Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir समर्थन ॥ ५ ॥ ATIENim INDRAMANHAPPINIORMANISIPAHINITIAL वणिजोऽभवत् । सुतत्वेन ततो माता, मृता बाल्येऽस्य दैवतः ॥२२॥ अस्ति तस्य विमाता तु, विमानयति साथ तम् । भोज-10 नागकेतनादावतिस्तोकेऽपराधे कुप्यति स्फुटम् ॥२३॥ क्रमेण यौवनं प्राप, जानन मानापमानताम् । द्विमातुर्दुर्वचांस्येष,स्वमित्राय न्यवे-10 कथा दयत् ॥२४॥ तेनोचे चेतपः सम्यक् कृतं स्यात् पूर्वजन्मनि । स्वात्मा पराभवस्थानं, न कदाचिद्भवेत्तदा ॥ २५॥ श्रुत्वेति स | यथाशक्ति, तपश्चके विनीतवान् । मानापमानौ संत्यज्य, लीनोऽभूत्तपसि स्वयम् ॥२६॥ एकदा तुणगेहान्तः, स्मरन् पश्चनमस्कतिम् । पयुपणादिनेऽवश्य, करिष्याम्यष्टमं तपः ॥२७॥ इत्येवं ध्यानवान् यावदास्तेऽसौ तावदन्यतः। अभूत् प्रदीपनं वायुवशो-। मतप्रदीपनम् ॥२८॥ ततो वायुवशाही, धावतीतस्ततो दुतम् । दध्वाविति विमाताऽस्य, यदुपायोऽस्ति सम्प्रति ॥२९॥ एतप्रदीपनव्याजाविधिप्यानिं कुटीरके | मारयामि सपत्नीज, मनाशल्यं यदेष मे ॥३०॥ ध्यात्वेति दूरतोऽक्षेपि (वहिं तस्योटजे) || तया । स तथैव तपोध्यानलीनः प्रज्वलितः क्षणात् ॥३१॥ तपोध्यानकचित्तत्वात्तदविज्ञायानलव्यथाम् । मृत्वा जो सुतत्त्वेन, श्रीकान्तस्य त्वपुत्रिणः ॥३२॥ नन्वेष पूर्वसंस्कारात्, श्रुत्वा पर्युषणादिनम्। चक्रेऽष्टमतपस्तेन, पूर्वप्रतिश्रुतं शिशुः॥३३॥ मूछितवान्मृतं मच्चा, पितृभ्यां निहितो भुवि । यावत्र म्रियतेऽद्यापि, तावत् संजीवयाम्यहम् ।।३४॥ ध्यात्वेति धरणेन्द्रोऽथारक्षत् स्वीयप्रभावतः। भून्यस्तमेव तं बालं, यथा स म्रियते न हि ॥३५॥ ततः श्रुत्वा शिशोर्वार्ता, श्रीकान्तः पुत्रमृत्युना । जाते हद-IA | यसबहे, मृत्युमाप क्षणादपि ॥३६॥ ततो विजयसेनाख्यो, राजा विज्ञाय तं मृतम् । अपुत्रमृतसर्वस्वग्रहणायादिशन् भटान् ॥३७॥ | ते राजपुरुषाः क्रूगः, श्रीकान्तस्य गृहाद्धनम् । गृहन्तो धरणेन्द्रेण, पुरुषीभूय वारिताः ॥ ३८॥ तैरेत्य कथितं राख्ने, राजाऽपि, स्वयमेत्य तम् । धरणेन्द्रमुवाचाशु,किं व्यासेषं करोषि भो ॥३९।। अथाह धरणेन्द्रोऽपि,राजन् ! गृहासि किं धनम्। निर्वीरायाः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54