Book Title: Jain Vrat Vidhi Sangraha
Author(s): Labdhisuri
Publisher: Jain Sangh Madras
View full book text
________________
श्री जैन व्रत विधि.
॥ १५ ॥
HH JH HHHHHHHHH
तृतीय व्रत आलावो.
अन्नं भंते ! तुम्हाणं समीवे थुलगं दिन्नादाणं खत्तखणणाइयं, चोरंकारकरं रायनिग्गहकरं सचित्ताचित्तवर विसयं पञ्चक्खामि, जावजीवाए दुविहं तिविहेणं मरणेणं वायाए कारणं न करेमि न कारवैमि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि.
चतुर्थ व्रत आलो.
अहन्नं भंते ! तुम्हाणं समीवे ओरालिय- वेउन्त्रिय भेयं थुलगं मेहुणं पञ्चक्खामि जावज्जीवाए तत्थ दिव्वं दुविहं तिविणं, तेरिच्छं एगविहं तिविहेणं मणुयं महाग हियभंगेणं, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पा वोसिरामि,
पंचम व्रत आलावो.
अहन्नं भंते ! तुम्हाणं समीवे थुलगं अपरिमियं परिग्गहं पञ्चवखामि धणधन्नानवविह वत्थुविसयं इच्छापरिमाणं उवसंपज्जामि जावज्जीवाए, महागहियभंगेणं तस्स भंते ! पडिक मामि
HHHHHHHHKE JE JE J
द्वादश व्रत
विधि.
॥ १५ ॥

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96