________________
米米米米米%不常深肃杀案举肃米常深肃器
श्री द्वादशांगी आराधनार्थ करेमि काउस्सगं बंदणवत्तिाए, अन्नत्थ कही एक नवकारनो काउस्सग्ग करी पारी नमोऽह कही पांचमी थोय कहेवी.. सकलाथसिद्धिसाधन-बीजोपांगा सदास्फुरदुपाङ्गा । भवतादनुपहतमहा, तमोपहा द्वादशाङ्गी वः।५ __व्याख्या:-द्वादशाङ्गी वो युष्माकं तमोपहा भवतात् तमोऽज्ञानमपहन्तीति तमोपहा । किंभूता द्वादशाङ्गी ? सकलार्थसिद्धिसाधनस्य वीजभूतान्युपाङ्गानि यस्यां सा, पुनः किंभूता ? सदा स्फुरदूपाणि उपसमीपे अङ्गानि यस्याः सा, पुनः किंभूता ' अनुपहतो महो महोत्सवो यस्याः सा अनुपहतमहा ॥ ५॥ श्रुतदेवता आराधनार्थ करेमि काउस्सग्गं, अन्नत्य कही एक नवकारनो काउस्सग्ग करी पारी छट्ठी थोय कहेवी.
वद वदति न वाग्वादिनि ! भगवति! कः श्रुतसरस्वतिगमेच्छुः।
रंगत्तरंगमतिवर-तरणिस्तुभ्यं नम इतीह ॥ ६॥ व्याख्या:-हे भगवति ! वाग्वादिनि ! त्वं वद, श्रतसरस्वति-श्रुतसमुद्रे गमनं कर्तुमिच्छुः कः पुमान् तुभ्यं नम इति इह न वदति अपि तु वदत्येव । किंभूतः पुमान् ? रंग-तरंगमतिरेव वरा तरणिनीयस्य सः रङ्गत्तरङ्गमतिवरतरणिः ॥३
श्री शासनदेवता भाराधनार्थ करेमि काउस्सग्गं, अन्नत्थ कही एक नवकारनो काउस्सग्ग करी पारी नमोऽईत् कही सातमी थोय कहेवी.
米諾宋宗杀杀杀杀杀杀杀杀常帶出