Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
१. प्रामपरि स्मदर्शनश सम्मते बन्धकारणं नैरात्म्यदर्शनच मुक्तिकारणम्, रामादिक्लेश विनिर्मुक्तं चित्तमेव मुक्तिः । तदुकाम् ।
चित्तमेव हि संसारो, रागादिक्लेशवासितम् । सदेव विनिमुक्त, भवान्तमिति कथ्यते ॥ १॥
इति एवंदिशापल्लवितं तथागतमतमेकान्तपर्यायमात्रस्य द्रव्यं विना कतस्य मिथ्यात्वात्तत्प्ररूपकत्वेन भवति ऋजुसूत्राभाय इत्यर्थः । यथा च नेगमामासे नैयायिकादिदर्शने एकान्तनित्यतयाऽभ्युपगम्यते वस्तुनि स्वव्यापकक्रमयोगपद्य. निवृत्याऽर्थक्रियाकारित्वलक्षणसच्चस्यनिवृत्तिस्तथा ऋजुमूत्राभासे बौद्धदर्शने - प्येकान्तक्षणिकतयाऽभिमते पदार्थे स्वव्यापकक्रमयोगपद्यनिवृत्या निवृत्तवार्थक्रियाकारितेति नैकान्तक्षणिकत्वेन सह सत्वस्याविनाभाव इति न ततः एकान्त. क्षणिकनुमानसम्भव इति नानुमानं क्षणिकत्वे प्रमाणं यत्रैव जनयेदेनां तत्रैवास्य प्रमाणतेति वचनात्स्वानुरूपविकल्पजननद्वारैव निर्विकल्पकप्रत्यक्षस्य प्रमाण्यं बौद्धेनेषितव्यम् , अन्यथा दानादिचित्तगतस्वर्गप्रापणशक्त्यादेरपि स्वसंवेदननिर्विकल्पप्रत्यक्षतस्सिद्धिसम्भवात्तत्साधनार्थमनुमानप्रणयनं बौद्धस्य विफलमेव प्रसज्येत, न च क्षणिकत्वे विकल्पात्मकप्रत्यक्षमिति तन्निर्विकल्पकन तत्र प्रमाणमिति प्रत्यक्षादपि न क्षणिकतयैकान्तसिद्धिः, प्रत्यभिज्ञा च सङ्कलनात्मकज्ञानलक्षणपरोक्षप्रमाणतया पूर्वमुपपादिता पूर्वापरकालीनव्यक्तरक्यावगाहित्वेन स्थैर्यसाधनप्रत्यभिज्ञा बाधते चैकान्तक्षणिकत्वं, लूनपुनर्जातकेशनखादिप्रत्यभिज्ञानस्य दीपकलिकैक्यावगाहिप्रत्यमिज्ञानस्य बाधितविषयकत्वेनाप्रामाण्येऽपि न त दृष्टान्तेन प्रत्यभिज्ञानमात्रस्यैवाप्रामाण्यं, तथा सति कस्यचिद् द्विचन्द्रादिप्रत्यक्ष स्याप्रामाण्ये तजातीयतया प्रमाणत्वेनाभिमत प्रत्यक्षस्याप्यप्रामाण्यं प्रसज्येते. त्यतोऽपि क्षणिकत्वम, बन्धमोक्षसमानाधिकरण्यमपि तन्मते नोपपद्यते, न च सन्तानापेक्षया तदिति युक्तं साम्प्रतम् , सन्तानस्यापि क्षणिकत्वात् , अक्षणिक वे क्षणभङ्गैकान्तत्यागस्यावश्यकत्वेनात्मैव बन्धमाक्षाधिकरणमस्तु किं सन्तानकल्प. नया, आत्मन एव सन्तान इति नामकरणे प्रर्यविसितं विवादेन, स्थिरात्मद्रष्यस्य स्वहस्तितत्वात् , आत्मव्यतिरिक्तस्तु सन्तानस्तन्मते न सम्भवत्यपि निरवयविनवस्य पूर्वर्वविज्ञानक्षणादेरुत्तरोचरविज्ञानक्षणम्प्रत्युपादानत्वासम्भवाद, एवम

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332