Book Title: Jain Vrat Vidhi Sangraha
Author(s): Labdhisuri
Publisher: Jain Sangh Madras
View full book text
________________
श्री जैन व्रत विधि.
प्रव्रज्या
विधि.
नवतत्त्वयुता त्रिपदी श्रिता रुचिज्ञानपुण्यशक्तिमता।वरधर्मकीर्तिविद्या-नन्दास्या जैनगी यात् ॥३॥ *
व्याख्याः -जैनगीजिनवाणी जीयात, किंभूता जैनगी ? नवतचैर्युता पुनः किंभूता त्रयाणां पदानां समाहारस्त्रिपदी, पुनः किंभूता रुचिः सम्यक्त्वं ज्ञानमवबोधः, पुण्यं चारित्रं तद्वता मुनिजातेन पुरुषेण वा श्रिता आश्रिता । पुन: किंभूता? वर:-प्रधानो दयामूलो धर्मः कीर्तिः विश्वसंचारिणी, विद्या केवलज्ञानादिका,मानन्दचाव्ययसुखरूपः तेषां भास्या स्थानं " स्यादास्या स्थासना स्थितिरिति" नाममालावचनात् ॥३॥
पछी सिद्धाण बुद्धाणं कही श्री शांतिनाथ आराधनार्थ करेमिकाउस्सग्ग बंदणवत्तिाए, अन्नत्थ कही एक लोगस्सनो Fel काउस्सग्ग ( सागरवरगंभीरा सुधी) करी पारी नमोऽहंत कही चोधी थोय कहेवी.
श्रीशान्तिः श्रुतशांतिः प्रशांतिकोऽसावशान्तिमुपशान्तिम् ।
नयतु सदा यस्य पदाः सुशान्तिदाःसन्तुसन्ति जने ॥४॥ व्याख्याः-सौ श्रीशान्तिः शान्ति अकल्याणं उपशान्ति नयत, किंभूतः श्रीशान्तिः श्रुता विख्याता शान्तिभद्रं मोचो वा यस्यासौ श्रुतशान्तिः । पुनः किंभूतः प्रशान्तिः प्रशमः शान्तिर्विद्यते यस्य स 'शेषाद्वा' कथ् प्रत्ययः, प्रशान्तिकः । स कः यस्य श्रीशान्तेः पदाः सदा जने लोके सुशान्तिदाः संतुसन्ति सम्पूर्वकः 'तुस हस लस रस शन्दे' धातूनामनेकार्थत्वात् सम्यक्प्रकारेण तुसन्ति विद्यन्ते सन्तुसन्ति इत्येकमेव क्रियापदम् ॥ ४ ॥
॥२
॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96