Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir कल्प समर्थन तृतीयौषधसाम्यादि किइकम्मस्स य करणे ठियकप्पो मज्झिमाणपि ॥३०॥ (तृतीयौषधसमानता) वाहिमवणेइ भावे कुणइ अभावे तयं तु पदमति। विइअमवणेइ न कुणइ२ तइयं तु रसायणं होई॥३१॥ एवं एसो कप्पो दोसाभावेऽवि कजमाणो अ। सुंदरभावाओ खलु चारित्तरसायणं होइ ॥३२।। एवं कप्पविभागो तइओसहनायओ मुणेयहो। भावत्थजुओ इत्थ उ सबथवि कारणं एयं ॥३३॥ (जीवविशेषः)पुरिमाण दुबिसुज्झो चरिमाणं दुरणुपालओ कप्पो। मज्झिमगाण जिणाणं सुविसुज्झो सुहणुपालो ॥३४॥ उज्जुजडा पुरिमा खलु नडाइनायाओ हुंति नायचा । वकजडा पुण चरिमा उजुपना मज्झिमा भणिया ॥३५॥ (क्षेत्रगुणाः)चिक्खल्ल१ पाण२ थंडिल३ वसही गोरस५ जणाउले६ विजे७ ओसह८ निचया९ऽहिवई१० पासंडा११ मिक्ख१२ सज्झाए१३ ॥३६॥ सुलहा विहारभूमी१ विआरभूमीर य मुलहसज्झाओ३। सुलहा मिक्खा य जहिं ४ जहन्नयं वासखित्तं तु ॥३७॥ चउग्गुणोववेयं तु, सित्तं होइ जहन्नयं । तेरसगुणमुक्कोसं, | दुहं मज्झम्मि मज्झिमयं ॥३८॥ कामं तु सबकालं पंचसु समिईसु होइ जइयत्वं । वासासु अ अहिगारो बहुपाणा मेइणी जेण ॥३९॥ अयं च श्रीकल्पो दशाश्रुतस्कन्धस्याष्टममध्ययनं, स च नवमपूर्वादधृतः, पूर्वाणि च १,१॥ २,२। ३,४४,८५,१६।। ६,३२॥ ७,६४। ८,१२८॥ ९,२५६।१०,५१२।११,१०२४। १२,२०४८१ १३,४०९६॥ १४,८१९२। सर्वसङ्ख्या १६३८३ । एतावद्धस्तिप्रमाणमषीपुञ्जलेख्यानि । (कल्पमहिमा) आचारात्तपसा कल्पः,कल्पः कल्पद्रुरीप्सिते । कल्पोरसायनं सम्यक्,कल्पस्तवार्थदीपकः ॥१॥ तवेण बंभचेरेण, कणयदाणेण भावओ । कम्मं खवेइ जं तित्थे, तं कप्पसवणेण य ॥२॥ आजम्म जस्स सड्ढस्स,सम्मत्तस्स निसेवणा । जं पुन्नं भावओ होइ, तं कप्पसवणेण य ।।३।। एगग्गचित्ता जिणसासणम्मि,पभावणापूअपरायणा जे । तिसत्तवारं निसुणंति कप्पं, भवनवं ते लहुसा तरंति ॥४॥ (अनन्तार्थता) सबनईणं जा हुञ्ज वालुया सब्बोदहीण जं उदयं । ३ ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 54