Book Title: Jain Vrat Vidhi Sangraha
Author(s): Labdhisuri
Publisher: Jain Sangh Madras
View full book text
________________
※
श्री जैन अत विधि
प्रव्रज्या विधि.
4॥१०॥
※※※¥%%%术%
अहावरे छठे भंते ! वये राइभोअणाओ वेरमणं सव्वं भंते ! राइभोअणं पच्चरकामि से असणं | वा पाणं वा खाइमं वा साइमं वा नेव सयं राइं भुजेजा नेवन्नेहिं राइं मुंजाविज्जा राइं भुजंते वि
अन्ने न समणुजाणानि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवमि करंतपि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि.
छठे भंते ! वये उवडिओमि सव्वाओ राइभोअणाओ वेरमणं ॥ ६॥ नीचेनी गाथा लग्नवेलाए नवकारपूर्वक त्रण वखत बोलवी.
इच्चेयाइं पंचमहब्धयाइं राइभोअणवेरमणछठाई अत्तहिअठाए उवसंपजित्ताणं विहरामि ॥१॥ पछी खमा० दड़ इच्छकारी भगवन् ! तुम्हे अम्हं पंचमहाव्रतं रात्रिभोजनविरमण षष्ठं आरोवमो. गुरु कहे आरोवेमि, इच्छं. बीजुं खमा० दइ संदिसह किं भवामि गुरु कहे वंदित्ता पवेह. इच्छं त्रीजु खमा० दइ इच्छकारी भगवन् ! तुम्हे अम्हं | पंचमहाव्रतं रात्रिभोजनविरमण षष्ठं आरोवियं इच्छामो अणुसहिं. गुरु कहे आरोवियं आरोवियं खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभयेणं सम्मं धारिजाहि, अन्नसिं च पवजाहि, गुरु गुणेहिं बुड्डिजाहि नित्थार पारगाहोह इच्छं चोथु खमा० दइ तुम्हाणं साहूणं पवेइयं संदिसह पवेएमि ? गुरु कहे पवेह. इच्छं पांचमुं खमा० दइ एक नवकार नाणनी चारे
%%%%杀%术治术

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96