Book Title: Jain Vrat Vidhi Sangraha
Author(s): Labdhisuri
Publisher: Jain Sangh Madras
View full book text
________________
प्रव्रज्याविधि.
श्री जैन
आणि अरिहंतचेइआणि वा, वंदित्तए वा, नमंसित्तए वा, पुव्वं प्रणालत्तेणं आलवित्तएवा व्रत विधि.
संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा खित्तमोणं इत्थं वा अन्नत्थं वा कालोणं जावजीवाए, भावभोणं जावग्गहेणं न गहिज्जामि, जाव छलेणं
न छलिज्जामि, जाव संनिवारणं नाभिभविज्जामि, जाव भन्नेण वा केणइ वा रोगायंकाइणा एस . परिणामो न परिवडइ ताव मे एवं सम्म दंसणं नन्नत्थ रायाभिभोगणं, गणाभियोगेणं, बलाभिओगेणं, देवाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं वोसिरामि।
अरिहंतो महदेवो जावजीवं सुसाहुणो गुरुणो, जिणपन्नत्तं सत्तं इस सम्मत्तं मए गहिनं। (भा गाथा पण त्रण वार बोलवी ). पछी समा० दइ इच्छकारी भगवन् ! सर्वविरति मालावो उच्चरावोजी. एम शिष्य कहे त्यारे पृथक् पृथक् नवकार गणी त्रण वार करेमि भंते उच्चरावे.
__ करोमि भंते ! सामाइ सव्वं सावज जोगं पञ्चकामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि
%E8% 本体や本*本体や本。

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96