SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ 米米米米米%不常深肃杀案举肃米常深肃器 श्री द्वादशांगी आराधनार्थ करेमि काउस्सगं बंदणवत्तिाए, अन्नत्थ कही एक नवकारनो काउस्सग्ग करी पारी नमोऽह कही पांचमी थोय कहेवी.. सकलाथसिद्धिसाधन-बीजोपांगा सदास्फुरदुपाङ्गा । भवतादनुपहतमहा, तमोपहा द्वादशाङ्गी वः।५ __व्याख्या:-द्वादशाङ्गी वो युष्माकं तमोपहा भवतात् तमोऽज्ञानमपहन्तीति तमोपहा । किंभूता द्वादशाङ्गी ? सकलार्थसिद्धिसाधनस्य वीजभूतान्युपाङ्गानि यस्यां सा, पुनः किंभूता ? सदा स्फुरदूपाणि उपसमीपे अङ्गानि यस्याः सा, पुनः किंभूता ' अनुपहतो महो महोत्सवो यस्याः सा अनुपहतमहा ॥ ५॥ श्रुतदेवता आराधनार्थ करेमि काउस्सग्गं, अन्नत्य कही एक नवकारनो काउस्सग्ग करी पारी छट्ठी थोय कहेवी. वद वदति न वाग्वादिनि ! भगवति! कः श्रुतसरस्वतिगमेच्छुः। रंगत्तरंगमतिवर-तरणिस्तुभ्यं नम इतीह ॥ ६॥ व्याख्या:-हे भगवति ! वाग्वादिनि ! त्वं वद, श्रतसरस्वति-श्रुतसमुद्रे गमनं कर्तुमिच्छुः कः पुमान् तुभ्यं नम इति इह न वदति अपि तु वदत्येव । किंभूतः पुमान् ? रंग-तरंगमतिरेव वरा तरणिनीयस्य सः रङ्गत्तरङ्गमतिवरतरणिः ॥३ श्री शासनदेवता भाराधनार्थ करेमि काउस्सग्गं, अन्नत्थ कही एक नवकारनो काउस्सग्ग करी पारी नमोऽईत् कही सातमी थोय कहेवी. 米諾宋宗杀杀杀杀杀杀杀杀常帶出
SR No.600317
Book TitleJain Vrat Vidhi Sangraha
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherJain Sangh Madras
Publication Year1938
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy