Book Title: Jambudwip Pragnaptisutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ४ गहासिन्धुमहानदीस्वरूपनिरूपणम् ५३ उच्चत्वेन तद्भवनं वर्णयितुमाह-'अणेगे' त्यादि-आयामादि विभागादियां शयनीयं वर्णकपर्यन्तं सूत्रं सव्याख्यमनन्तरसूत्रोक्त श्रीदेवी भवनानुसारेण वोध्यम् । ___अथ गङ्गाद्वीपस्यान्वर्थनामहेतं पृच्छति-से केणटेणं' इत्यादि । 'से केणद्वेणं जाव' अथ केन अर्थेन कारणेन यावत् यावत्पदेन-"भंते ! एवं बुच्चइ गंगादीवे गंगादीवे ? गोयमा ! गंगाय इत्य देशी मदिड्रिया महज्जुइया महब्बला महाजसा महासोक्ता महाणुभागा पलिओवमहिइया परिवसई से एएणटेणं एवं बुचड़ गंगादीव" इति मंग्राघम् ।।
एतच्छाया-"भदन्त ! एवमुच्यते गङ्गाद्वीपो गङ्गाद्वीपः । गौतम गङ्गा चात्र देवी महदिका महाद्युतिका महाबलमहायशाः महासौख्या महानुभागा पल्योधमस्थितिमा परिवसति तद् तेनार्थेन एवमुच्यते गगाद्वीपो गङ्गाद्वीपः । 'अदत्तरं च गं' इत्यादि, 'सासए नामधेज्जे पण्णत्ते' इत्यन्तं सर्व पद्मद्दवद् विजेयम् । व्याख्या स्पाटा ।। सू० ४ ॥ कोश का है विष्कंभ की अपेक्षा आधे कोग का है तथा ऊंचाई की अपेक्षा यह कुछ कम आधे कोश का है अनेक शत स्तंभों ऊपर यह खडा हुआ है यावत् इसके ठीक बीच में एक मणिपीठिका है और उस मणिपीठिका के ऊपर एक शयनीय है इत्यादि रूप से सब वर्णन यहां पर श्रादेवो के भवन का जेसा वणक किया गया है वैसा ही जानना चाहिये (स केगटेणं जाव सासए णामधज्जे पण्णत्ते) हे भदन्त ! इस दीप का नाम गंगा द्वीप ऐसा किस कारण से हुआ है इसके उत्तर में प्रयु कहते हैं-(गोयमा ! गंगा य इत्य देवा माहड्डिया मह
सुइया महायला महाजसा महासोक्खा महाणु भावा पलिओवमहिइया परिवसह, से पापणद्वेणं एवं चुच्चइ गंगादीवे गंगादा) यह इस प्रकार का उत्तररूप सूत्रपाट यहां यावत्पदसं गृहीत हुआ है तथा यह पाट (अदुत्तरं च णं सासए णामधेज्जे पपणत्ते) इस मत्रपाठ तक गृहीत हुआ है इस पाठ गत पदों को व्याख्या पद्महद प्रकरण में कथित पदों की व्याख्या के अनुसार ही है। स०४॥ જેટલું છે અને વિખંભનાં અપક્ષાએ અર્ધા ગાઉ જેટલું છે. તેમજ ઊચાઈની અપેક્ષાએ ભવન કંઈક અ૫ અર્ધા ગાઉ જેટલું છે. અનેક શન તંભની ઉપર એ ભવન સ્થિત છે. યાવત એની દીક મધ્ય ભાગમાં એક મણિપઠિકા છે, અને તે મણિપીઠિકાની ઉપર એક શયનીય છે વગેરે બધું વર્ણન શ્રી દેવીના ભવન વિષે જે પ્રમાણે વર્ણન જ સમજs:. ४२वामां . ते प्रभारी से कगण जात्र सासए णामधेज्जे पण्णत्ते' महतो દ્વીપનું નામ ગંગાદ્વીપ શા કારણે કારણથી પ્રસિદ્ધ થયું. એના જવાબમાં પ્રભુ કહે છે. 'गोयमा ! गंगा य इत्थ देवा महिइढिया महज्जुइया महाला महाजसा महासोक्खा महाणुभावा पलिओवमद्विइया परिवसइ, से एएणडेणं एवं वुच्चइ गंगादीवे गंगादीवे मा પ્રમાણેને ઉત્તર રૂપ સૂત્ર પાઠ અહીં યાવતુ પદથી ગ્રહીત થયેલ છે. તેમજ એ પાડ 'अदुत्तरं च णं सासए णामधेज्जे पण्णत्ते' में सूत्र सुधा साडी थयेटी छ. से पाह. ગત પદની વ્યાખ્યા પહદ પ્રકરણમાં કથિતપદની વ્યાખ્યા મુજબ છે. એ સૂ છે ૪