Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
अनतर्कभाषा । मिति भवति सम्बन्धमात्रव्यापक कथञ्चित्तादात्म्य तथा च पाटलिपुत्रग्रामस्थितस्य घटादेराधाराधेयभावलक्षणसम्बन्धवलात्कथश्चिदभेदे व्यवस्थिते क्षेत्रतः पाटलिपुत्र. कादित्वेन घटादेरस्तित्वमेवं तत्तद्ग्रामदेशादिस्थितस्य तत्तद्ग्रामदेशादित्वेनास्तित्वं स्वानाधारक्षेत्रकान्यकुब्जादित्वेन तु अस्तित्वं न सम्भवति, तेन रूपेणाप्यस्तित्वे घटादीनां सर्वेषां सर्वदेशव्यापित्वं प्रसज्येतेति प्रतिनियतक्षेत्राधारता भज्येतेति । यस्मिन्काले यद्भवति तस्य तत्कालेन सह जन्यजनकभावलक्षणसम्बन्धविशेषबलाद्विशिष्टबुद्धयाधानक्षमात्कथश्चित्तादात्म्यमिति शैशिरादिकालसमुद्भवस्य घटादे.
शशिरादित्वेनास्पित्वं न तु वासन्तिकादित्वेन, तेन रूपेणाप्यस्तित्वे सर्वस्य घटादेस्सर्वकालात्मनाभावात्सदातनत्वम्प्रसज्यतेति प्रतिनियतकालत्वनिबन्धनका. दाचित्कत्वं भज्येतेति पदार्थो घटादिश्श्यामादिभावमापनस्तदानीं तस्य श्यामादिभावेन सह सम्बन्धविशेषबलात्कथश्चित्तादात्म्यमिति श्यामादित्वेन घटादेरस्त्विं न तु रक्तादित्वेन, तद्रूपेणाप्यस्तित्वे सर्वस्य घटादेस्सर्वस्वभावतापत्तिरिति प्रति. नियतस्वभावताभङ्गात्प्रतिनियतस्वभावनिमित्तकविवित्तप्रतिनियतस्वभावव्यवहारभङ्गस्यादिति प्रथमभङ्गनिरूपणम् ।।
॥ अथ द्वितोयभङ्गनिरूपणम् ॥ द्वितीयभङ्गनिरूपयति ।
पृ. २७ पं. १७ एवमिति-प्रथमभङ्गे अस्तित्वादिविधिरूपधर्मस्य, प्राधान्यविवक्षा तेन नास्तित्वरूपनिषेधधर्मस्य गौणतयैव तत्र प्रतिभासनं न तु प्रथम भङ्गजन्यबोधे निषेघस्य सर्वथा प्रतिभासनमेव, तथासत्येकधर्मकान्तावबोधकत्वेन दुनयवाक्यत्वं प्रसज्येतेत्येवंसति तत्समुदायस्वभावमहावाक्यलक्षणसप्तभङ्गया अपि प्रमाणवाक्यत्वं न स्यादन्धसमूहस्यान्धत्ववत् इयाँस्तु विशेषः प्रत्येकं भङ्गेषु प्रतिनियतैकैकधर्मप्राधान्यावबोधकत्वेन द्वितीयधर्माद्याकासासद्भावाननिराकाङ्क्षा र्थावबोधकत्वं सप्तभयास्तु सत्त्वाद्येकधर्ममाश्रित्य सप्तविधधर्माणामेव सम्भवेन सप्तविधधर्माणामपि प्राधान्यतोऽवबोधकत्वेन निराकाङ्क्षार्थविबोधकत्ममित्ये. तावतामहावाक्यत्वन्तस्या इति परिपूर्णार्थविवोधकत्वं तस्या यथा सकलादेशमहिम्ना, तथा प्रत्येकभङ्गानामपि, अन्यार्थसम्बन्धिपर्यायाणामपि परपर्यायविषया एकैकार्थपर्यायत्वेन स्वगताशेषस्वपर्यायात्मकधमाणाश्च स्वपर्यायविधया तथात्वेन

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332