Book Title: Jain Vrat Vidhi Sangraha
Author(s): Labdhisuri
Publisher: Jain Sangh Madras
View full book text
________________
प्रव्रज्या
श्री जैन व्रत विधि.
विधि.
॥३॥
朵法朵法米法杀出米米米米米%术法术出术常识
उपसर्गवलयविलयन-निरता,जिनशासनावनैकरताः। द्रुतमिह समीहितकृते, स्युःशासनदेवताभवताम्
व्याख्याः -शासनदेवता द्रुतं-शीघ्र इह धर्मकृत्ये भवतां युष्माकं समीहितकृते स्युः। किंभूताः शासनदेवताः ? उपसर्गवलयविलयननिरताः उपसर्गानां वलयं तस्य विलयन-भेदनं तत्र निरताः । पुनः किंभृताः? जिनशासनावनैकरताः जिनानां शासनं तस्यावनं रचणं तत्र एकमद्वितीयं यथा भवति तथा रताः प्रवृताः ॥ ७॥
समस्त वैयावच्चगराणं संति सम्मदिद्वि समाहिगराणं करेमि काउस्सग्गं अन्नत्थ कही एक नवकारनो काउस्सग्ग करी पारी नमोऽर्हत् कही पाठमी थोय कहेवी.
संघेऽत्र येगुरुगुणौघनिघे सुवैया-वृत्यादिकृत्यकरणैकनिबद्धकक्षाः।
ते शांतये सह भवंतु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥८॥ व्याख्या:-ते सुराः-देवाः सुरिभिः-देवीभिः सहावास्मिन् सङ्घ शान्तये भवन्तु । ते के देवाः ? ये सुवैयावृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः, सुष्टु वैयावृत्त्यादि च तत् कृत्यं च सुयावृत्यादिकृत्यं तस्य करणं तत्र एकाद्वितीया निबद्धा कक्षा प्रतिज्ञा यैस्ते । किंभूते सर्छ ? गुरुगुणौघनिघे गुरवश्चते गुणाश्च गुरुगुणास्तेषामोघः समृहस्तेन निघः सम्पूर्णस्तस्मिन् । | किंभूताः सुराः सदृष्टयः सत्प्रधाना दृष्टिर्येषां ते सदृष्टयः सम्यग्दृष्टय इत्यर्थः । पुनः किंभूताः सुराः १ निखिलविघ्नस्य विघातने नाशकरणे दक्षा:-प्रवीणा इत्यथैः ॥८॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96