ठियपडिमाणं सए बहुए ॥२०॥
(सू०१२०) 'जाणमाणे पासमाणे विहर' तत्रादिश्य क्षणं धर्म,देवोद्योते जगद्गा लाभाभावान्मध्यमायां,महसेनवने - IN | गमत् ॥१॥ श्रीअपापामहापुयां, यज्ञार्थी सोमिलो द्विजः। तदाहृताः समाजग्मुरेकादश द्विजोत्तमाः॥२॥ इन्द्रभृतिः१ अग्निभूतिः२| | वायुभूतिः३ व्यक्तः४ सुधाः मण्डितः६ मौर्यपुत्रः७ अकम्पितः८ अचलभ्राता९ मेतार्यः१० प्रभासः११,जीवे१ कम्मे२ तजीव३ भूय८ तारिसय५ बंधमुक्खे य ६। देवा नेरइया वा८ पुग्ने९ परलोय१० निवाणे११ ॥१॥ पंचण्हं पंच सया अधुट्ठसया य हुंति दुण्ह गणा । दुण्डं च जुयलयाणं तिसओ तिसओ हवइ गच्छो ॥ २॥ एवं चतुश्चत्वारिंशच्छतानि मिलिता द्विजाः। कुर्वन्तिय ज्ञकर्माणि, स्वःशर्माणि प्रलिप्सवः ॥३॥ तं दिवं देवघोसं सोऊणं माहणा तहिं तुट्ठा अहाँ जनिएण जुटुं देवा किर | आगया इहयं ॥४॥ सोऊण कीरमाणिं महिमं देवेदिं जिणवरिंदस्स । अह एड अहम्माणी अमरिसिओ इंदभूइत्ति ।।५।। मूत्तूण
मम लोगो किं धावइ एस तस्स पामूलं? । अन्नोऽवि जाणइ मए ठियम्मि कत्तुचियं एवं? ॥६॥ बचिज च मुक्खजणो देवा | कहऽणेण विम्हयं नीआ? । वंदंति संथुणति य जेणं सवनवुद्धीए ||७|| अहो सुराः कथं भ्रान्तास्तीर्थाम्भ इव वायसाः । कमला| करवझेका, मक्षिकाश्चन्दनं यथा ॥८॥ करभा इव सवृक्षान् , क्षीरानं शूकरा यथा । अर्कस्यालोकवद् घूकास्त्यक्त्वा यागं प्रयान्ति यत् ॥९॥ युग्मम् ।। अहवा [पुण] जारिसओ चित्र सोनाणी तारिसा सुरा तेऽवि । अणुसरिसो संजोगो गामनडाणं व
For Private And Personal use only