SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रव्रज्या श्री जैन व्रत विधि. विधि. ॥३॥ 朵法朵法米法杀出米米米米米%术法术出术常识 उपसर्गवलयविलयन-निरता,जिनशासनावनैकरताः। द्रुतमिह समीहितकृते, स्युःशासनदेवताभवताम् व्याख्याः -शासनदेवता द्रुतं-शीघ्र इह धर्मकृत्ये भवतां युष्माकं समीहितकृते स्युः। किंभूताः शासनदेवताः ? उपसर्गवलयविलयननिरताः उपसर्गानां वलयं तस्य विलयन-भेदनं तत्र निरताः । पुनः किंभृताः? जिनशासनावनैकरताः जिनानां शासनं तस्यावनं रचणं तत्र एकमद्वितीयं यथा भवति तथा रताः प्रवृताः ॥ ७॥ समस्त वैयावच्चगराणं संति सम्मदिद्वि समाहिगराणं करेमि काउस्सग्गं अन्नत्थ कही एक नवकारनो काउस्सग्ग करी पारी नमोऽर्हत् कही पाठमी थोय कहेवी. संघेऽत्र येगुरुगुणौघनिघे सुवैया-वृत्यादिकृत्यकरणैकनिबद्धकक्षाः। ते शांतये सह भवंतु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥८॥ व्याख्या:-ते सुराः-देवाः सुरिभिः-देवीभिः सहावास्मिन् सङ्घ शान्तये भवन्तु । ते के देवाः ? ये सुवैयावृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः, सुष्टु वैयावृत्त्यादि च तत् कृत्यं च सुयावृत्यादिकृत्यं तस्य करणं तत्र एकाद्वितीया निबद्धा कक्षा प्रतिज्ञा यैस्ते । किंभूते सर्छ ? गुरुगुणौघनिघे गुरवश्चते गुणाश्च गुरुगुणास्तेषामोघः समृहस्तेन निघः सम्पूर्णस्तस्मिन् । | किंभूताः सुराः सदृष्टयः सत्प्रधाना दृष्टिर्येषां ते सदृष्टयः सम्यग्दृष्टय इत्यर्थः । पुनः किंभूताः सुराः १ निखिलविघ्नस्य विघातने नाशकरणे दक्षा:-प्रवीणा इत्यथैः ॥८॥
SR No.600317
Book TitleJain Vrat Vidhi Sangraha
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherJain Sangh Madras
Publication Year1938
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy